________________
देवभइसरिविरइओ कहारयणकोसो ॥ सामनगुजाहिगारो। ॥१८९॥
कोहे पाउन्भूए चिंतेजा ही! इमो महापावो । सवंगजणियदाहो वहरपबंधाण बंधू य
॥१ ॥ सं-पराणुद्देगकरो सुगइपुरीगोउरग्गलादंडो । ते धन्ना कयपुमा जेहिं इमो वजिओ दर
॥ २ ॥ माणे वि इमं भावेज पेच्छ एयस्स दारुणं रूवं । जं एतेणोवहया नमंति पूइंति न गुरुं पि
॥ ३ ॥ सुय-सीलविलयहेऊ तिवग्गसंपत्तिनिम्महणकेऊ । दुम्मइ-कलहालाणो ही ही! माणो दुहामाणो
॥ ४ ॥ उदयगयाए मायाए भावियचं इमं हि ही! पावा । विस्सासविणासयरी लोयम्मि लहुत्तजणणी य विबुहजणनिंदणिजा अणुसरणिजा य नीयलोयाणं । ते धन्ना जेहिं इमा समुझिया सुगइनिम्महणी लोहे वि विभावेजा तबसगाणं पए पएऽणत्थं । लामे वि असंतोसं चोरिकाईपसंगं च।
॥ ७ ॥ दविणञ्जण-रक्खण-वडणाहिं बाढं सरीरसंता । परिभोगे वि य दुक्खं तबिरयाणं च परमसुहं
॥८ ॥ एवं कसायपडिवक्खभावणाभावणे[ग] पडिसमय । तह किच्चं जह तेसिं न कयाइ वि होज अवगासो ॥९॥ एवं निसामिऊणं खेमो खेमं परं समीहंतो । दिक्ख जिर्णपामूले पडिवनो तिवसद्धाए
सुदत्तो वि पडिवजिऊण जिणधम्म कसायपडिवक्खभावणं च गतो नियघरं, पयट्टिउमारद्धो य समुचियकरणेसु । अन्नया य पिउणा तजितो एसो-अरे सुदत्त ! साहु व अदंसियकोववियारो कम्मयराणं पि हीलापयं भविस्ससि, घरजणेण वि अवमणिजिहसि, किं वा न सुयं तुमए ?
१ स्वपरयोगद्वेगकरः मुगतिपुरीगोपुरामलावण्यः ।। २ जिनपादमूले ॥
उपशान्तप्रक्रमे सुदत्तकथानकम्
२५। कषायविजय
भावना
॥१८९॥
जे भद्दजाइणो हुँति इस्थिणो सुप्पसंतवावारा । ते' अबियाणेहिं फुड पाहिजंतीह जवसाई
॥१ ॥ जे पुण दुट्ठा करिणो हणंति भंजंति जंति य जहिच्छं । ते गिजंति पहाणा कीरइ पूया य तेसिं च ॥२ ॥ ता वच्छ! एस कालो न पसंताणं न साहुचेट्ठाणं । जलनिहिणो वि हु उवरिं ठंति तरंगा तले मणिणो ॥३॥
सुदत्तेण जंपियं-ताय ! होउ किं पि, कडुयविवागो खु कसायपरिणामो, कहं मुणियतचिवागो असमंजसायरणेण तुच्छजीवियकए पउरपारभवियकिलेसायासभायणमप्पाणं करेमि ? ति । पिउणा भणियं-जं रोयइ तं कुणसु चि ।
एगया य जाय अबरिसणं, पीडिओ लोगो, दुत्थावत्थमणुपत्ता पागयनरा पयट्टा चोरकिच्चेसु, सचमकारो अप्परक्खणत्थं सावहाण पवनो इडिपत्तो लोगो । एवं च कत्थइ ओगासमलभमाणा जहिच्छासोविरजामरक्खगं, इतो ततो विप्पइनगिहवक्खरं, असंघडियनिविडकवाडसंपुडं पविट्ठा तकरा सुदत्तमंदिरं । लूडियं सबस्स, सिरोवरिद्ववियपोट्टला य निग्गया घराओ. कम्मजोगेण नीहरंता पचा आरक्खिगेहिं, ससंरभ संभासिया--अरे! के तुब्मे? किंवा पोट्ठलएम इमं सोचा संखुद्धा तकरा, पमुकपोट्टलया य पलाइउमारद्धा । उच्छलिओ तो कोलाहलो, उडिओ सुदत्तो । पंचभिजाणियं च तेण तं सर्व नीयं नियघरे । चोरा वि के वि तवेलमेव विणासिया, के वि बंधिऊण खेत्ता तलबरेहिं गोत्तीए । 'न घणहाणी जाय' ति सेलहितो मुदत्तो लोगेणं । 'अहो ! खंतिमूलस्स जिणधम्मस्स माहप्प' ति सविसेसं उज्जुत्तो जातो धम्मकिच्चेसु ।
१तेऽविखं० । ते उ वि प्र० । ते अविशायकैः ॥ २ यथेच्छास्वपनशीलयामरक्षकम् इतस्ततो विप्रकीर्ण गृहोपस्करम् ॥ ३ प्रत्यभिज्ञाय ॥ ४ कारागारे इत्यर्थः ॥ ५ महाधितः ।।