SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ देवमद्दसरिविरहओ ला उपायचिन्तायां विजयदेवकथानकम् २४ । कहारयणकोसो॥ सामनगुणाहिगारो। ॥१८॥ जाए य रयणीसमए सुकुमालहंसतूलीनिविसेसमिउफासाए उभयंतठविओवहाणमणहराए सोयाविओ सेजाए । निरूविया य नियधूया सरीरसंवाहणाइसुस्मुसाकरणस्थमेयस्स । भणिया य सा रहसि-वच्छे मयणसुंदरि ! मंतसिद्धिवसतो रयणाईसआणुभावतो वा सस्सिरीतो एस कोइ महप्पा तुहपुनपगरिसागरिसितो व इहई बट्टा ता सम्ममणुचरेजासि त्ति । 'तह' ति पडिसुणिय पारद्धा सा तहेव वट्टिउं । अह सुहभोयण-सयण-सरीरसंवाहणाइपीणियसरीरो निप्पचूहगेहोवगतो निम्भर पसुत्तो एसो। पम्मुकघोरघुरुद्वकनिन्भरं सोविरं च तं नाउं । अचंतविमलबुद्धी परिर्चतइ मयणमंजूसा ॥१ ॥ सैसिरीयसरीरो कोइ एस वइदेसिओऽम्ह पडिहाइ । न य दीसह पचक्खेण किं पि तकारणं ताव ॥ २ ॥ जइ मंत-तंतसिद्धीए एस एवं विरायमाणंगो । ता विणयवित्ति-सम्माणदाण-सेवाइणा गिज्झो ।। ३ ।। अह बज्झं पि हु संभवह किं पि पेहेमि डंडबद्धं ता । कोवीणमिमं मा होज एत्थ रयणाइ संजमियं ॥ ४ ॥ इय सुकुमबुद्धिनिच्छइयकजमज्झाए डंडगयवत्थं । तं पेहिरीए निउर्ण सहसा माणिकमुवलद्धं पुणरवि डंडग्गे चंधिऊण पुबट्टिईए तं वत्थं । उवलद्धवंछियत्था बीसत्था निम्भरं सुत्ता जाए य पभायसमए, समुग्गयम्मि मायंडमंडले, विगलंतीसु दिसिर्वहूगंडस्थलीमियमयपत्तवल्लीसु व तिमिरमंजरीसु, आणंदनिब्भरं रसिएसु चकवायकुलेसु, पडिदेवभवणं ताडिएसु संज्झाबलिपडपडह-मुयंगपमुहजयतूरेसु पबुद्धो विजयदेवो । १ "निवेसविसेसमि' प्र. ॥ २ सुआणुभावनोबा खं० । इसुअणुभावतो वा प्र० । रत्नातिशयानुभावतः ॥ ३ ससरीरसरी° ॥ ४ "मिया प्र. ॥ ५ यट्टा वी* प्र० ॥६ दिग्वधूगण्डस्थलीमृगमदपत्रवाड़ीषु ॥ ७ सन्ध्यावलिः-प्रभातसन्ध्यापूजा ॥ ॥१८०॥ HEAAWA4%ANSARKARKESARKARAN HAIRMAHARAKASAXAYASK NAGA+KACANCERSISTERANAM भवियवं जं जह जम्मि देस-कालम्मि जत्थ वा देसे । तं तम्मि तहा तत्थेव होइ किं भूरिभणणेण ? ॥२ ॥ इय कइयवेण गंभीरवयणनिवहं निसामिउं तस्स । अविमुणियरयणगुण-दोसवित्थरो संकिओ वणिओ ॥३॥ सायरविलइयभालयलपाणिकमलो पयंपए एवं । भो विजयदेव ! सवायरेण मह पुच्छिरस्सावि ॥४ ॥ कीस न फुडक्खरं कहसि ? किं पि नो सुंदरेण वि इमेण । गिहधरिएणं कर्ज जइ दुई तुज्झ पडिहाइ ॥५॥ अञ्चतमणहरेण वि दुद्वेण गिहट्टिएण को व गुणो ? । ता निस्संको माणिकदोस-गुणविसयमुवइससु . ॥६॥ एवं निसामिऊण बुज्झियतम्मज्झेण अलक्खावियतदस्थित्तेण भणियं विजयदेवेण-भो महायस ! को हं ? को वा मे सत्थपरमत्थपरिमाणपरिस्समो ? किं वा मए दिटुं जेण भुजो भुञ्जो पुच्छसि ममं? न हि विन्माणलवमित्तेण जह तह जंपिउँ जुत्तं । रयणवणिएण भणियं-अलं बहुवायावित्थरेण, परिकहसु सव्वहा, कीस तुममिमं पलोयंतो साममुहच्छवी संवृत्ती सि।। विजयदेवेण जंपियं-जं जस्स अणिद्रं तं तस्स जह वि संसिउमजुत्तं तहावि तुह गरुयवयणोवरोहओ सीसह, केवलं न रूसिय तुमए, इमस्स हि माणिकस्स पसाएण अहमिममवत्थं पत्तो । रयणवणिएण भणियं-कहं चिय? । इयरेण वुत्तनिसामेसु, जस्स सत्थवाहस्स हत्थे इमं माणिकमासि तस्स सत्थे मिलिओ अहं पि संबलगसणाहो इंतो, जायमेत्तीभावेण सत्थवाहेण पलोयाविओ इमं रयणं, एयकिरणुञ्जलयाइगुणेण अहं सत्थवई य परं पहरिसमुवगया, अह अडविमज्झनिवडिया गहिया भिल्लेहिं बंदिगाहेण । नीया [अम्हे] पल्लिं सहाविया विविहदुक्खाई ॥१॥ १ 'विरइ प्र. ॥ २ "ज्मण अप्र० ॥३ लण व प्र.॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy