SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ देव मद्दसूरिचिरइओ कहारयण कोसो ॥ सामन्नगुणाहिगारो । ॥१६५॥ विणस्सह' ति विभाविऊण गओ तुह समीवं, एगंते य निवेइयं भो मित्तवर ! अहं पओयणवसेण सगामं गओ । तुह घरे य केवलं चंदलेहा तकालं केणह विडेण सद्धिं अणुचियकम्ममायरंती मए दिडा । ततो दुबारातो पड़िनियसंतो दिट्ठो हं तीए । गेरुपसज्झसावे सवसविसेस विसंकुल विगलंतमंसुर्य एगेण पाणिणा संठवन्ती अवरेण उत्तरीयं सिहिणेत्थलीए वित्थरंती ज्झड चि उडिया, भणिउं पवत्ता -भो पियमित्त ! कहिं गच्छसि ? त्ति । अहं पि लञ्जायमाणो 'कहं मुहमिमीए दंसिस्सामि ?' ति वेगेण पलाणो । सा वि हिर्ययब्भंतरसमुब्भवंतकुकम्मायरण संखोभाइरेगविभिन्नहियया पंचत्तमणुपत्ता । ता भद्द ! एवंविहो चेव जुवद्दजणो होइ चि न सोइयां तुमए । ॥ १ ॥ ॥ २ ॥ तुममवि सोऊण इमं संविलियसोगुब्भवंतगुरुदुक्खो । चितिउमिमं पर्वतो दुद्वित्रेयं अहो ! दइवं कहमनहा तहाविहसास्यस्यणियर विमलसीला वि । उभयकुलकलंककरं करिज सा एरिसमकर्ज १ जे वि हु मिणंति गयणं तुलन्ति बुद्धीए तियससेलं पि । अइदूरभूमिनिहियं निहिं पि लीलाए जाणंति ते वि य दूँरोहामियमविहवा जुबइहिययपरिकलणे । वामुज्झति विसीयंति आउलिजंति खिति जड़ सा वि कुणइ एवंविहाई कम्माई धम्मविमुहाई । ता जुवईणं दिनो सीलस्स जलंजली लोए एवंविहाए तीए अलमेचो मज्झ चिंतियाए वि । दुग्गइनिबंधणेणं गिहवासेणावि पतं ॥ ३ ॥ ॥ ४ ॥ ॥५॥ ॥ ६॥ १ गुरुकसाध्वसावेश्वशविशेषवि संस्थलविगलद् अंशुकम् ॥ २ संस्थापयन्ती ॥ ३ स्तनस्थयां विस्तारयन्ती ॥ ४ हृदयाभ्यन्तरसमुद्भव कुकर्माचरणसंक्षोभातिरेकविभिन्नहृदया ॥ ५ संधी शोकोद्भवगुरुदुःखः । ६ वनो दु सं० ॥ ७] दूराभिभूनमतिविभवाः ॥ ८ व्यामुयन्ति ॥ ततो रयणिमज्झम्मि केस्सइ वत्तमणाइक्खिऊण एगागी नीहरितो तित्थाई पेच्छिउं वच्चंतो य पडिओ महाडवी, तुझं संबलं, छुहापरिगओ इओ तओ कंदमूलाई अन्नेसिंतो दिट्ठो तुमं एगेण वणयरेणं । गौढकरुणारसाउरेण य तेण नीओ सि नियगिरिगुहाए । भणिया य घरिणी — पिए ! अस्थि किं पि जमिमस्स महाणुभावस्स दीर्घेपहपरिभमणुच्छलियछुहाइरेगस्स पणामिह त्ति । तीए भणियं - अस्थि नीवारनतंदुलंजलिमेतं तं च सयं वा भुंज अतिहिस्स वा देहित्ति । वणयरेण भणियं - ।। चिरकालं तेण वि जा तित्ती नेव दैडुजरटस्स । जाया सा किमियाणिं होही ? ता मुकपरिसंका 'तं देहि लहुं सवं इमस्स गेहंगणं उवगयस्स । निम्माणुसाडवीए पुरोऽवयरणं पुणो कत्तो ? १ । ॥ २ ॥ ॥ ३ ॥ 118 11 किं नाम जीवियमिमं सलहिलइ निजई य परिबुद्धिं । भुजइ न जत्थ दाउं नियगासाओ वि गासर्द्ध ? इय तेण तह कहं पि हु पन्नविया सा जहा लहुं तीए । सङ्घायरेण भुंजाबिओ तुमं सोविओ य सुहं वियालसमए य पुणो वि दिनं किं पि वेयालियं, विगलिया तुज्झ छुद्दा । एवं च समागओ स्यणिसमओ । घेणघुसिणरसाइरेगेणांरागेण समुम्मिलंतनवपल्लवुल्छेहं व तरुगणं कुणंती पसरिया संज्झा, मित्तैमंडलमत्थमंतमवलोइऊण सजणेहिं व दीर्घपथपरिभ्रमणोच्छलित क्षुधातिरेकाय अप्येते ॥ १ कस्यापि वार्त्तामनाख्याय ॥ २ प न सं सं० ॥ ३ गाढकरुणारसातुरेण ॥ ४ ५ दग्धजरठस्य ॥ ६ त्वम् ॥ ७ निजप्रासादपि मासार्द्धम् ॥ ८ 'वैकालिकं' सायकालीन भोजनम् ॥ ९ पनघुसृणरसातिरेकेणानुरागेण समुन्मीलनपो देखमिव ॥ १० "गारेण समुमित खं० प्र० । ११ 'मित्रमण्डलं' सूर्यमण्डले सुहद्वर्गे च ॥ अर्थित्वव्यतिरेके सुन्दरकथानकम् २२ । ॥१६५॥ अतिथिसत्कारः रात्रिवर्णनम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy