________________
W
देवमइसरि विरइओ कद्दारयण-द कोसो॥ सामनगुजाहिगारो। ॥१५२॥
लिय-ज्झामय-फरुस-दीहजीहाकरमरण पारद्धो सो गवएहिं पंरामरिसिउं । कंठगयपाणो य महया कडेण मोयाविओ इयरेहिं।
जस्थ दर्द अणुरागो तबयणेणेव संपेयदृह जो । न सयं न परेणुत्तो बुज्झइ रत्तो स एसो चि ॥१॥ ॥छ॥
दुट्टविहृतं निसामेह-सोरट्ठाविसए परुक्खो नाम सचिवेसो। तत्थ य ससी नाम आभीरो परघरेसु कम्मकरणेण जीवइ । सो य अन्नया एमेण वणिएण अप्पणो बीओ चालिओ। गामंतरे गच्छंताण य ताण जाया गोट्ठी । कहंतरे | य पसंसिया आमीरेण नियगा जाई । वणिएण भणियं-तुम्हाण पसूण य विवेयवियलत्तणेण तुल्ला चेव जाई । रुडो आमीरो, ठिओ तुहिको । संरुक्खचक्खुक्खेवेण लक्खिओ वणिएण, दाण-सम्माणाइणा अणुवत्तिओ वि न पसनो । साहियकजा य पडिनियत्ता गहिया तकरहिं । लूडियं सबस्सं । 'मम किचं तक्करहिं वि कयं' ति तुट्ठो आभीरो । निस्सहूं बद्धा दो वि, कुट्टिउमारद्धा य । वणिएण भणियं-कीस एवं हणह एवं बरायं ? कम्मयरो खु एसो। समुहूंतगुरुकोवेणं भणियं आभीरेणंवरागो एयस्स पिया, कम्मयरो वि एसो चेच मम, तामुयह इमं ति । ततो तकरहिं पलोइयं वणियवयणं । वणिएण मणियंजमेस जंपह तं अवितहं ति । मुको वणिओ पेलाणो वेगेणं । इयरो वि धणनिमित्तमारद्धी ताडणाइपगारेण बाहिउं ति । एवंविहो दुट्ठो त्ति ॥ छ ।
इयाणि मूढो भन्नइ-कुणालाविसए कोसंबो नाम गामो । तर्हि संखो नाम कुलपुत्तगो । वत्तो नाम से बाल१ परामर्षितुम् ॥ २ सम्प्रवर्तते ॥ ३ विवेकविकलत्वेन ॥ ४ सस्क्षचनक्षेपेण ॥ ५ लण्टितम् ॥ ६ 'निःसन' अतिशयेन ॥ ७ कस्माद् एवम् ॥ ८ वणिग्वदनम् ॥ ९ पलायितः ॥
माध्यस्थगुणे नारायणकथानकम् २०॥ द्विष्टत्वे शशिन आहरणम्
॥१५२॥
RKAR+KKKRAKAstsARKARI8t8AR%*%%ANSARS
ASNACANCHANNECRACKESARKACHRXX
मित्तं पसुपमुहा उचगरणविसेसा, उन्भवितो यत्थंभो, निबत्तितो जागमंडवो, पारंभिओ महया पर्वघेण पसुमेहो । तं च भीम जीवधायं दण नारायणो सुहुममइवियारियकिच्चा-ऽकियो पियरं भणइ-ताय! तुम्मे जन्नकले पमुविणासणं कुणह, अथ च "आत्मवत् सवर्भूतानि, यः पश्यति स पश्यति ।" इति वदत, किमत्र तात्पर्यम् । पुरोहिएण भणियं-बच्छ ! “उक्तानि प्रतिषिद्धानि, पुनः सम्भावितानि च ।" इत्यनेकधा वेदवाक्यानि, को बोद्धमीशस्तात्पर्यम् । नारायणेण भणियं-ताय ! जह एवं ता अंबुज्झता तप्परमत्थं कहं कुणह एयं ? जोइसं चिकिच्छियं पायच्छित्तं धम्मकिचं च अवियाणियं कीरंतं विवज्जासफलमेव । पुरोहिएण भणियं-वच्छ ! पुरिसपरंपरागयजनाइविहाणपमाणीकरणेण पविची अविसेसेण जाया, सा य न अनहा काउं तीरइ । नारायणेण भणियं-ताय! अणुभवेण ताव जीवधायणं अचंतं पलोइअंतमवि लोमुद्धोसकर, एवं पि जइ तं सग्गाइकारणं ता 'तालउडभक्खणं पि जीवियहेउ' ति 'किं न भनाइ । पुरोहिएण भणियं-वच्छ ! अम्ह गुरू नरसिंहो नाम अज्झावगो वेयंतरहस्सवेदी इहेव चिट्ठइ, ता ऐहिं, तं गंतूण दुवे मिलिय चिय एयमत्थं पुच्छामो ति । पडिवचं नारायणेण । गया दो वि नरसिंहअज्झावगसमीवं । कयसायरपायवडणा य लद्धासीसा सीसजणोचिए निविट्ठा भूमिवढे। तक्खणं च वेयरहस्सवक्खाणपयविप्पडिवना बहुविहहेउ-दिटुंत-जुत्तिकहणे वि कजमज्झमबुज्झमाणा सिस्सा भणिया अज्झावगेण
१ऊकतः यूपस्तम्भः, निर्वतितो यागमण्डपः ॥ २ अब्भुजंता सं० ॥ ३ रोमोद्धर्षकरम् ॥ ४ किन्न प्र• ॥ ५ वेदान्तरहस्यवेदी । ६पहि प्र. ॥७वेदरहस्यव्याख्यानपदविप्रतिपनौ ॥