________________
देवमहरिविरइओ कहारयणकोसो॥ सामनगुणाहिगारो। ॥१५७॥
सामर्थ्य|गुणे अमरदत्तकथानकम् २१ । सामर्थ्यस्य स्वरूपम्
मज्झत्थबुद्धिजुत्तो वि जं विणाऽणुट्ठिउ न धम्ममलं । किं पि समत्थसरूवं तमहं संपइ पवक्खामि भन्नइ इह स समत्थो धम्म 'चीहेइ न कुणमाणो जो । माइ-पिइ-भाइ-सयणाइयाण धम्माणभिन्नाण ॥ २ ॥ अहवा पुवचियदेवयाण तकालपूयणाविरहे । पडिकूलकम्मकारीण जो न बीइ समत्थो सो संभवइ य उभयं पि हु विग्धकरं धम्ममारभंतस्स । न य लगभइ रयणनिही घेत्तुं पच्चूहविरहेण
॥ ४ ॥ हुंतीह के पुरिसा सरभसमुक्वेिविय गरुयधम्मभरं । पच्छा विग्धोवहया हेय व उज्झंति दुइंता ता दव-भावसामत्थसंजुया जिणवरिंदधम्मविहिं । काउं तरंति विचलंति नेव विग्घोहँविहया वि सो धम्मे पडिबद्धो विग्योवहओ वि जो समुज्जमह । तयभावे सबो वि हु धम्महिगारी भवे इहरा धम्मत्थनिहियचित्तो सामत्थं मुबह जो न विग्घे वि । सो होइ भूरिसुभनिवहभायणं अमरदत्तो व ॥८॥
तथाहि-अस्थि वित्थिंत्रसालवलयतुंगकविसीसयसमारोवियविजयद्धयपहसियसेसपुरसिंगारं गारवगुणग्पवियपवरपुरिससमूहसंकुलं कुलहरं व परमब्भुदयदइयाए रयणपुरं नयरं । तं च नियपुनपयावपडिहयपडिवक्खो सबसस्थपरमत्थवियारदक्खो रक्खेड विजयधम्मो नाम नराहियो ।
१ बिभेति ॥ २ धर्मानभिशेभ्यः ॥ ३ पूर्वाचितदेवतेभ्यः ॥४पीहेर सं० प्र० ॥ ५ उत्क्षिप्य ॥६ अश्वा वेत्यर्थः ॥ ७ विौषविहताः ॥ ८"
निय' सं० प्र० ॥ ९ विस्तीर्णशालयलयतुझकपिशीर्षकसमारोपितविजयध्वजप्रहसितशेषपुर मार गौरवगुणातिप्रवरपुरुषसमूहस कुलम् ।। १० "पुरन्नय वं. . ॥
NACHAARAACAKA
॥१५७॥
CASKARSHANKARMERICANARAMERIERRRRRRR
एका वि खग्गलेहा समरहरे धरइ जस्स दो रूवे । सुहडाण कुट्टणी दारिया य बहरीभकुंभाण ॥१॥
तस्स रनो परमपसायट्ठाणं समकालसकलकलागहणसविसेससमुप्पनविस्सासो जयघोसो नाम सेट्ठी, सुजसाभिहाणा य से भारिया । मुगयपायपूयणपरो य सेट्ठी दिवसे गमेह । सा य तब्भजा 'बंज्झ' त्ति अणवरयं अमराभिहाणाए कुलदेवयाए पूयापडिवत्तिपरा वट्टा । कालक्कमेण य तदणुभावेण पाउब्भूओ गब्भो । पडिपुत्रसमए य पसूया एसा, जाओ य दारगो, कयं वद्धावणयं । बाहराविओ संवच्छरिओ, कया से पूया-पडिवत्ती । पुच्छिओ सायर सेट्ठिणा-भो नेमित्तिग! एवंविहसुमुहुत्तसंपत्तजम्मणो केरिसगुणो एस सुओ होहि त्ति । संवच्छरिएण वि नियसत्थाभिप्पाएण निच्छिऊण भणियंएसो हि तुज्झ पुत्तो सवगुणसंपुनो होही, केवलं पुत्वपुरिसपरंपरागयधम्ममुज्झिहि त्ति । इमं सोचा झमकिओ ज्झड त्ति सेट्ठी चिंतिउं पवत्तो
पुत्तुप्पत्ती जणयइ पीई पिउणो हि एत्तिएणेव । जं पुवपुरिसकमपत्तधम्मकम्माई बवर सो अह तं पि निययदुस्सीलयाए सिदिलेइ कलुसपरिणामो । ता किं व तेण जाएण ? सायरं पड्डिएणं वा ? ॥२॥
इमं च निज्झायंतं विच्छायमुहं पेच्छिऊण सेट्टिं संवच्छरिएण भणियं-भो महाभाग ! कीस एत्तिएण संतप्पसि ? जं वा तं वा गुणविसेसं पवनो पुत्तो पिउणो कित्तिकारणं चेव । 'एवं होउ' ति तुट्ठो सेट्ठी । पइट्ठियं सुमुहुने 'अम
१ खालेखा समरहे ॥ २ 'कुटनी' पुंथली विनाशिनी च । ३ 'दारिका' विदारणी पुत्री च ॥ ४ पुत्रुप्प सं० प्र० ॥ ५ वइ प्र०॥ ६ शिथिलयति ॥ ७ विज्झाय" प्र० ॥
KRICKEKASHAKRAKACAKACASSAIX