________________
देवभद्दसूरि-5 विरहओ कहारयणकोसो।। सामनगुजाहिगारो। ॥१५८॥
रदेवयाविइन्नो' त्ति 'अमरदत्तो' ति पुत्तस्स नामं । पंचधावीपरिग्गद्दिओ य समहकतो बालभावं, पाढिओ सयलकला- 13 सामर्थ्यकलावं, जोवणमणुपत्तो य परिणाविओ इब्भकत्रयं । धम्मंतरपरिहारनिमित्तं च पिउणा सविसेसं पइदिणं निजइ सो सुगय- गुणे अमरपायपूयणत्थं, पाडिजइ य भिक्खूण पाएसु, सुणाविजइ य सुगयसत्थाई, उज्झाविजइ सेसलिंगिजणेण सह संगं ति । एवं
दत्तकथावचंति वासरा । 'बुद्धधम्मपरमत्थवियक्खणो सुपडिलग्गो य एसो' ति बाढं रंजिओ य सेट्ठी । ठविओ य सवेसु अभंतरिय
नकम् २१॥ नियकिच्चेसु अमरदत्तो । एवं च से तिवग्गसंपाडणपरस्स आगओ वसंतसमओ । सम्मओ जो पक्खीण वि, दंसियवियारो तरुवराणं पि, उकंपियपियविउत्तकामिणीजणो, जणियपुहइपमो[ओ] य । अवि यवियसंतकुमुयनयणेहिं कमलवयणेहिं बड्डिउकरिसा । वणलच्छीओ सोरम्भनिन्भरं जं नियंति व
वसन्तजम्मि य पहिया सहयारमंजरीरेणुपुंजपिंजरिया । अंतो नियंतदइयाणुरायरत्त व रेहति
॥ २॥
वर्णनम् गादुकंठाकंठग्गलग्गजीया वि जावयंति जहिं । कंकेल्लिपल्लवोत्थयहिययाओ पउस्थवहयाओ
॥३ ॥ जयडिंडिमो व पडिहाइ मणहरो पेरहुयारवो जत्थ । सो महुसमओ भण कस्स सम्मओ होजन जियस्स? ॥४॥ एवंविहगुणाभिरामे य तम्मि अमरदत्तो भणिओ य वयस्सेहिं-भो पियमित्त ! दहबदसणफलाणि भण्णंति लोयणाणि, १ नीयते ॥ २ 'य' वसन्तं पश्यन्तीव ॥ ३ अन्तः नितान्तदयितानुरागरक्ता इव राजन्ते ॥ ४ गाढो कण्ठाकण्ठाप्रलग्नजीविता अपि यापयन्ति यत्र । ककेलिपळवावस्तृतहदया: प्रोषितपतिकाः ॥ ५ 'परभतारवः' कोकिलाशब्दः ॥
॥१५८॥
है
माध्यस्थस्य माहात्म्यम्
SACACAKACAKACESS
अया जाया । कमेण य फासियदेसविरइणो सत्वविरइजोग्गयमुवगम्म सम्ममाराहियसंजमा निवाणमुवगय ति । एवंबिहकल्लाणावलीकारणं मज्झत्थं ति । किंच
विमलम्मि दप्पणे जह पडिविंबइ पासवत्तिवत्थुगणो । मज्झत्थे तह मणुए संकमइ समग्गधम्मगुणो मज्झत्था दोसं उज्झिऊण गिण्हंति वत्थु घेत्तवं । नियनिउणयाए हंस व नीरचागेण खीरेलवं
॥ २ ॥ अपि च-अशाखजं संस्करणं हि बुद्धेरलोचनं वस्तुविलोकनं च ।।
आचायशिक्षाव्यतिरिक्तमेव, माध्यस्थमाहुः परमं पटुत्वम् माध्यस्थ्यतः स्यादगुणोऽपि पुंसामाराध्यपादः सुहृदांवरश्च । माध्यस्थमेकं प्रतिपय जीवाः, प्राप्ता जवात् संसृतिसिन्धुपारम्
॥२ ॥ उदीणे दुष्कर्मसमूहयोगे, माध्यस्थमासादयते न जीवः । न सनिपातोपहतः कदाचिच्छुभा-ऽशुभं वस्तु षिवेक्तुमीशः
॥ ३ ॥ इति सर्वाग्रहत्यागाद् माध्यस्थशरण: सुधीः । क्षीराब्धिरिव सिन्धूनां संम्पत्तीनां पदं भवेत
॥ ४ ॥ ॥ इति श्रीकथारत्नकोशे माध्यस्थगुणचिन्तायां पुरोहितसुतनारायणकथानकं समाप्तम् ॥ २० ॥
NAGACAENTRAKASACANCICRORA
१ सकम खं० प्र० ॥ २ "रवलं सं० प्र०॥ ३°ध्यस्थेश प्र० ॥ ४ सपत्नीनां प्र० ॥ ५ 'न्ताया उ पु सं० प्र० ॥