________________
उपशान्तप्रक्रमे सुदत्तकथानकम् २५॥
देवभद्दसूरिनियधूयं भिन्नसिरुच्छलंतसोणियभर नियंतीए । मह भजाए वि हया मुसलेण सिरे नियनणंदा
॥ ४ ॥ विरइओ इय अवरोप्परकयघोरघायघुम्मतमित्थमचत्थं । दुत्थावत्थं पत्तं, पावकुडुंब नियम मज्झ
॥५ ॥ निकारणं रणं पइदिणं पि अमोन्नमवि अणुल्लवणं । कह साँहिजइ लजाए तुज्झ वत्ता कुटुंबस्स ? कहारयणकोसो ॥
सुदत्तण भणिय-अहो ! विसमो दसावागो, अहो ! पडिकूलकारिणी कम्मपरिणई, जं परमपेम्मट्ठाणे वि एवंविहगरुय. सामनगु
ॐा बहरभावो, भवियत्वं ता एत्थ भवणभूभागसल्लदोसेण पूयाविवजयवसकुवियदेवयाकयवियारेण वा विसमट्ठाणगयकुग्गहदुबिल
सिएण व ति | खेमेण भणियं-निच्छियं संभव एवं, कहमनहा अतहाविहकले वि सजो लजाविववजयं वैयणिजकरणजाहिगारो।
मित्थं घरयणो ववसेजा ? किं कीरइ ? नस्थि कोइ दिवनाणालोयपच्चक्खीकयजीवलोयवावारो महप्पा जो सक्खा गंतूण ॥१८४॥ 131 पुच्छिाइ 'किं कारणमेयं ?' ति । सुदत्तण भणिय-एवमेय, परं सावहाणो एत्थ अत्थे होजासि, मा कोइ कयाइ
एवंविहो वि होज ति । एवं च खणमेकं विगमिऊण गओ सुदत्तो नियगिई।
अवरम्मि य अवसरे सो सुदत्तो खेमेण समं रायमग्गमोगाढो अन्नमनं जणं जपंतं निसामेइ, जहा–कोइ अप्पडिमरूय१ पश्यन्त्या ॥ २ पूर्णमानम् ॥ ३ पश्य ॥ ४ कथ्यते ।। ५ अहो ! अप प्रती ॥ ६ वचनीयकरणमिस्र्थ गृहजनो व्यवस्पेत् ॥ ७ दिग्पज्ञानालोकप्रत्यक्षीकृतजीवलोकव्यापारः ॥ ८ "सि, कामोइ क प्रतौ ॥ ९ अप्रतिमरूपलावण्याबमतकन्दपः अनस्पमाहात्म्यप्रतिहताशिवादिसझोभः त्रिजगडुजेंयमन्मथमथनाभिभूतहरिहरहिरण्यगर्भपौरुषारम्भः रम्भाप्रमुखाप्सरप्रारम्पप्रेक्षणकप्रपत्रपत्रितपूजातिरेकः रामत्तारतरतरजविराजमानमहाप्रमाणविजयजयन्तीपाताकुलविमलमणिकलधीतरजतविशालशालवलयाभिरामसिंहासनासीनः ||
RERAKArc**RRRRRRRRRRRRRRRRRExts+8+%%*&+8
॥१८४॥
NCECACINCAKACXYKAHAKAKKARCHAE%
उपायदर्शिस्वस्य फलम्
एवं उवायदरिसी जह इहलोइयमसेसमवि कों। तह पारलोइयं पि हु साहइ सिग्धं सुहेणेव धम्महिगारी सविसेसमेस तेणोवदंसिओ समए । न हु दुम्मईहिं धम्मो घेत्तुं तीरइ वरनिहि छ ॥२॥ अपि च
धनलवमपि कधिभिबितोपायवन्ध्यो, यदि भवति न लन्धुं सर्वथाऽलं तदानीम् । कथमिव निरुपायः प्राज्यकल्याणकी, निखिलसुखविधात्रीं प्राप्नुयाद् धर्मसिद्धिम् ? उपयुपरि पापीयान् न्युपायान् पापकर्मणि । प्रेक्षते धर्मकृत्ये च जन्मान्ध इब न क्वचित् । तुच्छं भूरितरख्यपायकलिकाकोशाकुलं सर्वतः, सर्व संसृतिकार्यमित्यपफलस्तत्राप्युपायक्रमः।
पापक्षेप्तरि शर्मधातरि यशःसन्दोहरत्नोदधौ, सम्यग्धर्मविधौ पुनः स फलदस्तत् तत्र यत्नः सताम् ॥३॥ इति विमर्शितकत्यपथः सुधीरधिकधर्मनिवेशितमानसः। भवति कामिकसर्वसमीहितोत्तमसमृद्धिसमूहपदं जनः॥ ४ ॥
॥ इति श्रीकधारस्नकोशे उपायचिन्तायां विजयदेवकथानकं समाप्तम् ॥ २४ ॥ उपसतो बिय पुन्खुत्तगुणगणालंकिओ पर धम्म । निवाहिउं समस्थो ति संयं तं पपक्खामि
॥ १ ॥ कोहो माणो माया लोहो चत्तारि हुँति हुकसाया । दिनविविहाववाया कलुसियसद्धम्मववसाया
॥ २ ॥ ते उदयनिरोहाओ उदए वा विफलभावजणणेण । जस्सोवसमंति फुडं सो भनाइ एत्थ उवसंतो
॥३ ॥ १ "स्तत्तत्र यत्नः प्र० ॥ २ 'हत्याप सं. प्र० ॥ ३ "यं संप सं. प्र. ॥ ४ यस्योपशाम्यन्ति स्फुटम् ।।
उपशान्तस्य स्वरूपम् कषायाणां दोषाश्च
%%%