SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ देवभइसरिविरहओ कहारयणकोसो ॥ सामन्नगुणाहिगारो उपायचिन्तायां विजयदेवकथानकम् २४॥ 8% A सरीरावटुंभो 'तमिमं गुरुवयणावयन्त्रणदुकयकिंपागकुसुमुट्ठाणं' ति भुजो भुजो परिभावितो अच्छिउँ पपत्तो। सत्थलोगो वि नियगसयणजणेण तहाविहदाणपुत्वयं मोयाविओ गओ नियनियट्ठाणं । ततो चिंतियं विजयदेवेण-कहमहमियाणिं नरयभीसणे एगागी निवसिस्सामि' करेमि किं पि उवाय जेणोवलद्धमोक्खो मुणि व निव्वुत्तो हवामि त्ति । 'को पुण मोक्खोवातो ?' ति सम्म पलोइंतेण गुत्तिवालसुओ उप्फेरमहावाहिनिहुरो दिट्ठो। अह तकालसमुवलद्धोवाएण भणिओ अणेण गोत्तिपालो-अहो भद्द! कीस एवमायासिअंतं विसीदंतं च उवेहसि चालयं ? न करेसि किं पि उवायं ? ति । गुत्तिवालेण भणियं-महाभाग! कयाणि काणि वि ओसहाणि परं न जातो को वि उवयारो । विजयदेवेण भणियं-अस्थि बहुसो उवलद्धपच्चयं पचंतवासिणा सवरमुणिणा सिर्ल्ड एग महोसहं । तेण जंपियं-जइ एवं ता साहेसु कयरं तं ? ति । विजयदेवेण भणियं-निसामेहि छायातरु-सिरिफल-फलिणिकंद-कंदोडकाढओ पीओ। उप्फेरं फारं पि हु फेडइ असर्ण व अहिफोडो ॥१॥ गुत्तिवालेण भणियं-अस्थि एसो जोगो, केवलं ओसंहाणमिन्नेण न मए मीलिउं तीरइ । विजयदेवेणं भणियंकिमिह अनं भण्णइ ? जइ एत्थ पत्थावे न इमं जोगं कुणइ एस बालो ता निच्छियं कालाइकंतकरणे वि न गुणंतरं किं पिं समासाइस्सइ त्ति । 'अवितहमेयं' ति भीओ गुत्तिवालो, आउलसरीरो य पुच्छिओ गेहिणीए, सिट्ठो अणेण सबो वइयरो। कर्णनदुष्कृतकिम्पाककुमुमोत्थानम्' इति भूयो भूयः ॥ १ भीषधान निशेन ॥२ पिन समासाया ति 2. प्र. । किमपि न समासादयिष्यति ॥ ॥१७७॥ ॥१७७॥ 4%84555E5KACHARAN+KACHCA%* 8%AAAAESSACROC430 का तीए जंपियं-किमणेण कालविलंबेण ' गुत्तिगिहातो कड्डिऊण दिणमेगं मुचइ एस पुरिसो, ओसहमीलणे कए पुणरवि घेतो, | नको वि किं पि मुणिहि ति। तहेव विहियं गुत्तिवालेण। संबलहत्थसहाइणा य समं विसंजिओ एसो ओसहमीलणत्थं, गतोय विविहोसहीसहस्ससंकुलं गिरिनिगुंजवणं, इओ तओ ताव तदभंतरे भमिओ जाव आगया रयणी, पसुत्तो तत्थेव । ततो निम्भरनिद्दामंदीकयचेयन्ने पसुत्ते सहायम्मि पलाणो विजयदेवो । पभायसमए पडियुद्धो विलक्खो गओ सगिहमियरो। विजयदेवो वि वचमाणो पत्तो दसपुरं, उचविट्ठो एगस्स वणियस्स औवणे । पुडिगाइबंधणेण कयमणेण वणियस्स साहेशं । भोयणसमए य नीतो वणिएण सगिह, समपडिवत्तीए कारावितो भोयणं, 'सुइसील-समायारो' ति धरिओ अप्पणो समीवे । मासावसाणे य कया पंचदीणारपैयाणमेत्ता एयस्स वित्ती । ठिओ विजयदेवो सायर, ववहरि पवतो य । कइवयमासेहिं लद्धा पन्नासं दीणारा । 'जायं पच्छयणं' ति वणियमापुच्छिऊण गतो गयपुरं । तहिं च इतो ततो परिभममाणस्स मिलिओ एगो रयणवणिओ। तेण य दंसियमेगते महामोल्लं माणिकं । सबरयणगुणोववेयं महाइसयं च तमवलोइऊण विजयदेवेण चिंतियंअचंतसिणिद्धं विष्फुरतकिरणावलीदलियतिमिरं । पुनेहिं लब्भइ परं एवंविहमुत्तमं रयणं ॥१॥ भूय-पिसाया साइणि-रक्खा जक्खा य ताव पीडंति । जाव न अञ्ज वि नूर्ण पाविज्जइ एरिसं रयणं ॥२॥ १ गोत्ति" प्र. ॥ २ विज्झविओ सं० ॥ ३ आसणे सं० ॥ ४ पयमे खं० ॥ ACCESS
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy