________________
देवभद्दसूरिविरइओ कहारयणकोसो॥ सामनगुणाहिगारो।
इहलोय-पारलोइयसुहाणऽणालोचियं करितेण । सत्वं च किच्चमबुहेण उयह सलिलंजली दिनो
॥ १ ॥ सहा वि कजसिद्धी असमिक्खापवलपवणपडिहणिया । दीवयसिहि व विज्झाइ विहियबहुविहपयत्ता वि ॥२॥ असमिक्खिउं पयट्टा सुहे वि काम्मि नंदिसेणाई । सुवंति पडिनियत्ता करिणो गिरिभग्गदसण व ॥३॥ किश्च-यद् वारिबन्धविधुराः करिणो यदग्निदीप्यत्प्रदीपकलिकाकुलिताः पतङ्गाः ।
गानावधानविपदो हरिणाश्च यच्चानालोचनाविलसितं तदशेषमाहुकार्यप्रसाधनविधावधिकान्तरङ्गरगडला गतमला मतिरेव मुख्या। पूर्वा-ऽपरव्यतिकरव्यवलोकनेन, सा कामधेनुरिव किं न शुभं विधत्ते ?
॥ २॥ धमेक्रियासु विशदास्वपि सम्प्रवृत्तः, नानापदां पदमभूदयशस्ततेर्वा । को नाम नेह रभसादविचिन्त्य कृत्या-ऽकृत्यस्वरूपमनिरूपितभाविभावः ? तदेवमालोच्य विशुद्धबुद्ध्या, स्वयं परेणापि बहुश्रुतेन ।
प्रवतेमानः सकलक्रियासु, स्याद् भाजनं निर्मलधर्मसिद्धे ॥ इति श्रीकथारत्नकोशे आलोचकपुरुषव्यतिरेके धर्मदेवकथानकं समाप्तम् ॥ २३ ॥
आलोचकव्यतिरेके हा धर्मदेवकथानकम्
२३ । अनालोचितकारित्वे दोषः
॥१७५॥
१ पश्यत ॥ २ प्रदीपानिः ॥ ३ हस्तिमहणार्थ बन्धनार्थ वा कता कचवरादिपूर्णा महती गा 'वारि' इत्युच्यते ॥ ४ व्यतिकरे धर्म प्र०॥
॥१७५॥
CARROTHRASESASARAKASHASANKARINAKACC
उपायचिन्तायाः स्वरूपम्
आलोयगो य पुरिसो उवायदरिसी इविञ्ज जइ सम्म । आराहिजा ता धम्ममग्गमिति संपर्य वोच्छ ॥ १ ॥ पारद्धम्मि उवेए वत्थुम्मि विग्घसंभवे कह वि । तबिग्घघायणखमो वावारो भन्नइ उवाओ सो पुण कस्सइ सुविसुद्धबुद्धिणो तक्खणं पडिप्फलइ । कुसला वि विसमकजे बहवो मुज्झति पाएण ॥३ ॥ सिझंति अत्थ-कामा धम्मो य उवायओ परं धम्मे । सम्मं उवायचिंता काम-उत्थाणं हवउ किं पि ॥४ ॥ धम्माउ चिय जम्हा अत्थो कामो य दीसए हुँतो । तेहिंतो पुण धम्मो सक्खा लक्खिजए नेव
॥ ५ ॥ इय धम्मविहाणम्मि उवायपरिमग्गणं गुणोहकरं । सेसपयत्थेहिंतो सबपयत्तेण काय
॥६ ॥ संभवइ सो वि देसो कालो वा जत्थ विकमुकरिसो । होइ विहलो हि केवलमुवायओ कजनिप्फत्ती ॥ ७ ॥ समुचियविसयनिजुंजियउवायवावारनिरसियावाया। साहिति पंछियत्थं नीसेसं विजयदेवो व
॥८ ॥ तहाहि-अस्थि दाहिणदिसाविलासिणीभालतिलयभूया, आइवराहमुचि व सुरवरविसरविराइया, कणयसेलमेहल व पुन्नागसंताणयसमलकिया, पोक्खरणि ब बहुविहनीरयविराइया वि अवणीरयविरहिया, जार्यवकुलनयलमयंकमहासाम
१ इवेज प्र० ॥ २"राहेजा प्र० ॥ ३ 'उपेये' साध्ये ॥ ४ इलेहिं के सं० प्र० ॥ ५ समुचितविषयनियुफोपायल्यापारनिरस्तापायाः । साधयन्ति ॥ ६ 'कनकशैलमेखला' मेरुमेखला- पुनागवृक्षैः सन्तानककल्पपादपैध समलता, नगरी पुनः पुनागसन्तानकेन-उत्तमपुरुषसमूहेन समलता ॥ ७ पुष्करणीपक्षे-बहुविधैः नीरजै:-कमलैः विराजिता अपि 'अपनीरजविरहिता' कमलसहिता इत्यत्र किमाश्चर्यम् ? आश्चर्यसूचनं त्विहैवम्-अपनीरजै:दुष्टकमलैः विरहिता, यद्वा अवनीरजसा कर्दमेन विरहिता । नगरीपक्षे तु-बहुविषैः नीरजोभिः-निष्पापैः श्रमणादिभिः जनैः विराजिता, 'अपि पुनः अपनीरजोभिः-दुष्टश्रमणादिभिः बीध्यादीनां स्वच्छत्वेन बा अवनीरजसा विरहिता । नगरीपक्षे विरोधाऽऽश्वर्यादिकं स्वयमभ्यूयम् ॥ ८यादवकुलनभस्तलमृ