________________
देवभरि बिरइओ
कहारयणकोसो ॥ सामन्नगुणाहिगारो ।
॥१७८॥
444 445 4
॥ ३॥
दोगचचकमकमइ निक्किवं विकर्मति रिउणो वि । ताव नरं नो घिप्पड़ जावऽञ्ज वि एरिसं रयणं इय एवंविहविलसंतभूरिस्कप्पवाउलिय हियओ । तल्लाभोवायमपेच्छिरो य विच्छायमुहसोहो सुनो व मुच्छिओ इव चित्तालिहिओ व कयसमाहि व । व♚तो सो भणिओ सविम्हयं रयणवणिएण
|| 8 ||
॥ ५ ॥
भो भो वणियसुय ! किमेवं सामलमुद्दो ज्झायसि १ ति । विजयदेवेण जंपियं—न किंपि । रयणवणिएण भणियं - तह वि कहेसु किंपि रयणमयं गुण-दोसं जमवलोहऊण तुममेवं विमणदुम्मणो संवृत्तो सि । विजयदेवेण जंपियं—पत्थावे साहइस्सामि | तओ लग्गो इयरो गाढग्गहेण पुच्छिउं । एत्यंतरे रायपट्टहत्थी उम्मूलियालाणखंभो निवाडियभवणभित्तिभागो संखोभियपुरजणो तं पएसमणुपत्तो । पलाणो तद्देसवत्ती लोगो । विजयदेवो वि इमिण च्चिय कइयवेण अवकंतो ततो पएसाओ ।
अवरदि पैइरिके कहिं पि दाणामिनंदियं काऊण पुच्छिया रयणवणियदासी- भद्दे ! तुह सामिणा माणिकमिमं कहमुत्रलद्धं ? ति । तीए जंपियं— भिल्ल पल्लिमुबगएण मह सामिणा पहविणासिय सत्थवाहोवलद्धरिद्धिवित्राओ भिल्लसयासातो कहवयदीणारोवलद्धं ति । एवं च विद्याणियमाणिकुडाणपारियावणियाविसेसो विजयदेवो चित्तव्यंतरुब्भिन्नोवायविभागो गतो एगया रयणवणियसमीवे । दिन्नासणो य भणितो तेण - भो विजयदेव ! सबहा साहेसु संपयं पुवपृटुं ति । विजयदेवेण भणियं112 11
अचंतपयत्तुवलद्धवत्थूविसयम्मि दोस-गुणकहणं । जुत्तं न होइ कुसलाण हियर्यकालुस्सजणयं ति
१ एवंविधविलसद्भूरिसङ्कल्पव्याकुलितहृदयः ॥ २ गाढाग्रहेण ॥ ३ एकान्ते इत्यर्थः ॥ 22 विज्ञातमाणिक्योत्थान परियापनिका विशेषः " ५] अत्यन्त प्रयत्नोपलब्धवस्तुविषये ॥ ६ 'यस्सलु (सल्ल) स्स ज प्र० ॥
सोहसि दितो वि तुमं अच्चत्थं स्थिरासिमजिणिउं । पुवपुरिसञ्जिए पुण किं गिजइ चागसामत्थं १ 11 8 11
इमं च निसामिऊण मन्नुभरसगग्गिरसरेण भणियं विजयदेवेणं - सबहा खमह मह एकमवराहं न भुजो एरिसं काहामि, तहा अणुगिण्हह देसंतरेसु दविणोवजण निमित्तमणुनादाणेणं ति । एत्यंतरे केणिडावच्च महापेमाणुबंध कायरीकयहियओ ईसिनयणनलिणनीसरंतंसुजलो जणगो भणिउमारो - रे पुत्ता ! सबहा एगवयणेण वि निसिद्धा तुम्मे अच्छह, मा मह जीवंते देसंतरगमणं कहूं पि करेजह, पच्छा जहावंडियमणुट्टेजह त्ति । एवमायन्निऊण सभय-सलञ्जेहिं जपियं जयप्पमुहिं-ताय ! एवं काहामो चि । ततो निम्मविया चचारि हड्डा, उबविट्ठा य तेसुं पिहो पिहो चउरो वि भायरो, पारद्धा व हरिडं । मासावसाणे य आय वयविसुद्धिं विभाविंति दवोवणं ति ।
अन्नया य विजयदेवो य तहाविहविहवोवजणारहियं हडवावारमसारमवधारिऊण सैरियपुवाणुसतो संबलगमेत्तमादाय पट्टिओ उत्तरावहं । सत्थेण सह वच्चंतो य पडिओ महाडवीए । तम्मज्झमणुपत्तस्त य अयंडे चिय पॅयंडकंडवरिसदुद्धरिसा कीणासदासनिविसेसा चिलायघाडी आवडिया, निवाडियसत्थसुदडा बंदिग्गाहपग्गहियजणा गया जहागयं ति । विजयदेवो विसिम देवदसावागवागुराकूडनिरुद्धो मुद्धहरिणो व दिवसावसाणोवलद्धपज्जुसिय विरसावसेसा सणमुट्ठि[क]य
१ 'रिक्थराशि' धनराशि ॥ २ कनिष्ठापत्य महाप्रेमानुबन्धकातरीकृतहृदयः ईषन्नयननलिननिः सरधुजलः ॥ ३ तेहिं दे" सं० ॥ ४ आयव्ययविशुद्धिम् ॥ ५ 'यो अ तद्दा' सं० ॥ ६ स्मृतपूर्वानुशयः ॥ ७ प्रचण्डकाण्डदुर्धर्षा कोनाशदासनिर्विशेषा ॥ ८ निगतितार्थ सुभटा बन्दिप्रादप्रगृही|| ९. द्विषमदेवदशापाकवागुराकूटनिरुद्धः मुग्धणि इव दिवसावसानोपलब्धपर्युषितविरखावशेषाशनमुष्टिकृतशरीरावष्टम्भः 'तदिदं गुरुवचनाप
तजना
उपायचिन्तायां विजयदेवकथानकम्
२४ ।
॥१७८॥