________________
देवभरि विरइओ
कहारयणकोसो || सामन्नगुमाहिगारो । ॥ १७९ ॥
केणइ पुढकयसुकयाणुभावेण म्रुको सत्थवाहो अहं पि ता भद्द ! अणुसरियपुण्य संसग्गसमुवलद्धाणत्थो साममुहच्छायत्त मुगओ त्ति । इमं च सोचा रयणवणिएण भणियं - अस्थि एवं जहा तुमं भणसि, पल्लीए वाणिजोवगएण भिल्लसयासातो मए इममुवलद्धं, अहो ! ते पन्नातिसओ जं ईसिदंसणे वि इमं एवं नाम पचभिजाणसि ? एवं च किमणेण घरे धरिएण १ ता सहा भो विजयदेव ! तुममेव केणइ अमुणितो जह तह विकिणसु इमं, बहुजणदंसिजमाणं हि मा कोइ पच्चभिजाणिहिति । विजयदेवेण भणियं— करेमि अहं एयं केवलं विक्कीयमाणं किमिमं लहिहि १ त्ति, थोत्रलाभे चित्तसंतावो तुज्झ होही, ता सयं चैव विकिणसु । रयणवणिएण भणियं - लहउ किं पि, कुणसु मह कज्जमिमं ति । अणिच्छंतस्स वि तस्स समप्पियं तं माणिकं । अंतोपसरंतपमोयपन्भारो तमादाय इओ तओ वीहिमज्ये भमिऊण पुढविद्वत्ते पन्नासं दीणारे घेत्तृण समागओ रयणवणिय मंदिरं । समपिया से दीणारपोत्तिया 'एयं तविकतोवलद्धं धणं' ति । तुट्ठो रयणवणिओ, पडिगाहिया दीणारपोतिया, 'साहु ! पडिवन्नवच्छल ! साहु !" ति अभिनंदिओ विजयदेवो । तंबोलाइदाणकय सम्माणो य गतो सं ठाणं ।
॥ १ ॥
जाए य स्यणिसमए रयणुवलंभुग्भवंतपरितोसो । चिंते सो न जुत्तं एतो अत्थं अवस्थाणं मा इह कहं पि कत्तो वि को विमृणिऊण वइयरमिमस्स । चयसेअऽणअकअं सजो काउं तयत्थी मे अहवा एयदाया वि दइवदुओगतो मुणियसारो । संजायपच्छयावो पुण घेत्तुमिमं समीहिजा न य एत्थावत्थाणे पेहेमि पओयणं पि किं पि परं । सिद्धे य एयलाभे सिद्धं मज्यं पि नीसेसं
१ अनुस्मृतपूर्वं तत्संसर्गसमुपलब्धानर्थः ॥ २ 'ओ लि।" सं० प्र० ॥ ३ सट्टा प्र० | ४ एसो अ" प्र० ।। ५ अत्र ॥
॥२॥ ॥३॥ ॥ ४ ॥
एवं परिभाविऊण पडिवन्नतिदंडिवेसो कन्नवद्विनिबिड सीवियरयणं कोपीणयपङ्कं संवट्टियं दंडग्गे गाढं बंधिऊण मज्झरत्तसमयम्मि नीहरितो गयउराओ । पच्चवायसंकिओ य पैंगुणपहपरिहारेण गओ पालिपुरं । दूरातो चिय पासायगव - क्खगयाए कयमणहरसिंगारसारने वच्छाए मघणमंजूसाभिहाणाए सलीलं शयमग्गमवलोयंतीए दिडो एसो विलासिणीए ।
॥ १ ॥
अह फैलिहकुंभअंतो जलतदीवयपह व सवंगं । बहिया उज्जयन्ती छाया रयणाणुभावभवा दिट्ठा से कुसलाए तीए तो चिंतियं हिययमज्झे । दिवमणि-मंतजुत्तेण नूण होयमिमिण ति इस संमियजोयणसंभवे वि दीसह न एरिसी जोन्हा । सवंगसंगिणी रिद्धि विस्थरुत्थेभियस्सावि कासायवत्थधारी जइ वि हु सकारवज्जियसरीरो । तह वि हु कोइ महप्पा दीसंत महष्पभावोऽयं
|| 8 11
एवं परिभाविऊण जाव सा गवक्खाओ ओइना गया भवणंगणं ताव पत्तो तमुद्दे विजयदेवो । ततो सविलासपेसियकुवलयदलदीहरच्छीए अंजलीबंधपुरस्सरं भणितो तीए —भो देवाणुपिय ! पसीयसु इह वीसामकरणेणं ति । ततो सुसंगोविर्यत्तणेण दूरपमुक्कमाणिकपणासासको 'सायरं तीए उबनिमंतितो' त्ति पविट्ठो भवणं । दवावियं तीए आसणं, पक्खालाविया चलणा । खणंतरे परमायरेण काराविओ मजणं, गोसीसचंदणविलित्तगत्तो य सुसंभियभूरिरसोवेयं भुंजावितो भोयणं, अक्खजूयाइणा कीलाविसेसेण दिणावसाणं जाव रमाविओ य ।
॥ २ ॥ ॥ ३ ॥
१ "यरंयणं के। पणय सं० ॥ २ बंधेऊ" २० ॥ ३ 'प्रगुणपथपरिहारेण' मुख्य मार्गल्यांगेन ॥ ४ स्फटिककुम्भान्तः ॥ ५ चममिण सं० प्र० ॥ ६ रससम्भूतलोचनसम्भवेऽपि । 'जोयण' शब्द लोचनार्थको देशीनाममालायाम् ॥ ७ रचच्चिय सं० ॥ ८ "यभत्त" सं० प्र० । सुखशोपितत्वेन ॥
उपायचिन्तायां विजयदेवकथानकम्
२४ ।
॥ १७९ ॥