________________
अर्थित्वव्यतिरेके
सुन्दरकथानकम्
२२।
देवभद्दसूरि-3
सदुक्खेहि दमकंदियं चकवायचकेहि, दिडदोसागमेणं खलयणेण व किलिकिलियं हरिसभरनिम्भरेण कोसियकुलेण, साहुविरइओ
जणो व नियनियकुलायनिलयं निलीणो पक्खिगणो। कहारयण-दा
एत्थंतरम्मि मउलंतकमलउडीणभमरपालि क्व । सवेसु दिसिमुहेसु वियंभिया तिमिररिंछोली कोसो॥
वित्थरिओ गयणतमालसाहिणो दिसिविसालसालस्स । कुसुमुक्करो व दहिपिंडपंडुरो तारयानियरो ॥२॥ उच्छलिओ धबलियगयणमंडलो इंदुणो पहापसरो । खयसमयसमीरुक्खयखीरोयहिवारिपूरो व
॥३ सामनगु
॥ णाहिगारो।
एवंविहे य पयट्टे रयणीसमए वणयरेण भणिओ तुमं, जहा-गुहामज्झट्टिओ रयणि तुममइवाहेसु, अहं पुण गुहादुवा
रट्टिओ अग्गिट्ठियापासपसुत्तो केसरिणं पडिक्खलिस्सामि ति । तुमए जंपियं-अजुत्तमिमं, तुम गुहामज्झे भव, अहं बाहिं ॥१६६॥ वसिस्सामि । वणयरेण भणियं-न जाणासि तुमं, बहुपञ्चवाओ खु एस पएसो ति । अणिच्छतो कि तुमं पक्खित्तो गुहन्भ
तरे, वणयरो ठिओ चाहिं । अह निमित्मेत्तप्पेहणुप्पेहडकीणासागरिसिओ व मज्झरत्तसमए दिप्ते वि हुयासणे सणियसणियमागंतूण निद्दायमाणो विणासिओ सो केसरिणा । पत्ते य पभायसमए, समुग्गए मायंडमंडले, उड्डीणसउणिउलकोलाहलाउलिए दिसिचकवाले, गुहन्मंतरं पविट्ठासु मंजिट्ठारुणासु रविपहासु, पणट्ठनिद्दावियारो समुट्ठिओ तुमं वणयरगिहिणी य । 'कीस दुवारे न किं पि को वि जंप ? तिनीहरिऊण तुम्मेहिं सो पलोइओ ताव दिट्ठो करंकावसेसो। तओ 'हा
१ दोषा-रात्रिः दूषणानि च ॥ २ मुकुलयत्कमलोहोनभ्रमरपङ्किरिव ॥ ३ तिमिरणिः ॥ ४ अग्निष्ठिका-अग्निशकटिका ॥ ५ निमित्तमात्रोरप्रे. | क्षणतत्परकीनाशाकृष्ट इव ॥
ड्रा॥१६६॥
KOKANAKAMARIKARANAHANERARKAR
SANSARI+KANKARRAOORSANAWARENCERNATIONAER
अवरवासरे य एगेण पुरनिवासिणा सिट्ठमेयस्स, जहा-इह नयरे सुमेहो नाम बंभणो तीया-ऽणागयजाणगो परिवसइ ति । जायपरमकोऊहलेण य वाहराविओ संवरेण एसो, दिमासणो सविणयपणामपुवयं संभासिओ य-भद्द ! कुसलं ? ति । नेमित्तिएण जंपियं-आमं । सेट्ठिणा मणियं-निरवग्गहो निसामिजह तुम्ह नाणपयरिसो, सो य किं नढ-मुट्टिचिंताइसु चेव ? अहव भवंतरपरिमाणे वि ? | नेमित्तिएण भणियं-महाभाग ! भगवंत-गुरुजणपायप्पसायातो सब्वत्थ वि अत्थि थेवथेवो अब्भासलेसो ति । सेट्ठिणा भणियं-नढ-मुट्ठि-चिंताइणो जम्मि तम्मि वि पुरिसविसेसे उबलम्भंति, भवंतरपरित्राणं पुण न कर्हि पि दिह्र सुर्य वा, ता सवहा साहेसु-किमदं भवंतरे हुंतो ? ति । तओ पोहचलपरिभावियभूयभवं. तरवित्तं निरवसेसं निच्छिऊण भणियं नेमित्तिएण-भो वणियवर ! एगग्गमणो निसामेसु
तुमं हि पंचालदेसे कणयउराभिहाणे सन्निवेसे वइसदत्तो नाम कोडुबिओ अहेसि । चंदलेहा य भञ्जा । परोप्पर अञ्चंतसिणेहो, विसेसओ तुमं पडुच चंदलेहाए । [एवं ] बच्चंति वासरा । एगया य गाम गओ पओयणवसेण तुमं । एगण अणत्थसीलेण मित्तेण पडिनियत्तिऊण सिणेहपरिक्खानिमित्तं कवडविरइयसोगावस्थेण संगग्गिरगिरं भणिया चंदलेहातुह पई विसहरेण डैको मओ य । तओ वंजवडणं व दारुणं तबयणं निसामिऊण भणियं तीए-पियमित! किं सच्चमेयं ?। तेण वुतं-कहमेवंविहमसब्भूयं भन्न? | तिक्खुत्तमिममेव य उच्चरंती झड त्ति विदिबहियया पंचतमुवगया एसा । 'अहो! महाणत्थो' ति चमकिओ मित्तो, 'निच्छियं सो वि विवञ्जइ एयमरणं निसामिऊण, ता तहा करेमि जहा सो न
१ ज्ञानप्रकर्षः ॥ २ सगद्दगिरम् ॥ ३ दशः ॥ ४ वजपतनमिव ॥ ५ विभिन्न प्र० । विदीर्णदया ॥
संवरष्ठिपूर्वभवः