SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरहओ कहारयणकोसो।। सामनगु. णाहिगारो। ॥१८॥ उपाय|चिन्तायां विजयदेवकथानकम् २४ । धीमंतो पुण अन्तो पहरिसमतिउद्धरं पि धारिता । रयणायर व कलिउं कुसलेण वि नो तैरिजंति ॥३ ॥ ता वैट्टिासु तह कह वि पुत्ति ! सुनिउत्तचित्तवावारा । जह हरिस-विसायाण वेरीण व देसि नोगास ॥४॥ 'अम्मो! तुम आणवेसि तं काहामो' ति भणंतीओ नियनियकिच्चाई चिंतिउं गयातो चेडीओ मयणसुंदरी य । अह जाममेत्तम्मि संपत्ते दिवसे, समीवमुवगए देवपूयावसरे मयणमंजूसाए भणिया मयणसुंदरी-बच्छे ! जावऽञ्ज वि भोयणवेला न संपञ्जइ ताव इमं नियनायगं सुरसरितीरसंपाडियण्हाण-पिंडप्पयाण-देवपूयणाइवावारं दवावियजहिच्छियातिहि- दाणं धम्मसहाइणी होऊण समीवोवगया लहुं करेसु ति । 'अम्मो! जं तुमं आइससि' ति भणिऊण गया सा नियवासभवणं । पचोहिओ कवडपसुत्तो विजयदेवो, भणिओ य-भो देवाणुप्पिय ! अइकालो वट्टइ ता पयट्टसु सुरसरियाण्हाण-पिंडपयाणाऽतिहिदाणादिकिच्चकरणत्थं ति । ततो दरिसियंगभंगो जिंभायमाणो उडिओ विजयदेवो, अदंसियमुहसामाइवियारो पट्टिओ सुरसरियतीरं । मयणसुंदरी वि कइवयदासचेडीपरिवुडा पुप्फ-बलि-अक्खयाइपडलगसमेया पयट्टा तयणुमग्गओ। गयाई मंदाइणीतीरं, कयं विजयदेवेण पहाणं, परिहियं वत्थजुयलं, पूइया देवया, कय मंतसुमरणं, दिनो अग्धंजली अंसुमालिणो । एत्थंतरे भणितो सो मयणसुंदरीए-पिययम ! मा दबसंकिन्नयं करेजाहि, पिंडप्पयाणाति अणुचिट्ठसु । विजयदेवेण भणियं-एवं करेमि, वाहावेसु वेयवियक्खणे बंभणे जेण कयपिंडपाओ ताणं दाणं देमि । 'तह' त्ति वाहराविया १ शक्यन्ते ॥ २ बट्टेज प्र. ॥ ३ न अवकाशम् ।। ॥१८॥ CAMANERIENCSARAHABAKARA-%A4%%ARU तीए कुसला चउरो बंभणा । कयं तेहिं पिंडविहाणाइ किचं । तदवसाणे य जोडियपाणिसंपुडं भणियं विजयदेवेण-भो बंभणा ! निसुणह मह बयणं-मज्झं दइवदुञ्जोगवसेण रयणमेग संपडियं, तेण य दुट्ठलक्खणेण लक्खसंखं धणं नीसेसं कुल च खयमुवणीयं तह वि कूडपडिबंधाओ न मए तमुज्झियं, संपयं च केणइ पुनवसेण तं अवकंतं, एत्तो य जस्स घरे तं वीसंत तस्स चेव अणत्थो होउ मा अम्हं ति, एत्थ अत्थे मंतुच्चारं तालं च पाडेह जेणाई वगयणत्थो सुहं वबहरामि ति । इमं च अयंडवञ्जासणिडंडनिवडणदारुणं रयणवुत्तंतं निसामिऊण मयणसुंदरी भणिउं पवत्ता--भो बंभणा ! पडिवालेह ताव खणमेकं जाव चेडीओ मायरं दद्दूण पडिनियत्तंति । बंभणेहिं भणियं-एवं होउ । तओ तीए तब्बुर्ततकहणत्थं रयणा[णय]णत्थ च पेसियाओ तुरियं चेडीओ । गंतूण सिटुं जहट्टियं मयणमंजूसाए ताहिं नीसेसं । तं च सोचा विच्छाईहया ज्झड ति एसा, 'जइ पाणच्चायं करेमि तह वि माणिकमिमं न उज्झामि' ति निच्छयं ववसिया य । उवलद्धतनिच्छयातो य पडिनियत्ताओ चेडीओ । सिट्ठो मयणसुंदरीए वुत्तंतो । कोव-संतावभरकिलामियवयणकमला य सयं पट्ठिया मयणसुंदरी। संलत्ता य विजयदेवेण-पिए ! कीस पत्थुयत्थविग्धं करेसि ? जीविओ म्हि चिरकालाओ जमेरिसं कल्लाणमुवट्ठियमिच्चाइ । जह जह सो भणइ तह तह इत्थीसहावसुलभनिविवेययाए अहिययरमुत्तम्ममाणमाणसा [सा] सिग्घं गया मयणमंजूसासमीवम्मि, वोत्तुमारद्धा य-अम्मो! चेडीमुहेण निसामियमाणिकवइयरा वि तदप्पणपरम्मुही तुम कीस ठिया?।। किमिर्म जुत्तं पडिहाइ तुज्झ सज्झसकरे विजं कजे । पक्खिप्पइ अप्पा एबमावयावडणदुविसहे? ॥१ ॥ १व्यपगतानर्थः ॥ २ णवित्तं प्र० ॥ ३ मदनमञ्जूषाय ॥ ४ मदनसुन्दय ॥ ५ उत्ताम्यम्मानसा ॥ ACAKACKAGARMACY
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy