________________
देवमद्दसरिविरहओ
आलोचकव्यतिरेके धर्मदेवकथानकम् २३।
कहारयण-* कोसो॥ सामनगुणाहिगारो।
भवकपसुकयसमणुरूवमुव जमाणाणि संसारियसुहं कालं गर्मिति ।
अह एगम्मि अवसरे अत्थाणमंडवोवगयस्स नरवइस्स, सबिहियनिसर्बसेणावइस्स, नियनियट्ठाणट्ठिएसु य मंति-सामताइएसु, पणचिउं पर्यट्टे पुरओ पवरवारविलासिणीजणे, परमपमोयभरनिब्भरे य पेच्छगलोगे समीवमागम्म पडिहारो विनविउं पवत्तो-देव ! दूरदेसंतरा[ग]ओ असेसजोइससत्थपरमत्थपारदरिसी सिवभूई नाम जोइसिओ कइवयसिस्सपरिवुडो दुवारनिरुद्धो देवदरिसणं अभिलसह त्ति । राइणा भणियं-असमओ एस जोइसियस्स । सेणावाणा जंपियं-देव ! दूरदेसा. गयत्तेण साइसओ संभाविजइ ता नै जुत्तो विसजिउं । राहणा भणियं-जह एवं ता लहुं पवेसेहि । 'जं देवो आणवेइ' त्ति भणिऊण पवेसिओ अणेण जोइसिओ, आसीवायं च दाउं पवत्तो । यथा
आदित्यः श्रियमादधातु शशभृत् सौम्यं शिवं मङ्गलः, सद्बोधं च बुधो धियं सुरगुरुः सौभाग्यवृद्धि कविः। सौरिः केतु-तमोन्वितश्च विपदं विद्वेषिणां स्थेयसीमित्थं पार्थिवचन्द्र ! सन्तु सततं सानुग्रहास्ते ग्रहाः ॥१॥
एवं दिनासीसो विणयणि उत्तनरदिन्नसुहासणासीणो य एसो सायरथेवविणमियमउलिमंडलेण य नरवणा संभासिओ-भद्द! कुसल ? ति । जोइसिएण जंपियं-देव! तुम्हपायप्पसाएण जइ परं कुसलं, सेसं न किं पि कुसलकारणमवलोएमि । समय-चमकारं च संलत्तं राहणा-मो संवच्छरिय! किंसमुट्ठाणं पुण अकुसल संभावेसि? । जोइसिएण भणियं
१ "नस्स से सं० प्र. ॥ २ 'यदृसु पु सं० प्र० ॥३न जत्तो सं० प्र० ॥४ देषणां प्र. ॥ ५ 'यनिउ प्र० ॥
॥१७०॥
॥१७॥
अनर्थिनः स्वरूपम्
PRERAKAKIRANKAKAKARKARKS
or mor
निद्दयकरताडियपंडह-मुरव-ढक्कापमोक्खतूररवो । उच्छलिओ पलयरसंतमेहसंदोहदुविसहो
॥१ ॥ सबदिसिपेसियच्छो किं किं एयं ? ति गरुयसंरंभो । सो गंतुं रायाणं निग्गच्छंत पलोएड चक्खुपहाउ अइगए पुहईपाले गए सठाणम्मि । तो सत्थपाढगेणं सविलक्खेणं इमं बुत्तो सस्थत्थसवणकाले परचिंताईणि नेव जुचाणि । वासंगसंगिचित्ताण होइनो तत्तविभाणं तेणं पयंपियं तत्तनाणभावे वि किं पि नत्थि फलं । जं तत्तनाणी वि हु परगेहे भमसि तं भिक्खं । ॥५ ॥ इयरेणं पडिभणियं मा एवं उल्लवेसु नाणातो । सक्खं चिय दिहातो रिद्धीओ तह य सिद्धीओ तो सुंदरेण वुत्तं जेहिं वि लद्धातो रिद्धि-सिद्धीओ । ते वि हु कीणासाणणमणुपत्ता को उण विसेसो ? ॥७॥ इय जंपिरम्मि तम्मि नीहरिओ सत्थपाढगो तुरिय । काही तुह वक्खाणं तुझेव पिय त्ति जंपंतो
॥८ ॥ एवंविहो अणत्थी निदंसितो समयसत्थकुसलेहिं । अणुसासणं पि एवंविहस्स दूरं चिय निसिद्ध न य विजो वि हु विजंतगरुयरोगं पिरोगिणं दई । अणमिमयचिकिच्छ पि हु चिकिच्छिउं बंछई कह वि ॥ १० ॥ किश्च-सन्धुक्ष्यमाण इव भस्मनि बहिशून्ये, सम्भाष्यमाण इव वा बधिरे मनुष्ये । अर्थित्ववर्जितहदि प्रविधीयमानः, सम्पद्यते हि विफल: सकल प्रयास:
॥१॥ १ "पयडमु' बं० ।। २ व्यासासङ्गिचित्तानाम् ॥ ३ त्वम् ।। ४ जेहिं ल प्र० ॥ ५ वैद्यः ।
SH+RAK+KA+6+8+KRAKAR