________________
देवभद्दरिविरइओ कहारयणकोसो।। सामनगुजाहिगारो।
माध्यस्थगुणे नारायणकथानकम् २०॥
रत्ता दुट्ठा मूढा सिव-ससि-संख व जइ अरे ! तुम्मे । बुज्झाविउ न सका ता सक्खा सक्कगुरुणा वि ॥१॥ एवंविहभावठियाण तुम्ह वैइवित्थरो सुगरुओ वि । कजंतरं पसाहइ न कंठसोसाउ अन्भहियं । ॥२॥ निर्यउज्जुबुद्धिविहबाउ किं पि गुरुवयणतो य "किंचेव । विसयविभागे ठवियं हवइ सुसुत्तं लहुं सुत्तं ॥३॥ ता कीसँ अंगुलीभंगमावणेणुब्भवंतकुवियप्पा । पुवरिसिदिट्ठमविणद्वमित्थमत्थं विणासेह?
॥४ ॥ सीसेहिं भणियं-उवज्झाय! अच्छउ ताव सुत्तपजणुजोगपच्चवत्थाणं, महंत कोऊहलं, के इमे सिवाइणो रत्ताइसु अस्थेसु दिटुंता सिट्ठ? ति साहेह । उवज्झाएण जंपियं-आयबह
अवंतीजणवए जयखेडं नाम गामो । तहिं वत्थबो सिवो नाम कुलपुत्तगो । तस्स दुवे भायरो-जेट्ठो कणिट्ठो य । तत्थ जो कणिट्ठो सो अचंतं सिवस्स इट्ठो, तदुत्तमजुत्तं पि जुत्तं पडिवजह । इयरो य अणिट्ठो, सुंदरं पि जंपंतो 'असंबद्धपलावि त्ति खिसिजह । एवं जंति दिवसा। __ अन्नदियहे य ते तिनि वि भायरो गया पओयणवसेण 'पोलिगापच्छयणं घेत्तूण अडवीए । तहिं च समारद्धा ते तिन्नि वि तरुवरे छिदिउं । गाढपरिस्समकिलामिया य जाया तण्हाउरा, पेहिउमारद्धा य सलिलं। दिट्ठा य थोयसलिला एगा तडा
१रका द्विष्टाः ॥२ बोधयितुं न वाक्यौ तता साक्षात् ।। ३ बचोविस्तरः ॥ ४ निजबुबुद्धिविभवात् ॥ ५ किबिदेव ॥ ६ सुसूत्रं लघु सूकम् ॥ ७ कस्माकू अलीभाभावनेन उस्कृविकल्पी पूर्वषिष्टम् अविनतम् इत्थम् अर्थ विनाशयथः १॥ ८ 'सूत्रपर्यनुयोगप्रस्यवस्थानम्' सूत्राशेषस्य उत्तरम् ॥ ९"पियमाय खं० प्र०॥१० पोलिकाशम्बलमिव्यर्थः ।।
॥१५॥
रक्तरवे शिवोदाहरणम्
॥१५॥
SHOKARISESSIONSIBILIT%ANERABHASIRSAX
AARAKSHARANACANCACKERAYARISION
गिगा, मायण्डियासरोवरं च गरुयं । तं च ददृण भणियं सिवेण-किमिमाए थोय-पूइसलिलाए तडागिगाए ? एहि भूरिभंगुररंगततरंगपरंपराविराइयं इमं सरोयरं वच्चामो ति । जेद्वेण भणियं-मायण्डियासरमपारमत्थियं, इमीए वि सरसीए कुणह कायवं ति । कणिद्वेण वु-नं एसो न कि पि जाणइ, करवत्तयं घेत्तूण सिव! वैचाहि तुममिह ति । ततो तवयणगाढाणुरागेण सविसेससमुल्लासियमई जेट्टेण निरुक्भमाणो वि वेगेण पट्टिओ सिवो तदभिमुहं । तओ
जह जह वह एसो तह तह तं अँग्गए व पकमइ । निप्पुनगुरुमणोरहपारद्धा धाउसिद्धिव निमिसद्ध-निमेस-मुहुत्तमेत्तमित्तो वि लग्गइन नूण । तुरियं पि धाविरो तं महोसहि पिव नियह दूरे ॥२॥
ततो सुचिरं किलिस्सिऊण अकयको चेव नियत्ती एसो । पुन्चुत्ततडागिगाए चेव कयं जलपाणाइ, वुत्था तत्थेव । बीयदिवसे वि तरुच्छेयणं काऊण ममंदिणसमए भोयणं काउमारद्धा । दिटुं च अदूरे सवच्छं चरंतं गवयमंडलं । ततो सिवेण भणियं-सुक्काउ पोलिगाओ न तीरंति गोरसं विणा भक्खिउं, अओ जइ एत्तो गोमंडलाओ दुद्धं आणिजह ता लट्ठ हवइ ति । जेद्वेण भणियं-गवलमंडलमेयं माणुसोवधायगं, न गोमंडलं ति । कणिद्वेण जंपियं-भी सिव! बच्चसु तुम, एत्तो दुद्धं घेतुं लहुमागच्छसु ति । तवयणपेरिओ भायणहत्थो पढिओ एसो, जेद्वेण वारिओ वि न ठिओ । ततो दूरनिल्ला
१ मृगतृष्णिकासरोवरम् ॥ २ "पूयस" खं० । स्तोकपूतिसलिलया । पूति-दुर्गन्धि ॥ ३ "स्थियमिमी' सं० प्र. ॥ ४ वुत्तं-पसो प्र. ॥ ५ करपात्रक करवर्तकमिति वा, कलशामित्यर्थः ॥ ६ जज ॥ ७ अग्रत एवं प्रक्राम्यति ॥ ८ 'त्तमेत्तो प्र० ॥ ९ गवयमं प्र०॥ १० तदचनप्रेरितः ॥ ११ वरनि लितभ्यामकपरुषवीर्घजिहाककचेन ।।