________________
देवभद्दसूरिविरइओ
कहारयणकोसो ॥ सामन्नगुणाहिगारो ।
॥ १६८॥
+++
काऊ मरणमणुपत्तो संवरो । कयमच्चंत सोगापूर पूरियहियएण सुंदरेण पुरलोगेण य से पारलोइयकिश्चं । तविप्पओगदुक्खसंततो य सुंदरो न घरे न दुबारे न दिणे न रयणीए न जणे न वणे न सयणे न आसणे कत्थइ रहं लहंतो भणिओ सयणवग्गेण - भो सेट्ठिय ! किमेवमप्पा सोगावेगेण पीडिअर ? न चिंतिज्अंति गिहकिचाई ? न पडणिअंति पणियाई १ न पेसिअंति वणियसुया देसंतरेसु ? ति । तत्तो सो तदणुरोहेण निरुच्छाहो वि लग्गो गिवावारं निरूविउं ।
अवश्वासरे य भणिओ सो जणणीए बच्छ ! तुज्झ पिया धम्मसत्थं वायाविंतो धम्मे य अचंतमुजओ हुंतो, तुमं पुण उभयत्थ वि उदासीणो, न जुत्तमेयं, तिवग्गसंपाडणपरं हि सलहंति जीवियं, न य धम्मसत्थसवणं विणा मुणिउं तीरइ इमं ता वाहराविजइ सत्थपाढगो, काराविजउ पोत्थावाइयं ति । अकामेण य भणियं सुंदरेण - अम्मो ! एवं करावेसु चि । ततो वाहशवितो तीए सत्थपाढगो । पारद्धा अणेण पोत्थावाहया, उच्चारिओ नमोकारो। एत्थंतरे गेहदुवारदिनदिड्डिणा भिक्खड्डा पनि कप्पडियं पलोइऊण आवद्धभिउडिणा भणियं सुंदरेण - अरे अरे ! को दुवारे चिट्ठइ १ । सिग्घमुवसप्पिऊण जंपियं दुवारपालेण – आइससु सेडि ! किं कीरह १ ति । सुंदरेण भणियं रे दुरायार ! न पेच्छसि विलुप्तमेवं घरं भिक्खाय रेहिं १ ति । तओ कंठग्गहपुरस्सरं दुवारपालेण निच्छूढो भिक्खाचरो, दिनं भुयग्गलासहियं कवाडसंपुढं । अह चितियगिहकिथं च सावहाणं तं विभाविऊण पुरओ वाइउमारद्धो सत्थपाढगो । एत्यंतरे परोप्परक यजुद्वाई रोविडं पवत्ताई डिभाई । ततो संभंतो धाविओ सुंदरो, निवारियाई डिंभाई, खणं इओ तओ रमाविऊण डिओ सहाणे । पुणो पार धम्मक्खाणं सत्थपाढगेण । एत्यंतरे
पाणनाह ! कहमेवंविहमवत्थमुवगतो सि ? त्ति निबिंडकरतलतालिज माणवच्छत्थल गलिय गुंजाइलच्छलेण सोगभरभिन्नहिययनीहरंतरुहिर बिंदु परंपरं व विक्खिवंती मुच्छानिमीलियच्छी निवडिया धरणिवडे वणयश्वहू । 'हा निग्धिणकयंत ! को एस सर्वकसविणासकीलापबंधो ?' त्ति गैरुयमुकपोकं तुमं पि रोविडं पवत्तो । वणयश्वहू वि सिसिरसमीरोबलमुच्छावच्छेया संभासिया तुमए-अम्मो ! मुयसु भूरिसोगसंरंभ, एरिसो च्चिय एस हयविधी न सहइ सुहियं जणं दहुं, सबसाहारणो य एस मग्गो सुरासुराणं पि ता धरसु धीरिमं परिभावेसु संसारसमुत्थसमत्थापयत्थाणमेवंविभावसुलमसीलयं ति । वणयरीए भणियं - अलमियाणिमवरुल्लावेण विरएस संपद चियं, पक्खिवसु नियभायरं ममं च अणुजाणेसु तमेवाणुसँरंती, पियविरहियाए मह किममाणुसाडवीपरिभ्रमणेणं १ वि । ततो तबयणायन्त्रण विभावियपरमत्थेण 'तह' ति संपाडियं तुमए सवं । एत्थंतरे अलिरजलणजालावली कवँचियाए [चियाए] पक्खिते वणयरकलेवरे वणयरी वि परंगिव निवडिया वेगेणं, मुहुत्तमेत्तकालेण य कंवोतकंधराधूसरं भ्रूहभावं दो वि पत्ताई ति ।
तो पढमं तुमए भूरिसोगनीयंतनयणसलिलेण । दिनो जलंजली ताण तयणु सरियाए नीरेण
परिभावियं च तुमए किमियाणि जीविएण काय ? । एवंविहोत्तरोत्तरदुहाणि दीसंति जत्थ दर्द
॥
१ ॥ ॥ २ ॥
१ निबिडकरतलताव्यमानवक्षस्थलगलितगुफलच्छलेन शोकभरभिन्नहृदयनिःसर दुधिरविन्दु परम्परामिन ॥ २ बिंदुवरंपरं व सं० प्र० ॥ ३ गुरुकमुक्तपूत्कारम् ॥ ४ अलमिदानीमपरोहापेन ॥ ५ सरंति, पि' सं० प्र० । अनुसरन्तीम् ॥ ६ प्रज्वलनशीलज्वलनज्वालावली कव चितायाम् ॥ ७ बलियाए प [सं० प्र० ॥ ८ 'बोलकं सं० प्र० ॥
अर्थित्वव्यतिरेके
सुन्दरकथानकम् २२ ।
॥१६८॥