SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ देवभइसूरिविरइओ कहारयणकोसो॥ सामन्त्रगुणाहिगारो। उपायचिन्तायां विजयदेवकथानकम् २४ । लच्छी भवर्ण भिचाइपरियरो वत्थमंडणपयारो । कीरति सरीरकए तं पि विवजह जइ इमाओ ॥ २ ॥ ता किं इमिणा माणिककइयवुवाहिणा कयंतेण । गेहधरिएण अम्मो!? ता मुंचसु एयकुग्गाह ॥ ३ ॥ सबगुणसुंदरेण वि अलाहि जीवियविणासिणा तेण । केणगमइया किवाणी किं जुञ्जह वाहिउं देहे ? ॥ ४ ॥ एयस्स ववगमे सो न नियसि वियसंतवयणसयवत्तो । उवलद्धजीवियं पिव अभिनंदइ दूरमप्पाणं ? एगवराडयनासे वि किन्न तम्मतमिक्खसि जणोहं ? । वाहिविगमो व एसो य परमपरितोसमावन्नो ॥ ६ ॥ किं भूरिजपिएणं ? पिएण जह जीविएण मह कजं । ता उज्झसु झत्ति इमं तुह प्पसाएण किमपुनं? ॥ ७ ॥ इय तीए तह कह पि हु पनविया सा जहा लहुँ तिस्सा । माणिकमप्पियं तीए गरुयदुक्ख वहंतीए ॥८॥ ततो मयणसुंदरी तं गहाय गया तुरियतुरियं अमरतरंगिणीतीरं, समप्पियं अणिच्छंतस्स वि विजयदेवस्स, गहियं च तेण परमतदुवरोहेण । अणुवलद्धदक्खिणा य विलक्खीहूया गया वंभणा । 'अहो ! पडिकूलया देवस्स, जमिमं मे रयणं पणटुं पि भुओ कत्तो वि आगयं, ता मंदाइणीमहदहे कत्थइ अणत्थपत्थारीपडितुल्लं खिवामि एय' ति कइयवेण ततो ट्ठाणाओ अवकंतो विजयदेवो । सुसंगोवियरयणो य अणवरयपयाणगेहिं पत्तो नियनयरिं, परितुट्टो पिया, आणंदिया बंधुणो । पत्थावे सिट्ठो रयणलाभवइयरो, संसितो य सबकुडुबेण | माणिकपभावेण य पाउब्भूया पभूया सिरी । तीए य सुहट्ठाणविणिओगेण उभयभवियसुहसंदोहभायणं जाओ त्ति । १ 'विपद्यते' विनश्यत्ति यदि 'अस्माद्' माणिक्यात् ।। २ कनकमयी कृपाणी ।। ३ पश्यसि ॥ ४ ताम्यन्तम् ॥ ५ तस्यै ॥ PRI+KAMAKAKAKA CACAXARA ॥१८२॥ ॥१८२॥ परामुट्ठा कोवीणबद्धा रयणगंठी, 'अंतो सुन' ति ज्झमकितो ज्झड त्ति हिययम्मि । 'हुँ, निच्छियं छलिओ इमीए कैयंतदाढाकडप्पकुडिलाए विलासिणीए, किमियाणि लोगोवहासकारगेण परहत्थीभूए रयणे कोलाहलेणं ? उवायातो चेव विहडियकजसंघडण' त्ति आयारसंवरं काऊण पुवं पिव कइयवेण पुणो निम्भरं पसुत्तो एसो। मयणमंजूसा वि चेडीकरयलसंवाहणावगयनिदा समुट्ठिया सयणिजातो । परमपमोर्यपदभारवियसियवयणसयवत्ताए य पुच्छिया मयणसुंदरी-बच्छे ! सो वइदेसिओ सुबइ गतो व ? ति । तीए भणियं-अम्मो ! अञ्ज वि केणइ कारणेण निम्भरं निहायइ ति । मयणमंजूसाए जंपियं-वच्छे ! एत्तो वरागातो कोवीणंणूमियं जं माणिकमेकं मए उवलद्धं तं पुरंदर-कुबेरपमुहाणं पि असंभावणिज, ता देहि आसत्तवेणियं जलंजली दोगच्चस्स, अवहत्थेहिं भूय-पिसाय-साइणीपडिभयं ति । ततो विम्हिया मयणसुंदरी, भणिउं पवत्ता य-अम्मो ! महंतं मम कोउयं, दंसेसु तयं ति । ततो मायंडखंडं पिच भूरिसमुच्छलंतकिरणजालविणिम्मियहरिचावचकं माणिकं दसियमिमीए । 'अहो ! महालाभो' त्ति सह चेडीहिं हरिसिया मयणसुंदरी । अह ताण हरिसुकरिसनिरंभणत्थं पढियं मयणमंजूसाए अइहासो अइतोसो अईवरोसो असम्मए वासो। अच्चुन्भडो य वेसो पंच वि गरुयं पि लहुयंति अइगरुयहरिसदसियइंगियसवियारदिट्ट-संलावा । करजलरुहट्टियं पि हु लच्छि हारिति ही! मूढा ॥२ ॥ १ परमुद्धा को सं० प्र० । परामष्टा ॥२ कृतान्तदंष्ट्रासमूहकुटिलया ॥ ३-व्यपगतनिद्रा ॥ ४ 'यविय” प्र० ॥ ५ कौपीनगोपितमित्यर्थः ॥ ६ अपदस्तय ॥ ७ मह प्र० ॥ ८ मार्तण्डखण्ड मिव भूरिसमुच्छलरिकरणजालविनिर्मितइरिचापचकम् ॥ ९ अतिगुरुकर्षदर्शितेजितसविकाररष्टसंलापाः ॥ ३१
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy