________________
देवभदसूरिविरइओ
कहारयण
कोसो ॥ सामन्नगुनाहिगारो
॥१५६॥
अस्थो अणस्थहेऊ अस्थो संसारकारणं गरुयं । अत्थो संजमवणसंडचंड गुरुदाववव हो अत्थो उम्मायकरो सयंवरो दुम्मईमहिलियाए । तेणेस बजिओ मुणिवरेहिं दूराउ दूरेण जं पुण अमहद्धणसेयवत्थ-कंबलपमोक्खमुवगरणं । संजमहेउं तं किं पि किं पि गिण्हंति परिसुद्ध ता संपइ पञ्जतं सणं भूमिनाह ! एएणं । पत्तं चिय दाणफलं तुमए इय कयपयत्तेण इच्छेज न इच्छेज व तह वि हु पयओ निमंतए साहू । परिणामविसुद्धीए य निअरा होअगहिए वि इय पद्मविओ विनिवो अणणुग्गहिओ गुरूहिं अप्पाणं । निष्पुत्रं मन्त्रंतो जहागयं पडिगओ नमिउं नारायणो य चिंतह अहो ! महप्पा ददं विजियलोहो । एत्तियमेतं पि धणं तणं व जो चयइ दिजंतं जायं विजणं । तओ जिणवत्तेण दंसिओ परमपरितोसोवगतो नारायणो, गुरूण सिट्ठो य, जहा -एस महच्या तुम्हपायपरमाणुरागेण एत्तियभ्रुवमागओ, ता नियसेवाणुरूवफलभायणं कुणह एयं ति । ततो गुरुणा उवहट्ठो साहुधम्मो गिम्मिो य सवित्थरो एयस्स । तं च सोचा लहुकम्मयाए अचंतमज्झत्थयाए य सुहुममइविभावियभावत्थो परिबुद्धो एसो, चिरकालं पज्जुवासिऊण समुबलद्धसद्धम्मसारो कयगुरुखामणो गओ नियनयरं ।
दिट्ठो पिया । कहिओ धम्मसारोवलंभवुत्तंतो । पसंसिओ पिउणा । परिचत्तो य जनकजाइसावज्जवावारो । एवं च ते दोन्नि वि सम्ममणुव्वय-गुणन्चय- सिक्खावयपरिवालणेण सुमुणिपज्जुवासणेण सिद्धंतरहस्ससवणेण य पइदिणं सविसेसधम्मु१ हव्यवाहः अग्निः ॥ २ अमहाधन श्वेतवस्त्रकम्बलप्रमुखमुपकरणम् ॥ ३ भवत्यगृहीतेऽपि ॥
॥
॥
पेडपुन केवलालोय कलियत इलोकगयपयत्थेहिं । पडिसिद्धो भोगो गजराइकंदाण नाणीहिं
एहि पंतजीवंगवग्गनिवत्तिय त्ति नो मुञ्ज । महु-मञ्ज-मंस-मक्खण-पचुंबरिफल विसेसा वि
१ ॥
२ ॥
॥ ३ ॥
॥ ४ ॥ ॥ ५॥ ॥ ६॥
॥
119 11
मीवं । कयपायवडणो उवडिओ समीवे, पत्थावे भणिउं पवत्तो य-भयवं ! सवगयचेण विण्डुणो तदहिट्ठियजलपूरेण पहाणं, एवं कुणंताणं कहूं न हरिणो विराहणा हवइ ? अप्पहाणं च इमं सामन्नजणेण वि सेवणाओ, परमत्थियं तु एवं गिजइआत्मा नदी संयमतोयपूर्णा, सत्याम्बुजा शील-दयातटोर्मिः । तत्राभिषेकं कुरु पाण्डुपुत्र !, न वारिणा शुद्धयति चान्तरात्मा
11 2 11
काविलेण भणियं - झाणहुयासणेण तदुक्कयकयवरनिद्दहणाओ नत्थि एत्थ दोसो । नारायणेण जंपियं - झाणेण पावकस्स सुद्धी, पैउरपयपूरसरीरपक्खालणेण पुणरवि तस्संभवो ति एयं तं गयवरण्हाणं ति । काविलेण भणियं - होउ किं किंपि । 'एसो वि पेंढमेल्लुयतुल्लो' ति पुरओ पयट्टो नारायणो ।
मिलिओ मग्गे वच्चमाणस्स जिणदत्तो नाम सावगो । 'सत्थिओ' चि जाया अणेण समं गोडी । 'वियडो' ति सम्मुप्पन तं पद पक्खवाओ । लद्वा य कत्तो वि गञ्जराइणो कंदविसेसा नारायणेण । 'सत्थिउ' त्ति दिना कवय वि जिणवत्तस्स । न गहिया जिणदत्तेणं । 'कीस न गिण्हह ?' ति [पुच्छिएण] जिणदत्तेण भणियं
112 11 ॥ २ ॥
१ सर्वगतत्वेन विष्णोः ॥ २ तद्दुष्कृतकचचरनिर्दइनात् ॥ ३ प्रचुरपयः पुरशरीरप्रक्षालनेन ॥ ४ प्राथमिकतुल्यः ॥ ५ प्रतिपूर्णकेवलज्ञानालोककलित त्रैलोक्यगतपदायें ॥ ६ एहिं तन्न जी" सं० । एते हि अनन्तजीवावर्गनिर्वर्तिता इति नो भोज्याः ॥
माध्यस्थ
गुणे नारायणकथान
कम् २० ।
।। १५६ ।।
शौचवादप्रतिक्षेपः
अनन्त
कायादीनां सदोषत्वम्