SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरहओ कहारयणकोसो ॥ सामनगुणाहिगारो। सामर्थ्यगुणे अमरदत्तकथानकम् २१० क्खिऊण घेत्तयो, न उण पुचपुरिसकमपाहणं । किंचपाणिवहा-ऽलिय-चोरिकविरह-परजुवइवजणपहाणो । पञ्चक्खदिवसारो धम्मो एसो कहमजुत्तो? ॥ १ ॥ पञ्चक्खेण वि दीसइ एवंविधम्मविहिविहीणाणं । जीवाण जायणाओ विविहाओ दुक्खणिगाओ ॥ २ ॥ किं वा इमिणा ? तुम्भं वेसाईवसणवजणे जैतो । काउं जुत्तो धम्मुजमे य मे किं व वयणिजं? उचमपणियं लिंतो जहा न निंदापय हवइ वणिओ । उत्तमधम्मपवनो न हीलणिजो तहा हं पि ॥ ४ ॥ पिउणा भणियं-अरे दुरायार ! अतिमुहरो सि, कुणसु जं ते रोयइ, न एत्तो वत्तवो सि त्ति । वित्थरियमेयं च नयरमज्झे-जहेस चत्तनियमग्गो धम्मतरं पवनो ति । सुयमिमं ससुरेण । भणाविओ तेण एसो-जइ मह धूयाए कजं ता संजो बजेसु मग्गमिमं ति । तह वि न संखुद्धो एसो । विसजिया पियहरं भजा । अवरवासरे य संलत्तो एसो जणणीएबच्छ ! किं पि कुणसु धर्म, केवलं अमराभिहाणं कुलदेवयं पूएसु सवायरेणं, एयप्पसायपभवो हि तुज्झ जम्मो त्ति । अमरदत्तेण भणियं-अम्मो ! सबन्नुमेकं चिय अचयंतस्स जं होइ तं होउ, अलाहि देवंतरपूयणेणं । तओ कुविया कुलदेवया । मेसिओ सुहपसुत्तो रयणीए भीमभुयंग-मायंग-वेयालपमुहोबसग्गेण । भणिओ य-अरे दुस्सिक्खिय ! दुक्खियं काहामि त्ति । तह विन भीओ एसो, परं परुदेवयाजणियगरुयरोगवग्गविहुरो वि थिरयरीभूओ जिणिंदधम्मम्मि, चिंतिउं पवत्तो य १ यातनाः ॥ २ "जणगा' प्र०॥ ३ जुत्तो खं. प्र. ॥ ४ धम्मुज्जुत्तो प्र. ॥ ५ उत्तमपण्यं 'लान' आददानः ॥ ६ बत्तो न • ॥ ७ सयः ॥ ८ पितृगृहम् ॥ ॥१६२॥ ॥१६२।। KKAKKARNAKAMANANAXAX*4%ARASHRIKHARNAKSt सुगुरुवएसंकुसविरहओ य न सुमग्गलग्गणं पायं । ता सुस्स्साए मणो पढम पि निझुंजणीयमिम तग्गाढारूढमणो पईवपडिमं सुहं सुयं लहइ । ततो य विरइभावं तओ लहुं आसवनिरोई ॥८ ॥ तैष्फलमसमतवोबलमह तत्तो निजराफलं विउलं । किरियाविगमं तत्तो ततो य परमं अजोगिन ॥९ ॥ तत्तो भवसंतइखंडणं च मोक्खं च तप्फलमुयारं । इय सबकुसलमूल वयंति सत्थत्थसुस्सूसं ॥ १० ॥ एवं मुणिणा सिंटे सबकन्जपरमत्थे परमं पमोयमुवगओ पेच्छगो लोगो । सो वि वइदेसिओ सरियपुत्वभवसबवुत्ततो अंतोर्वियंभंतगरुयसोगावेगो 'भय ! अवितहमेय, अणुभूयं निरवसेसं ससरीरेणं' ति वागरतो अणसणं पवनो ।। छ । अमरदत्तो वि तदायत्रणपवतसुहभावो, भवियच्चयावसेण लद्धदसणावरणविवरो, 'वरं मरणमेवंविहधम्मविरहियाणं' ति चित्तनिहितविवेगमुद्दो, मुद्दारयणं तत्थेव गोविऊण, मुणिणो नाणाइसयं पुणो पुणो सरंतो वेयस्साणुवित्तीए गतो सगिह । संभासिओ पिउणा-वच्छ ! किमच्छरयभूयं किं पि तहिं दिट्ठ ? ति । संखुद्धमणो य अमरदत्तो जाव न किं पि जंपइ ताव सिट्ठी वयस्सेहिं साहु-बइदेसियवुत्तो। तं च सोचा चिंतियं सेट्टिणा-एस पढमुग्गमो संवच्छरिओवइट्ठधम्मविधायपायवस्स त्ति । जायगरुयरोसेण य भणिओ एसो-वच्छ ! पंजत्तमित्तो वसंतलच्छीपेच्छणच्छलेण, अच्छसु गिहे च्चिय पेच्छणयाइपलोयणपरो त्ति । एवं च पिउबयणरज्जुसंदोणियस्स महाकडेणं वोलीणं दिणमेगममरदत्तस्स साहु १भूषायाम् ॥ २ धुतम् ॥ ३ तरफलम् असमतपोबलम् अथ ॥ ४ शास्त्राभूषाम् ॥ ५ शि' कथिते ॥ ६ अन्तर्विजम्भमाणगुरुकशोकावेगः ।। ७ व्यागृणन् । ८ तदाकर्णनप्रवर्धमानशुभभावः ॥ ९ बयस्यानुवृत्त्या ॥ १० पर्याप्तम् इतः ॥ ११ सम्दानित:-बद्धः ।। メインメイド)
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy