________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ सामन्नगुणाहिगारो । ॥१५५॥
*
छ
मडुमाइणो हि चउरो अणेगतवन्न-गंध-रसजीवा । पञ्चक्खभूरिजीवाई जाण पंचुंबरिफलाई एकस्स तुच्छनियजीवियस्स कजेण णेगजीवाणं । कह कीरउ विणिवाओ मुणिउं सवन्नुवयणं पि ? नारायणेण भणियं गजरमाईसु णंतजीवत्तं । कई तीरह विन्नाउं संक्खा अहिस्समाणत्ता १ जिणदत्तेण भणियं जिणवयणपमाणओ हि विन्नेयं । न हु नाण-दाणे तवसंभवं पि दीसह फलं सक्खा रागाईणमभावा वयणं तेसिं न संभवइ मिच्छा । न य सैमइकप्पणाए अईदियत्थाण संसिद्धी 'अहो ! गिहत्थो वि सुहुमपयत्थवियारकुसलो एस, एयगुरुणो पुण सुड्डु विसिद्धतमा होर्हिति' [त्ति] विभर्वितेण भणियं नारायणेण — भद्द ! कस्स समीवाओ तुज्झ एवंविहविवेयसारो धम्मवावारो १ ति । जिणदत्तेण भणियं -संति एत्थेव पसे भयवंतो सुगहियनामधेया भवनिवडंतजंतु दिनहत्थावलंबा करुणामयमयरहरा हर व निद्दङ्कमणोभवा भवंतकारिणो जयसिंहसूरिणो ।
जेसिं खमाए न खमा वि भागणं तुंगिमाए नडू सेलो । गंभीरिमाए पडिहाइ गोपर्यं पिर्व समुद्दो वि सूरो वि दिवसपरिणइपरिमियतेयत्तणेण तेणुसोहो । ओ खओयजुई धरइ व अइगुरुपयावस्स
॥ ३ ॥ ॥ ४ ॥ ॥ ५॥ ॥ ६ ॥ ॥७॥
112 11
॥ २ ॥
१ह कीर" सं० प्र० कथं शक्यते विज्ञातुं साक्षाद् अदृश्यमानत्वात् १ ॥ २ संखा असं० ॥ ३ 'णसंतसंभ' खं० ॥ ४ स्वमतिकल्पनया अतीन्द्रियार्थानाम् संसिद्धिः ॥ ५ 'भावंते' प्र० । 'विभावयता' विचारयता । ६ भवकूपनिपतजन्तुदत्तहस्तावलम्बाः करुणामृतमकरगृहाः । मकरगृहः समुद्रः ॥ ७ 'क्षमायाः' क्षान्त्याः 'क्षमा' पृथ्वी ॥ ८ पिय सं० ॥ ९ 'तनुशोभः' अल्पशोभावान् ॥ १० सद्यः खद्योतद्युतिम् ॥
चंदोवि सोमयाए वा गिजई दिजई य उवमाणं । हरिणारी विहु सोडीरिमाए ता मा इमो हियए जाasa वि सुजवियबारसंग सुय मुणियतिजयवावारा ते सुकयपावर्णिजा ने चक्खुप पवअंति तेर्हितो बहुनय भंग हे उगंभीरसमयसिंधूभवो । अइथोयसुकयकम्मत्तणेण पत्तो विवेयलवो
इमं सोचा तुट्टो नारायणो भणिउं पवत्तो—न रोहणाओ अन्नत्थ निरुवमरयणसंभवो, न वा अणेरिसगुरुर्हितो एवंविहसुडुमधम्मपरिन्नाणं, ता भो जिणदत्त ! सवहा कयं तए सहमम्द कायचं, दंसेहि ताण नियगुरूण चरणं बुरुहं, जइ पुण कहं पि तहिं मम मणमहुयरोऽभिरई पावइ ति । जिणदत्तेण भणियं एवं करेमि ति ।
॥३॥
॥ ४ ॥
114 11
ततो पंचजोयणंतरिए सेयपुरे नयरे दो वि गया । दिट्ठा सूरिणो तकालागयनरवइपमुहपहाणजण कीरमाणपूया महिमा धम्मक कर्हिति-ति । ततो सँमुतिरोमंच इतबहुमाणा जिणदत्त नारायणा निवडिया गुरुणो चलणेसु । चक्खुक्खेवपुरस्सरं च दिन्नासीसा सीसारोवियकर कमला निलीणा समुचियधरामंडले । एत्यंतरे गुणावजियहियएण राहणा कूडीकयाओ पंच सुवण्णकोडीओ चीर्णसुयपमुहवत्थरासीओ य गुरुपुरओ, भणियं च - भयवं ! अणुग्गहूं काऊण गिण्हसु इमं ति । सूरिणा भणियं - महाराय !
१६ गिज' प्र० । २ मुजपितद्वादशाङ्गश्रुतज्ञातत्रिजगापराः ॥ ३ तो सुसं प्र० । ते सुकृतप्रापणीयाः ॥ ४ जा, नो च सं० प्र० । 'ने' अस्माकम् ॥ ५ अनीशगुरोः ६ कर्दिपि खं० प्र० ॥ ७ समुत्तिष्टोमायसूच्यमानबहुमानौ ॥ ८ 'कूटीकृताः' राशीकृताः ॥
माध्यस्थ
गुणे नारा
यणकथान
कम् २० ॥
॥१५५॥