________________
देवभद्दसूरिविरहओ कहारयणकोसो॥ सामन्नगुणाहिगारो। ॥१७१॥
आलोचकव्यतिरेके धर्मदेवकथानकम् २३ ।
इय जंपिरे जणोहे जाब निवो सोगसामलियवयणो । नयरीहुत्तं पेच्छह 'विरेल्लिया ताव जल रेल्ली ॥६ ॥ पच्छाइयपायार-ऽढालय-टलटलियगेह-देवउला । उल्लसिरगुरुतरंगा संपत्ता रायपयपीढं।
'तमेव जोइसियसूइयं अकुसलं' ति चिंतंतो ज्झड त्ति उडिओ राया सिंहासणाओ । 'कहमियाणिं होयचं? ति खित्ता दिट्ठी सेणावइम्मि । एत्थंतरम्मि कड़वयमहल्लावल्लयपेल्लियजलकल्लोलंतरमग्गसंचरणा विसिङकट्ठफारफलगनिम्मविया थेवंतरेण नरवइणो समुवणीया निजामएण नावा। कयप्पणामेण य विनत्तमणेण-देव ! पसीयह, आरुहह नावमिमं ति । ततो ईसि समससियहियओ व पुहइवई सेणावईखंधरारोवियहत्थो उद्धमुप्पाडियदाहिणचलणो न जाव आरुहइ नावं ताव न नावा, न नावावाहगो, न जलं, न जलहरो, सई सुत्थावत्थं पिव पलोइऊण लजिरो सिंहासणे निसन्नो 'अहो ! महच्छरिय' ति जपिरो संवच्छरियं भणिउं पवत्तो-भो! किमयं ? ति । जोइसिएण भणियं-देव! माइंदयालमेयं मए तुम्हचित्तक्खेवनिमित्तमेत्थमुवदंसियं, अहं हि माइंदजालिओ वि भविय तुम्ह भवणे पवेसमलभमाणो संवच्छरियच्छलेण पविट्ठो। विम्हिओ रायलोगो । सबंगीणाभरणदाणेण तदवरभूरिदविणवियरणेण य सम्माणिऊण विसञ्जिओ माइंदजालिओ रना।
सेणावई वि तहाविहमाईदजालावलोयणवससमुम्मिलंतगरुयवेरग्गावेगो 'सबो संसारसमुत्थवत्थुवित्थरो एवं विहसरूवो' त्ति परिभावितो 'अलमित्तो संसारवासेणं' ति कयनिच्छओ भालयलारोवियपाणिसंपुडो रायाणं विनविउं पवत्तो-देव !
१ विस्तृतस्ताव जलप्रवाहः ॥ २ कतिपयमहाऽवालकोरित जलकहोलान्तरमार्गसवरणा ।। ३ "मुमिलंतगरुयगरुयर" सं.प्र. ॥ ४ भावेतो 'अलमेत्तो प्र०॥
॥१७॥
RAKESHAARAKSHARA
MAHARAHARASWARAACHAARAANARALA
तुम्हपायप्पसाएण तं नस्थि सुहं जं नोवभुत्तं, सुदुक्कर पि तं नत्थि जं न कयं, केवलं विरत्वं संपयं भववासाओ मह मणं, पञ्चक्खदिट्ठमाइंदजालतुल्ल व सयल पडिबंधट्ठाणं, न पारमस्थिय, ता अणुजाणउ देवो मर्म तावसदिक्खापडिवत्तिनिमित्तमरनगमणाय । महिवइणा जंपियं-सेणावि ! किमेवमाउलो होसि? अज वि न को वि पत्थावो एवंविहकिच्चविसेसस्स, पच्छिमकाले चिय एयमायरेजासि, न य तुह विप्पओगे खणं पि रहमहमुवलभामि, [न वा] को वि तुमाहितो वि मह पडिबंधभायणं ति । सेणावाणा जंपियं-देव!
पत्थावाऽपत्थावो किं को वि अवडिओ जए अस्थि ? । जैत्थुग्गडंडचंडो भमह कयंतो समीवगओ ॥१ ॥ कस्स वि पडिहाइ इमं सुदुक्करं देव ! घोरतव-चरणं । माइंदजालसरिसा किंतु भवत्था ठिई सयला ॥ २ ॥ किं वा न मुणामि तुम नरिंद ! अञ्चंतपणयपडिबद्धं ? । केवलमणिचभावा होयत्वमवस्सविरहेण
॥ ३ ॥ ता जावञ्ज वि तुह चलणकमलममिलाणलन्छिलायन्नं । नो अन्नहा पलोएमि देव ! जा देहबलममलं ॥४॥ जाव न अन्नं पि हुदुक्खकारणं किं पि संघडइ विसम । ताव तएऽणुनाओ वणवासमहं पवजामि ॥५ ॥ नरनाह ! संपयमिमं सुमिणम्मि विमा करेञ्ज जह कोई । निच्चावट्टियरूवो अहवा अजरो व अमरो वा ॥ ६ ॥ चिरपुरिसा सयमेव हि मुणिऊण विणस्सरं भवसरूवं । परिचत्तसयलसंगा मुणिमग्गमदुग्गमं लग्गा ॥७॥
अम्हे पुण गुरुयणकीरमाणअणुसासणा वि पइदियहं । कह कह वि कीवहियया धम्ममुवट्टिया इण्डिं ॥८॥ १पच्छावा" सं. ॥ २ यत्र उपदण्डचण्डः ॥ ३ मि एवं न खं० ॥ ४ 'णा इप" प्र. || ५जीवदयाः ॥