________________
अर्थित्वव्यतिरेके
देवमयरिविरहओ कहारयणकोसो।। सामन्मगुपाहिगारो। ॥१६७॥
कथानकम्
२२।
ते धना कयपुमा पुग्नं चिय चिंतियं जए ताण । कुल-इट्ठ-देसनासो जेहिं जियंतेहिं नो दिहो
॥३॥ हाऽणज ! बजघडियं, व हियय! सो विलासि न कीस । पलयसमदुक्खहुयवहतविञ्जमाणं पि अणवरयं ॥४॥ इय बहुविहप्पयारं परिदेविय तित्थनिच्छइयमरणो । तुममैक्खलियगईए पयागपडणं लहुं पत्तो ॥५॥
तहिं च कयसरीरसुद्धी परिहियविसुद्धवत्थजुयलो तकालाणुरूवपुष्फाइसामग्गिपुरस्सर पूइऊण देवयाजणं, गमिऊण धम्मकिच्चकरणेण कंचि कालं, निविडनिवनियंसणो संजमियकेसपासो जाव पंडणे निवडिउमुवडिओ तुम ताव धरिओ एगेण साइसरण कारुणियनरेण, पुच्छिओ य-भद्द! केण वेरग्गकारणेण एवं जीवियत्वं परिचयसि ? ति। तुमए भणियं-जइ एग होइ ता साहेमि, अओ अकहिअंतमेव रमणीयमिम, मुंचसु महाणुभाव ! ममं पारद्धवत्थुकर[णे]णं ति । तेण जंपियंहोउ किं पि, सबदा निवेदेसु इमं ति । तदणुरोहेण य सिट्ठो तुमए जहडितो सबो पुवबुचतो । तं च सोचा भणियं तेणभद्द ! जइ वणयरसोगेण मरिउमिच्छसि ता सबहा अणुचियमिमं, तुमं हि जइ तम्मि सिणेहमुबहसि ता कारवेसु तन्नामपडिबद्धं सुरागाराइ कित्तणविसेसं किं पि, दवावेसु दीणाणाहाण दाणं च । तुमए जंपियं-अहो महाभाग! दवेण विणा कहमेवंविहकित्तणाई काउं पारीयंति ? । तेण भणियं-भद्द ! जह एवं ता गिण्ह इमं फरुसाहाणखंडमेगं, एयफरुसजायतेयसंसग्गजायजायरूंवभावं लोहं पि काही मणिच्छियं संपत्तिं ति । ततो तुम तदणुरोहेण तं घेत्तूण पयत्तेण
१ पुण्यं सन चिन्तित जगति तेषाम् । कुल-इष्ट-देशनायाः यः जीवद्भिः न रथः ॥ २ मसलि' सं. प्र. ॥ ३ निविडनिवडनिवसनः ॥ ४ प्रयागपत्तने इत्यर्थः ॥ ५ 'पाहण' प्र० । स्पर्शपाषाणः-पारसमणिः ॥ ६ 'रूपं लो सं० ।।
॥१६७॥
पडिनियत्तो सग्गामं । तदुचविहिणा ये पाडियं भूरि कणयं, कारावियं वणयरनामेण तुमए एग सुरभवणं, पयट्टावियं च दीणा-ऽणाहाईणमणिवारियं सत्तं, अब्भुद्धरिओ सुहि-सयणवग्गो, कया अन्ने वि लोगमग्गाणुलग्गा धम्मविसेसा । मरणसमए य तस्स देवभवणस्स अभितरेककोणे निक्खित्तो सो फरिसपाहाणो । आराहियपरलोयकिच्चो मरिऊण एस संबर ! तुम जातो सि त्ति । एसो ताव पुत्वभवो ।। छ ।
इमं च अवक्खित्तचित्तो निसार्मितो संवरसेट्ठी ईहा-ऽपोहाइपयारपञ्चक्खीभूयसबपुवाणुभूयभावो वत्थ-तंबोलप्पयाणाइणा सक्कारिऊण विसञ्जियनेमित्तिगो चितिउं पवत्तो-किमणेण कयवरप्पायपणियविकएण होही? ता जहतह इमं विणिवट्टिऊण बच्चामि कणयउरसभिवेसं, आयड्डेमि पुत्वनिहितं फरिसपाहाणं, पुवट्टिईए अट्ठावयकरणेण अप्पाणं च परं च उवटुंभिऊण सफलीकरेमि जयंजम्म-जीवियं ति । एवं च कयसंकप्पो अकालक्खेवेण कयसबसबाहो वरिसायाले वि अविलंबियपयाणगेहिं गतो पंचालतिलयभूयं कणयउरसन्निवेसं, पुव्वुत्तदेवउलसमीवे बद्धो आवासो, पइदिणं च देवच्चणं सबपयत्तेण काउमारद्धो य । एवं च समइकंतप्पाए पाउसे देवउलकोणनिहितं घेतूण फरिसपाहणं गतो सनयरं । आणदिओ नयरलोगो।
फैरिसवसुहावियाणिट्टियकणयकोसप्पयाणेण य चिरकालं पीणिऊण पणइणो तॉयजणं च, पडिपुनर्वछं नियसुयं च १य पडि सं. प्र.॥ २ 'सत्रं' दानशाला, अभ्युक्तः मुहत्स्वजनवर्गः ॥ ३ "पाहणो प्र. ॥ ५ भाकर्षामि ॥ ५ पाहणं प्र० ॥ ६ अष्टापदं-सुवर्णम् ॥ ७ 'मि निय” प्र. ॥ ८ जगज्जन्मजीवितम् ॥ ९ संचाहः-सज्जीभावः ॥ १० स्पर्शमणिवशोत्यापितानिष्ठितकनककोशप्रदानेन ॥ ११ प्रीणयित्वा प्रणयिनः स्वजनजनं च ॥
HRIKANGRAHANIKARA%AKASARAKAR