________________
C+
देवभद्दसरिविरहओ कहारयणकोसो ॥
K
सामनगुणाहिगारो। ॥१७६॥
KAITRIKARANASHA
ताणंतदेवभुयदंडचंडिमापडिरुद्धडिंब-डमरा महुरा नाम नयरी । तहिं च वत्थवो, तिवग्गसंपाडणपयडपुरिसयारो, सायरो उपाय
समग्गगुणरयणावासो सिरिदेवो नाम सेट्ठी । रूवाइगुणमाणिकमंडिया भवणदेवय व विरायमाणा वसुमई से भजा। दचिन्तायां ताण य वेयं च सबलोगाहिमया, महुमहणभुयपरिह ब दरमुल्लासियलच्छिणो चउरो पुत्ता-पढमो जओ नाम, बीओ विजयदेवविजओ, तइओ देवो, चउत्थो विजयदेवो ति । सो वि कलाकुसला जहासामत्थमत्थोवजणाइसु वावारेसु अणवरयं
कथानकम् पयÉता दियहाई विहकमाविति, नियनियदविणोवअणा[णुरूवं च दाण-भोगाइसु अभिरमंति ।
२४ अवरवासरे विजयदेवेण पुखदेसागयगायणुग्गाइयगीयाइपरितोसिएण दवावियं दम्मसोलसयं पारितोसियं, वित्थरियं च सबनयरीए एयं । निसामियं च जेट्ठभाउणा जएण, कुविओ एसो, साहियमिमं सेसभाउयाणं पिउणो य । ते य कोवभरायविरच्छिविच्छोहा विच्छायमुहा एगत्थ मिलिया विजयदेवं भणिउं पवत्ता
रे दुद्द ! घिट्ट ! निढविउमेवमन्भुञ्जतो सि कीस धणं । किं इमिणा णे भुञ्जो कर्ज थेवं पि न हु होही ? ॥१॥ किं वा पिया-पियामहपमुहमहापुरिसमज्झयारातो । केणावि सुयं तुमए दिन्नं एवंविहं दाणं?
॥२ ॥ किं वा न मुणसि पइदिणघय-तंदुल-वत्थ-गोरसाइगयं । दवन्वयमइगरुयं हुंतं मणसा वि दुबिसहं ? ॥३ ॥ गालमहासामन्तानन्तदेवभुजदण्डचण्टिमप्रतिरक्षभयविनवा । अनन्तदेवा-शेषशायी कृष्णः ॥
१ सागरपक्षे समप्रगुणानि यानि रत्नानि तदावासः, श्रेष्ठी पुनः समयगुणा एव रत्नानि तदाबास: ।। २ वेदाः इव सर्वलोकाभिमताः, मधुमथनमुजपरिष इव दूरम् उलासितलक्ष्मीकाः ।। ३ पूर्वदेशागतगायनोदीतगीतादिपरितोषिवेन ॥ ४ अस्माकम् ।। ५ सयं खं० ॥
॥१७६॥
HAN++%%*****
**
पुत्तो वि होऊण एवं मुद्धबुद्धी एस जाओ?' ति सपरिसो राया सोइउं पवत्तो ।
धम्मदेवो वि विगिढतवोविसेसकिसीकयसरीरो उहिउँ पि सयमपारितो कुलवणा निवारिजमाणो वि पाओवगमणविहिं पवनो । सबाहारपरिहारवसेण य अच्चंतकिलंतो छुहाए कहं पि रइमलहंतो य भणिओ वुड्डतावसेण-भो मुणिवर ! बाढमजुत्तो इत्थं हढेण जीयचागो, पुराणेसु वि एवंविहमरणे कुगइकित्तणाओ, तहाहि
असुयाँ नाम ये लोका अन्धेन तमसाऽऽवृताः। तां गतिं ते गमिष्यन्ति ये के चाऽऽमहनो जनाः ॥१॥ इति । उज्झसु अणसणविहिं, करेसु ताव तावसजणसमुचियं पि कंद-कयलाइभोयणं, पच्छा झाणपयरिसारोहणेण अप्पाणं झोसिञ्जासि त्ति । समिक्खारहियत्तणेण य तह' ति पडिस्सुयं धम्मदेवेण, भुत्तं च जहिच्छं चिरछुहावाएण कंद-कहलाइयं । केसियकायत्तणेण य समुप्पन्नोदिनविसूइयावियारो विरसमारसंतो रासभो व पंचत्तमुवगओ एसो त्ति ।
१ जीवितत्यागः ॥२ असूर्या सं० प्र० ॥ ३ "असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्य सुराः, तेषां च स्वभूता लोका असुर्या नाम ।" इति देशावास्योपनिषडाध्ये ॥ ४ "म ते लो' देशावास्योपनिषदि ।। ५ “अन्धन अदर्शनात्मकेन अशानास्मफेन तमसा" इति ई० वा. भाष्ये ।। ६ तारस्ते प्रेत्याभिगच्छन्ति ईशावास्ये ॥ ७ ये नात्मइनो...ज" खं० । ये आत्मइनोत्...ज' प्र० ॥ ८ "आत्मानं नन्तीत्यात्मनः, विद्यमानस्यात्मनो यत् कार्य फलं अजरामरत्वादिसंवेदनलक्षणं तद् हतस्पेव तिरोभूतं भवतीति प्राकृता अविद्वांसो जना आत्महन उच्यन्ते । तेन यात्महननदोषेण संसरन्ति ते।" इति है. बा. भाष्ये ।। ९ मन्त्रोऽयम् ईशावास्योपनिषदि तृतीयः ॥ १० जुषिष्यसे ॥ ११ कयलाइयं । किसि प्र० ॥ १२ समुत्पमोदीर्णविसूचिकाविकारः ॥ १३ "सभुब्ब प्र० ॥
****************