SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ देवभरि विरइओ कहारयणकोसो ॥ सामन्नगुणाहिगारो । ॥१६४॥ पुवदेसमागच्छिही तस्स संवरो सेट्ठी ** उदतं वहिहि ति । पगुणीहूओ तडिय कप्पडियपमुहो अणेगो जणो । सुमुहुत्ते दिनं पयाणयं । दिअंतनिवारियपउरभत्तपरितुट्ठपहियगिअंतो अप्पुबापुषपुराऽऽगराइठाणे पलोयंतो धम्म-त्थ- काम किच्चाणुकूलचेट्ठाए वच्चमाणो य । सुरभिपुरं संपत्तो स महप्पा संवरो सेट्ठी _एत्थंतरम्म फुलंतनीवपसरंतपरिमलुग्गारो | तंडवियसिहंडिकुलो वियंभिओ पाउसारंभो "दिसिविलयाविगलियहारविमलमुत्ताहलाण पंति व घणसिप्पिउडविमुका जलधाराधोरणी सहह दोमुडाणं घणसंपया वि संपाडइ ति कलिउं व चंदुओएण समं हंसउलं लहु अवतं अँच्चंतक सिणघणमंडलीसु विज्जुच्छडं पहियलोगो । कीणासकडक्खं पिर्य पेक्खतो सगिहमणुसरिओ एवंवि य विलसते वासारते संवरेण तहाविद्दजणभाडय मंदिराणि घेतूण द्वाणे करावियं भंड, जहिच्छाचारेण चरि विसज्जिया वसह वेसराइणो, निउत्ता य तक्कालोच्चियकिश्चेसु कम्मयरा । सयं च अट्ठावयाइकीलाहिं कीलिउं पवत्तो । 112 11 ॥ २ ॥* १* एतचिहमध्यवर्ती पाठ: सं० प्रतौ पतितः "1 २ दीयमानानिवारितप्रचुर भक्तपरितुष्टपचिकगीयमानः ॥ ३ सुंदरो प्र० ॥ ४ पुष्यन्नीपप्रसरत्परिमलोद्वारः । ताण्डवितशिखण्डिकुलः विजृम्भितः प्रावृडारम्भः ॥ ५ दिग्वनिताविगलितहारनिमलमुक्ताफलानां पङ्गिरिव घनशुतिविमुक्ता जलधाराधरणिः राजते ॥ ६ 'घनसम्पत्' प्रभूतसम्पत्तिः मेषसम्पच 'दोषोत्थानं' दोषाणां दूषणानां दोषायाः- रात्रेवोत्थानं सम्पादयति इति 'कलयित्वा इव' ज्ञात्वा इव ॥ ७ अत्यन्त कृष्णचनमण्डलीषु विद्युच्छां पथिकल्लोकः । कीनाशकटाक्षमिव प्रेक्षमाणः स्वगृहमनुसृतः ॥ ८ पिच पे प्र०॥ इत्थं सामत्थगुणं सं- परुवयारप्पहाणमवगम्म ! पडिभयचक्कविमुको तत्थेव ठवेज अप्पाणं पाएण विग्घवग्गग्गलाई गिअंति धम्मकिश्चाई । कीरंति न खलिउं ताई उभयसामत्थविरहेण ॥ ३॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ पडिकूला हवउ सुरा माया-पियरो परम्मुहा होंतु । पीडंतु सरीरं वाहिणो वि खिंसंतु सयणा वि निवडंतु आवयाओ गच्छउ लच्छी वि केवलं एका । मा जीउ जिंणे भत्ती तदुत्ततत्तेसु तेत्ती य इय निच्छयप्पहाणो दुत्थावत्थं पि परममब्भुदयं । मनतो स महत्पा एगग्गो कुणड़ जिणधम्मं एवं च दव भावसामत्थाणुगयस्स तस्स महाणुभावस्स वश्चंतेसु वासरेसु, परिहीयमाणेसु धम्मविग्वकारिसु असुह कम्मपोग्गलेसु, धम्मनिच्छय पेच्छिऊण पराभग्गा कुलदेवया, उवसंहरिया रोगा, सपायपणामं कयखामणा गया उवसमं । अम्मा-पियरो वि तेववहारसुद्धिरंजियजणगिअंतगुणगणसवणुब्भवंतपरमपमोया पुद्दमिव सिणेहसारं परिचत्तधम्मविग्धा विडं पवत्ता । अणुकूलीहूओ सयणवग्गो, विलक्खीहूओ ससुरो, खामणापुवगं च अणेण पेसिया पहरं धृया । अणुदिणमिउपन्नवणाए य जिणधम्माभिमुहीकओ माया-पियाइलोगो अमरदत्तेणं । चोराकुलं मकर- मीन- तिमिङ्गिलादिरौद्रं समुद्रमरिदुर्विषहं रणं च । सामर्थ्यतः समतिलङ्घन्य शेमाप्नुवन्ति, सीदन्ति तद्विरहिताश्च यथा मनुष्याः ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ १ ॥ ॥ २ ॥ किंच 11 2 11 १ यातु ॥ २णे सत्थी त° सं० ॥। ३ 'तप्तिः' चिन्ता ॥ ४यं काऊण प्र० । ५ तद्व्यवहारशुद्धि रक्षितजनगीयमान गुणगणश्रवणोद्भवत्परमप्रमोदौ । ६ परिव्यक्तधर्मविनी । ७ अनुदिनमृदुप्रज्ञापनया ।। ८ स्वपरोपकारप्रधानमवगत्य ॥ ९ 'शं सुखम् ॥ २८ अर्थित्वव्यतिरेके सुन्दरकथानकम् २२ । प्रावृडू वर्णनम् ॥१६४॥ सामर्थ्यस्य माहात्म्यम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy