________________
माध्यस्थगुणे नारायणकथान
देवमहरिविरहओ कहारयणकोसो ॥ सामनगुणाहिगारो। ॥१५॥
कम् २०॥
वणवारणपिसियकप्पियपाणवित्ती एगो हत्थितावसो। तं च तहाविहधम्मपरं पेहिऊण नारायणो कयनमोकारो भणिउं पवत्तो-भय ! को एस धम्मपरमत्थो जं हस्थिपिसिएण भिल्ल जणजोग्गेण पारणय कीरह, किल
"अवधूतां च पूतां च प्रशस्तामृषिसेविताम् । चरेन्माधुकरी वृत्तिमपि म्लेच्छकुलादपि इत्यविगानेन मुनिजनक्षुण्णः पन्था इति । तावसेण भणियं-भद्द! अम्ह धम्मे जीवदया सारो, सा पुण पइघरभिक्खाभमणाणेगजीवसंघायणेण न संभवइ, पइकणमेकेकजीवसंभवाओ तब्बहुमीलणेणाऽऽहारपागे वि बहुजीवधाओ, अओ अणेगसत्तसंताणरक्खणत्थं एगमहासत्तवावायणमणुमयं पाणवित्तिहेउं ति । नारायणेण भणियं-भयवं! संदिद्धचेयणालक्खणजीवगुणं कणनियरं रक्खंताण परिकुँडजीवणं पिवणकरिणं घायंताण का जीवदया ? कई वा न तजाइयजीवुप्पत्ती तप्पिसियपेसीसु विरसभावोवगयासु संभव ? रक्खसभक्खं च इम, तथा"स्वमांसं परमांसेन यो वर्द्धयितुमिच्छति । उद्विगं लभते वासं यत्र यत्रोपजायते
॥ १ ॥ मां स भक्षयिताऽमुत्र यस्य मांसमिहाब्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः
॥ २ ॥" इत्यादिवाक्यैः स्मृत्यादानपि निषिद्धमेतत् । तावसेण भणिय-भद्द! अलं अलं विसंवादेण, एस ताव अम्हं धम्ममग्गो न पियारगोयरसहो ति । नीहरिओ नारायणो, पट्टिओ देसंतरं ।
दिहो य एगत्थ सभिवेसे मुद्धजणसेविञ्जमाणो एगो भागवयमुणी तिकालसिणाणेण वढूतो त्ति । गओ य तस्स१ "शुषः खं० प्र० ॥ २ 'फुजी सं० ॥ ३ विस्रभावोपगतागु । विसं-दुर्गन्धि ॥
॥१५४॥
AKEKOSRANAGANGACASSONASHAALCHAKRADHARSAAT
मूढत्वे शवस्याहरणम्
मित्तो अच्चंतं बल्लहो सबकसु आपुच्छणिजो [य], परं मायावी । इयरो उज्जुपयई । दोण्ह वि तहासरूवेण जंति दिणाई। अजिओ य केणइ सुकयवसेण संस्खेण केत्तिओ वि अत्थसारो । पुच्छिओ अणेण दत्तो-कहमेसो अत्थसारो रक्खियो ? पञ्चवायबहुलो गामो त्ति । दत्तेण भणिय-वरमित्त ! एवमेयं पगुणीकरेहि दबसंचयं, जेण गंतूण अडवीए जक्खाययणे भूमिनिहितं करेमो । पडिवमं संखेण । दुहाभिसंधिणा य वत्तेण किंपि दाऊण संकेड्या अद्धपहे दुवे पुरिसा-एवमेवं अम्हे पहे इंता तुम्मेहिं मेसिया ति । अह जाए मारते कोडंड-कंडवावडकरेण दत्तेण वाहरिओ संखो-एहि, समीहियकञ्जकरणाय बच्चामो ति । ततो पैच्छयणहत्थो अस्थसारगंठिं घेत्तूण केणइ अमुणिजंतो दत्तेण समं पढिओ एसो । गामबाहिणीहरिओ य मणिओ दत्तेण-दुलक्खो देवपरिणामो, अविभावणिजागमाओ आवईओ, अतो तुममिमं अत्थगंठिं मेमं समप्पेसु, पच्छयणं च सयं गिहाहि, कह बि तकराइभयं उवट्ठाइ ता मा काहिसि दवपडिबंध, लहुं एगदिसं अंगीकाऊण पलाएजासि, भुजो जीविए विजंते न दुल्लहा वित्तसंपत्ती । उज्जुपयइत्तणेण 'तह' त्ति पडिवनं संग्वेण । तुरिचतुरियं पयट्टा गंतुं । अद्धपहमेत्तं च जाव पत्ता ताव पुत्वदिनसंगारा आयड्डियनिसियासिणो 'हण हण' ति बाहरंता उट्ठिया दुवे पुरिसा । तिमिरनियराऊरियत्तणेण रयणीए खाणुं पि 'तकर' ति मन्नतो पलाणो संखो गीमहुत्तं । दत्तो वि दिसंतरमादाय गंठिहत्थो नट्ठो वेगेण । संखेण चि उज्जुसीलयाए गंतूण साहियं तलवरस्स-अत्थो तुज्झ, मित्तं मज्झ अक्खयसरीरमुवणेहि त्ति । पेहिउमारद्धो
१ एवमेवम् ॥ २ कोदंड" प्र० ॥ ३ पथ्यवनं-शम्बलम् ॥ ४ "हिनीह" प्र० ॥ ५ मज्झ स' प्र. ॥ ६ "रियं तु खं० ॥ ७ आकृष्टनिशितासी ॥ ८ प्रामाभिमुखम् ।।
KEKARBACHARERAKAR