SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ देवमहरिविरहओ माध्यस्थगुणे नारायणकथानकम् २०॥ कहारयणकोसो॥ सामनगुजाहिगारो। ॥१५३॥ तलवरेहिं, नोवलद्धा कत्थ वि सुद्धी । आउलीहूओ संखो कह कह विरुयंतो निसिद्धो सयणेहिं । दिनं च तेणोवजाइयं गामदेवयाए-जह भयवह! दत्तो एही ता तुज्झ जागरं दाहामि त्ति । अत्थगंठिं संठविऊण अवरवासरे आगओ दत्तो। तुट्ठो संखो, कयं वद्धावणयं, पारद्धो जागरूसवो गामदेवयाए । सन्निहियपाडिहेरत्तणेण एगाए जुवईए आगयं पंतं, तेण भणियं-संख! तुह कुमित्तदुचेट्टियमेयं अत्थहरणं, ता अमुगट्ठाणे तं खित्तं तुर्म गंतुं गिण्हसु चि । तं सोच्चा रुट्ठो संखो-आ पावे! कुग्गामवासिणि! कडपूयणि! असच्चसंभावणादूसियं कुणसि मह मित्तं ?-ति आयं पत्तं तेण करचवेडाए। कयरंगभंगो य कने पच्छाइऊण गओ सगिई । एवंविहो हि मूढो कजा-ऽकर्ज कहिञ्जमाणं पि । अच्छउ दूरे सेसं सोउं पि हुनेव पारियइ ॥१॥ ॥ छ ॥ इय रच-दुट्ट-मूढाण संतिए संसिऊण दिटुंते । अज्झावगो महप्पा पुणरवि सिस्से इमं भणइ पुवुत्तदोसवजण-सुगुणजणजणियपक्खवाएहि । पुवावरअविरुद्धथपेहणुप्पेहडमईहि ॥ २ ॥ इह-परलोयविरुद्धत्थकारिपरिहारठवियचित्तेहिं । निचं अलुद्ध-सुविसुद्धबुद्धिजणसेवणपरेहिं ॥३ ॥ परमपयपउणपयवीअणुगुणकिरियाकलावकुसलेहिं । नियनियविसयविसंठुलकरणरणालिसुगुतेहिं (१) ॥४ ॥ पुरिसेहिं परं परमं समयरहस्सं हि तीरए नाउं । संसारपारवारस्स पारमवि पावित्रं नियमा ॥५ ॥ १ 'पानं' रूपम् ॥ २ "हो उ मू" प्र. ॥ ३ पूर्वोकदोषवर्जनसुगुणार्जनजनितपक्षपातैः । पूर्वापराविरुद्धार्थप्रेक्षणोद्भटमतिभिः ॥ ४ इयं गाथा प्र० नास्ति । परमपदप्रगुणपदव्यनुगुणक्रियाकलापकुशलैः । निजनिजविषयविसंस्थुलकरणरणाचलिसुगुप्तः ॥ ५ चणिसु' प्रती। अरक्तद्विष्टमूढानां तत्वज्ञानाप्तिः ॥१५३॥ ECAKARARIACARRIAGRAACARANASAHAKAXARAKASON RANGACANCINNAMANAKANEINCRECACEBCACACAKAChe इय गेरुयभावगम्भ सिक्खविउं जा न विरमए एसो । ता गरुयसूलवियणाए झत्ति पंचंत्तमणुपत्तो ॥६॥ पायडियासेसपयत्थं च सुरगुरुं व अत्थमियं तमवलोइऊण 'हा! किमेयं ति भणंता धाविया सीसा । उक्खित्तो सो Pा महियलाओ। दिडो य विष्फारियाणिमेसनयणो ईसिवियासियवयणो निष्फदसरीरो । ततो कया से सिसिरोवयारा, संवाहि यमंग, वाहरिया जाणगा, सिट्ठो बुत्तंतो, पलोइऊण 'गयजीओ' त्ति परिचतो तेहिं । जाओ य अचंतसोगभरनिभरो अकंदियरवो, कयं पारलोइयकिञ्च । अणुवलद्धजागविसयसंसयपरिच्छेया 'सबहा अकल्लाणमाइणो वयं ति जता गैरुयसोगभरुब्भवंतबाहप्पवाहाउललोयणा पुरोहिय-नारायणा गया सगिह । __ अन्नसमए य नारायणेण भणिओ पुरोहिओ-ताय ! परमत्थओ उवइ8 चेव महाणुभावेण अज्झावगेण सवं सामनेण कलतत्तं, केवलं तं चिय सुनिरुतं जाणिय, तं च महप्पभावपुरिसविसेसविरहेण न संभवइ, अओ जइ तुममणुजाणसि ता अहं कइवयदिणाई तेदनेसणं काऊण आगच्छामि, न जुत्तमालस्सोवहएहिं एवं चिय हाउं, जओ तडितरलमाउयं, समीववत्ती समवत्ती, अच्चंतदुन्निवारातो आवयाउ त्ति । पुरोहिएण भणियं-वच्छ ! एवं कुणसु ति। तओ सोहणतिहि-मुहुत्त-जोगे किं पि संबलमादाय निग्गतो नारायणो । पवटुंतसउणचित्तुच्छाहो य सुनिउणं पुरिसविसेसं निरूवितो गओ एग गिरिनिगुंजं । दिडो य तहिं अणेगकट्टकप्पणाहिं अप्पाणं तुलंतो अट्ठमपारणगे चिरविणिवाइय १ गुरुकभावगर्भ :शिक्षयित्वा ॥ २ 'पञ्चत्वं' मरणम् ॥ ३ गुरुकशोकभरोद्भवद्वाप्पप्रवाहाकुललोचना ॥ ४ निशेषेणेत्यर्थः ॥ ५ तदन्वेषणम् ।। ६ 'समवत्ती' यमराजः ॥ ७ चिरविनिपातितवनवारणपिशितकल्पितप्राणवृत्तिः । विनिपातितः-मारितः ।। हस्तितापसमतनिरसनम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy