________________
आलोचकव्यतिरेके धर्मदेवकथानकम्
देवभद्दसूरिविरहओ कहारयणकोसो॥ सामन्नगुणाहिगारो। ॥१६९॥
२३॥
कारुण्यवानपि परोपकृतौ रतोऽपि, रात्रिन्दिवं च निगदमपि धर्मतत्त्वम् । साक्षात् बृहस्पतिसमोऽपि गुरुने नूनं, धर्मस्पृहाविरहितं प्रविनेतुमीशः
॥२ ॥ अपि च-योऽशेषदोषमुषि सौख्यपुषि प्रसिद्धसिद्धान्ततत्वकथनेऽपि भवेदनर्थी ।
अर्थी स भूरिविपदा स्वगृहोद्गतां च, श्रीकल्पवृक्षलतिकामधमश्छिनत्ति मा भूद् भवो निखिलधार्मिकमोक्षयानाच्छून्योऽयमित्यभिलषभिव पायोनिः । धर्मार्थिताविमुखमप्यसृजजनौघमित्थं सुनिश्चितमहं परिभावयामि
॥ ४ ॥ ॥ इति श्रीकथारत्नकोशे धर्मार्थिव्यतिरेकचिन्तायां सुन्दरकथानकं समाप्तम् ॥ २२ ॥ अत्थित्तमुबहतो वि धम्मविसयं हि साहिलं तरह । आलोचगो चिय नरो लेसेणेमं निरूवेमि काउं किमिमं उचियं ? इयरं वा? किं च मे सरीरबलं । को वेस देस-कालो ? का वा वि सहायसंपत्ती? ॥२॥ किं वा एत्तो य फलं ? कीरते वा भवे किमिह खलियं । जो एवं परिभावह तमाहु आलोयगं पुरिसं ॥३॥ एसो च्चिय धम्मविहिं विहियाणुट्ठाणगोयरं नियमा । पारं पावावेउं होह समत्थो न उण इयरो
॥ ४ ॥ उत्तमजिणप्पणीओ उत्तमजणसेविओ महाफलदो । निवाहिउं न तीरह तुच्छमईहिं इमो धम्मो
॥ ५ ॥ १ ब्रह्मा ॥ २ पत्तो चिखं० ॥ ३ प्रापयितुम् ॥
आलोचकस्वरूपम
॥१६९॥
SHNASACAKAC%+C+SCACA%ACHCRACROWAISAKRECHAKRES
KARNAGARAACARBONGARHILASARAMANASIKARAN
संपयपलोयणामेत्तजायअचंतचित्तउच्छाहा । धम्मम्मि के न लग्गा ? भग्गा य न के सुणिजंति? ॥६॥ जह इहलोइयकिच्चं सम्ममणालोचिऊण कीरंतं । सिज्झइन किं पितह जाण निच्छियं धम्मकम्म पि ॥७॥ सम्ममणालोच्चिय धम्मकारिणो विग्यविहणिउच्छाहा । सीयंति धम्मदेवो व सवहा उभयलोगे वि ॥८ ॥
तथाहि-अस्थि सुपसत्थवणहत्थिकुंभत्थलि च अंतोदिप्पंतकंतमुत्ताहलनिउरंबसोहिया, खीरमहासमुहमज्झमागभूमि व विईमप्पमुहमहग्धमहारयणसंचयसमुच्छरंतपंचवन्नमऊहनहनिम्मवियसुरिंदाउहा, सबदरिसणसभामंडलिव नायविसेसदबपञ्जायनिउणकारुणियजणालंकिया वइदेसा नाम नयरी । राया य तहिं तिहुयणातिहीकयमयंकनिम्मलुम्मिलंतगुणपन्भारो भूरिकित्तिकुमुइणीमुणालजालजडिलीकयदिसाचक्को चक्कपट्टि व निम्मलुप्पन्नपयाव-कित्तिधरो कित्तिधरो नाम । निर्चामरत्तपत्ता पवालसेजा सुरिद्धिविद्धिजुया । चिलयाउला सुरिउणो परमसुहं जस्स माणिति
॥१॥ तस्स य रनो चंदलेह च सेयललोयलोयणाणंददाइणी चंदलेहा अग्गमहिसी । {विलविविहचारोवलद्धरायंतरवावारो वारिसेणो नाम सेणावई, अचंतपिया पियसेणा नाम [से भजा, ताण पुत्तो धम्मदेवो नाम । सबाणि वि ताणि पुब
१ सम्परप्रलोकनामात्रजातात्यन्तचित्तोत्साहाः ।। २ "लोचिऊ प्र० ॥ ३ य कम्म प्रसं० ॥ ४ विद्यमप्रमुखमहामहारत्नसचयसमुत्सरत्पश्चवर्णमयूखनभोनिर्मापितसुरेन्द्रायुधा ।। ५ "मुच्चर' खं० प्र० ॥६ नाम प्र० ॥ ७°लमिलंतवं० प्र० ।। ८ निस्यामरत्वप्राप्ता निश्वामरत्वप्रासाब, प्रवालशम्याः नवपत्रशय्याथ, मुद्विवियुताः गुरविडियुताष, वनिताकुलाः विलयाकुला:-विनाशाकुलाथ, सुरिपवः, परमसुखं परम् असुखं च, यस्य मानयन्ति ॥ ९ सच्चलो प्र० ॥ १० गुपिलविविधचारोपलम्धराजान्तरण्यापार: ॥