________________
देवभद्दसति विरइओ
अर्थित्वव्यतिरेके
सुन्दरकथानकम्
२२।
कहारयणकोसो॥ सामनगुणाहिगारो। ॥१६॥
तद्वजिनेन्द्रगदितामलधर्मकर्मनिर्मापणावसरविघ्नगणं विहत्य ।
आसादयन्ति शिवमद्भुतचित्तदाात् , सीदन्ति केवलमनीशचेतसब ॥ २ ॥ अपि चतावद् दुर्विषहा हिमाचलमरुद्-वैश्वानरा-ऽर्कद्युतः, तावद् मीमभुजङ्गसङ्गविषमाः पाताल-भूकुक्षयः । तावद् दुःखगमाश्च सिंह-शरभैः शैलस्थलीभूमयः, यावञ्चित्तहढस्वरूपविलसत्सामर्थ्यभाजो नहि ॥३॥ इति सामयं सर्वार्थसाधनं धनमिवानिधनमाप्य । दौर्गत्य-दुःखविषयं न यान्ति सन्तः किमाश्चर्यम् ? ॥४॥
॥ इति श्रीकथारत्नकोशे सामर्थ्यगुणचिन्तायां अमरदत्तकथानकं समाप्तम् ।। २१ ॥ सामस्थे संते चि हु न ज विणा संभवेज धम्ममई । तं अत्थितं संपइ लेसुद्देसेण दंसेमि
॥१ ॥ जह भोयणम्मि इच्छा भेजा-वइयाण जह व अणुरागो । तह अस्थिसं सारं परलोयपहाणचेढासु
॥ २ ॥ अत्थी एत्थं सो पुण जो संसारियभयं परिवहतो । एसो च्चिय परमत्थो सेसोऽणत्थो त्ति मनतो
॥ ३ ॥ पुच्छह गुरुणो तन्मेय-विसय ववहार-निच्छयाइगयं । तस्स सरूवं अणुदिणमभहियं कयसमुट्ठाणो धम्मियजणेऽणुसञ्जह सजइ य ससत्तिओ अणुट्ठाणे । वञ्जइ य तेंविरुद्धप्पवित्तिपवणं जणं रे
॥ ५॥ तकहनिसामणेण विहेरिसिजद खिजई असुहकिथे । धम्माणस्थीणमिमे दूरविरुद्धा समायारा १ अखण्डमित्यर्थः ॥ २ भज्जोव ख० प्र०। भार्यापत्योः ॥ ३ धार्मिकजनान् ॥ ४ तद्विरुद्धप्रवृत्तिप्रवणम् ॥ ५ हप्यति विद्यते ॥ ६ धर्मानचिनाम् इमे ॥
अर्थित्वस्वरूपम्
॥१६३॥
*KAKKARXAKAKAR+KARHAREKKKARRAKAKKAKAKAKARAN
XRKAARAKKARANXRAKANKASAKARANASI
इयलक्षणो 'विणेओ अत्थी जोग्गो विसेसधम्मस्स | एयविलक्खणरूवो य जाणियो अजोगो चि ॥७॥ एवंविहस्स वि धुवं धम्मारोवणमरनरुन्नसमं । केवलकिलेसमेतं विनेय सुंदरस्सेव
॥८॥ तहाहि-अस्थि सुरसरिलोलकल्लोलभुयपरिहालिंगियतुंगपायारविराड्या अणवरयपयट्टारहट्टजलुप्पीलसद्दलजंयु-जंबीरकयंबंबपमुहतरुसंडमंडियपरिसरा मेहरहमहानरिंदपुभपयावपडिहयपडिवक्खभया जयंती नाम नयरी । तहिं च पुच्चभवावजियगरुयसुकयसंभारोवलद्धविभववित्थरो दया-दक्खिन-गंभीरिमाइनिम्मलगुणगणागरो संवरो सेट्ठी, सयंपभा से भजा। उभयलोगाविरुद्धणं आयारेणं गर्मति दियहाई। कालकमेण य जातो ताण पुत्तो, सुंदरो ति पइट्टियं से नाम। पढियकइवयकलाविसेसो य कारावियदारसंगहो सो पयट्टो गिहकिच्चेसु । 'एसो चिय घरकजचिंतं कादि' त्ति चिंतियं संवरसेट्ठिणाजइ वि पिउ-पियामहा[]पुरिसपरंपरासमञ्जिओ विजइ पउरो दब्बसंभारो तहावि परिभावेमि अप्पणो लाभविसेस, परिक्खेमि कम्माणुकूलयं, अवलोएमि ससरीरसामत्थं, सेसामत्थाणुरूवं च अणुकंपेमि दीण-दुत्थियजणं देसंतरजत्ताकरणेण-ति सविसेसं पुत्तं घरे निरूविऊण पडिगाहियभूरिभंडो पढिओ पुर्वदेसाभिमुह । धणसस्थवाहनाएण घोसावियं नयरीए-जो को वि
१ विज्ञेयः ॥ २ पयविहस्स अ धुर्व प्र० । 'एवंविक्षस्थापि' अयोग्यस्य अनर्थिनो वेत्यर्थः धुर्व धर्मारोपणम् अरण्यरुदितसमम् । केवललेशमात्रम् ॥ ३ सुरसरािकोलकातोलभुजपरिपालिजितनुनप्राकारविराजिता अनवरतप्रवृत्तारपट्टजलसमूहशालजम्यूजम्बीरकदम्बाऽऽप्रमुखतरुषण्डमण्डितपरिसरा मेघरथमहानरेन्द्रपुण्यप्रतापप्रतिइतप्रतिपक्षभया ॥ ४ 'णो भालवि सं० । 'भालविशेष' भाग्यमित्यर्थः ॥ ५ सासम सं० प्र० ॥ ६ बदिसा प्र० ॥