________________
देवभद्दसूरिविरइओ कहारयणकोसो।। सामन्नगुणाहिगारो।
PERHHAHAHARANA-
सामर्थ्यगुणे अमरदत्तकथानकम् २१।
कुणइ कुसुमुच्चयं सरह सरसीतडं, विसइ सलिलम्मि तैडदिन्नझंपुम्भडं । दोलकीलाए बट्टा खणं रंजिओ, रमइ अक्खेहि जोगि व अविगंजिओ
॥ ४ ॥ इय एवंविहबहुविहविलासलीलाहिं वण निगुंजेसु । वणवारणो बसो भमइ निब्भर मित्तवग्गजुओ ॥ ५॥
एवं च भमंतो स महप्पा असोगतरुपट्टए निसन्नं समणं एकं अञ्चंतकरुणपलावस्स एगस्स वइदेसियनरस्स भूरिमंडल[मज्झ]गयस्स वाहिवेयणाविहुरस्स किं पि उवइसंतं पेच्छइ । ततो भणिया अणेण नियवयस्सा-अरे ! आगच्छह, एम साहू आइक्खइ किं पि तं निसामेमो त्ति । वयस्सेहिं जंपियं-पियमित्त ! तुमं पिउणा सुचिरं वारिओ, जहा-विधम्माणो मिलंति तथा तस्संगमो य धम्मविणासगो त्ति सो मोत्तबो, ता न जुत्तमेत्थावस्थाणं । अमरदत्तण भणियं-एतेण वि को दोसो ? न हि जलण-तालउड-खग्गाईणं दंसणं सवर्ण वा अणि टुं जणिउमलं, ता अलं संभमेण, एह खणमेत्तं निसामेह-किमेस बहदेसिओ जंपइ ? किं वा एस मुणी समुल्लवह? | तुहिका ठिया वयस्सा । गओ अमरदत्तो मुणिणो समीवं । एत्थंतरे रुयंतो सो वइदेसिओ पुच्छिओ जणेण-भद्द ! किं रुयसि ? ति । तेण भणियंकडुई केन्माण मे संकहा तहा वि निसामेह
अहं हि कंपिल्लपुरे संकरस्स घरवइस्स घरिणीए दुट्ठलक्खणो सुओ जम्मणदिवसे चिय निङ्गोवणीयधणो जाओ म्हि । जीव य छम्मासिओ संवुत्तो ताव माया-पियरो परलोगमुवगया । तप्पभिई पालिओ हं जेहिं सयणेहि "ते वि महाणुभावा
१ सरति ॥ २ तटदत्तझम्पोद्भट यथा स्यात् तथा ॥ ३ एत्तेण प्रती ॥ ४ णिच्छं ज” प्रती ॥ ५ कर्णयोः ॥ ६ जाय व छ प्रती। ७ तेहिं म प्रती ॥
॥१५९॥
देवलकथा
॥१५९॥
KARMACEURXNXCAXCAXCOMMARA
EENAKARANA%AAAAAAXNCXXCACANCHMARCRARECE
महदकम्मजम्मोवहया दिवं गया । वरिसमेतो य इओ तओ कंदुकप्पणाकप्पियपाणवित्ती विसरुक्खो व सवसंतावकारी वडिओ सरीरेण दुक्खेण [य] एत्तियं कालं । संपयं च गंडोवरि पिडिंमुब्भेयविब्भमेण दुस्सहमहावाहिनिवहेण वेरिविसरणेव पइक्वणुप्पाइयतिक्खतरदुक्खलक्खेण पडिवो म्हि । एत्तिएण य न ट्ठियं, अंतरंतरा अदिट्ठो कोई भूओ पिसाओ वा तं वेयणमुव[ज]णइ जा जीहासएण वि वोत्तुं न पारियइ । एवंविहमहादुहोवहओ य इहि जीवियत्वभग्गो नग्गोहसाहाए उल्लंपिऊण अप्पाणं मरणद्वमुवडिओ । तत्थ वि पडिकूलदेवत्रसओ असंपुनमणोरहो तुट्टपासो निवडिओ धरणिबढे। गरुयवेरग्गोवगओ य "किं मए पुरा कयं ?' ति साहुमिममापुच्छिउमेस्थ आगओ म्हि ।।
ततो विम्हिओ जणो 'किं कहिस्सइ साहु ?' ति जाओ एगचित्तो । एत्थंतरे भणियं साहुणा-भो महाणुभाव ! निसामेहि
तुमं हि एत्तो तइयभवे पचंतगामे देवलओ नाम कुलपुत्तओ अहेसि । पओयणबसेण य मेत्तसमेओ गाम वच्चंतो मिलिओ एगस्स पहियस्स । जाओ संकहावसेण तेण सह पणओ । उवलद्धो य तुमए सो पहिओ, जहा-निच्छिय धणडो एसो त्ति । ततो नियमितेण सह मंतिऊण रयणीए निब्भरपसुत्तो सो पोतेण वयणं गाढं पच्छाइऊण गलदेसोमोडणेण मारिओ तुम्मे हिं, गहियं तद्दछ । पट्टिया दो वि । दवलोभेण य जाओ अवरोप्परं बहपरिणामो।
अह भोयणस्स समए तुमए इयरस्स मारणकएण । खिचिऊण महुम्मि विसं दिनं तेणावि तुज्झं पि ॥१॥ १ महकमजन्मोपद्दताः ॥ २ टकल्पनाकल्पितप्राण गृत्तिः ॥ ३ सत्तसं प्रती ॥ ४ पिडिमोफ़ेदविभ्रमेण ॥ ५ तदवं प्रती ॥