________________
55+CAS
देवभद्दसरिविरहओ कहारयणकोसो॥ सामनगुणाहिगारो। ॥१८॥
उपशान्तप्रक्रमे सुदतकथानकम् २५॥
एएसु उदिसुं विफलो चिय धम्मकम्मसंरंभो । न य एत्तो वि हु अन्नं वनंति भवत्थदुत्थकर
॥४ ॥ कोहो सयणविरोहो हेयसोहो दिनदारुणदुहोहो । माणो य हयसुनाणो कयावमाणो गुरुजणे वि माया कुडिलियवाया पए पए दिनपच्चवाया य । लोभो य सयणदोहो कयसम्मोहो मुगइरोहो एकेकसो वि ककस-किलेस-कालुस्सकारिणो एए । मिलिया य अणुवसंता य कह णु कुसलावहा होंति ? ॥७॥ ता एयाण उपसममसेसकल्लाणमूलमक्खंति । कंखंति भिक्खुणो तेण तक्खयं मोक्खसोक्खकए
॥८ ॥ जं भावि पुरा भूयं हवह य दुक्खं सुतिक्खमिह लोए । तं जाण कसायाणं कलुसं दुविलसियमसेस ॥९॥ जं मुजझा बाहुबली गिज्झइ भरहो तहित्थियातित्थं । कुगई जाइ सुभूमो तं जाण कसायविष्फरियं ।। १०॥ ते धना सप्पुरिसा तेहिं परं पाविया जयपडाया । जेहिं सोढो पोढो कसायफणिणो फडाडोबो ॥ ११ ॥ उवसमसेडिंबा आरूढं पि हुलहुं निवाडिति । तूलं व कसाया पैलयकालवाय व विसहा
॥ १२ ॥ इय ताण दारुण परवागरणातो नियमईए वा । णाउं जो उवसंतो सो होइ सुही सुदत्तो व
॥ १३ ॥ तहाहि-अस्थि समत्थावरविदेहदेहसोहाकारिणी, कारुणियमुत्ति छ परोवयारसारोयारलोयाभिरामा, रामएवसरीरजट्टि व सीयासयपसाहिया, साहियासेसविपक्खमहानरिंदजियसत्तुपयंडभुयदंडमंडवजणियच्छाया सावत्थी नाम नयरी । जहिं
१भवुत्थ ख० प्र० । भवस्थदौस्थ्यकरम् । भवस्था:-संसारिणः ॥ २ हतशोभः ॥ ३ मुत्यति ।। ४ गृध्यति ॥ ५ याति ॥६'यपलिणोब० ॥ ७ वाडेति प्र०॥८प्रलयकालचाता इव ॥१नाउं प्र.॥१० लोकाभिरामा-प्रकाशेन लीवाभिरामा ॥ ११ सीताशय(धय)प्रसाधिका सीताशतप्रसाधिता च ॥
॥१८३॥
S COLORCASRAKASEASEARC5
च वरुडगेहेसु बसविदलणं, वेजहद्देसु नागरचुनर्ण, जूयसालासु दंडुक्खेवो, तरूम साहापरिग्गहो न कयाइ लोएसु । तहिं च निच्चनिबद्धनिवासो वासवदत्तो नाम सेट्टी, ललिया नाम भजा। पयई[] चिय सच्छसहायो सुदत्तो नाम ताण पुत्तो । नियकुलकमाविरुद्धवित्तीए सवाई कालं बोलेंति ।
एगया य सुदत्तो सहर्पसुकीलियस्स मेत्तस्स खेमाभिहाणस्स कज्जवसेण मंदिरं गओ, दिनमासणं खेमेण, आसीणो एसो । पारद्धा य दो वि सारखेडेण कीलिउं । परमपयरिसमणुपत्ते य सारिकीलाविसेसे सहस ति समुट्टितो भवर्णतो कोलाहलो । 'किमेयं ?' ति आउलो धाविओ गिह हुँत्तं खेमो। महाकट्ठकप्पणाए परोप्परं कयकलहं मुसलधायजज्जरियसिरनिस्सरंतरुहिरोशलियसरीरं निवारियं कुडुंबं । मिलितो कोऊहलेण लोगो । बिम्हय-सज्झसपरवसेण य पुच्छिओ सुदत्तण खेमो-भो मित्त ! को एस अयंडे चिय विडंबणाडंबरप्पवंचो। खेमेण भणियं-बीडावसेण कहिउं पि न तीरइ । सुदत्तेण भणियं-तिहावि तहाविहासमंजसजणणे होया गरुयनिमित्तेण, ता साहेसु लेसमेत । खेमेण भणियं-निसामेसुमह घरिणीए कुंभो भग्गो सलिलं उवाहरंतीए । सा जणणीए कुवियाए ताडिया करचवेडाए
॥१ ॥ मह धूयाए नियजणणिताडणुप्पनगरुयकोवाए । मह जणणीए कंठातो तोडिओ नवसरो हारो
॥ २ ॥ अह मह भइणीए नियंगमायपरिहवभवंतदुक्खाए । मुसलेण सिरे पहया सा धूया नियमणाए
॥ ३ ॥ १ वरुडेति अन्त्यजजातिविशेषः ॥२ वंशा:-वेणवः कुलानि च ॥ ३ नागरस्व-शुष्याः नगरबासिनां च चूर्णनम् ॥ ४ दण्डः-दण्दनम् ॥ ५ शाखा | पक्षथ ॥६पाशककीचया ॥ ७ गुहामिमुखम् ॥८ओरालियं-खरण्टितम् ॥ २ निजकमातूपरिभरभरासया ॥