SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ देवभरि - विरहओ कहारयण कोसो ॥ सामन्नगुनाहिगारो ॥ १५०॥ इय ते सुद्धं सद्धम्मकम्ममाराहिउँ न पारेंति । गुण-दोसवियारखमो मज्झत्थो चेव तजोगो लोगे वि नायवाई मज्झत्थो चेव कीरह पमाणं । अत्थं जसं च धम्मं च सो परं लहइ अवियष्पं रागो दोसो मोहो एए कालुस्सकारिणो गरुया । तीणमणुदिनपाए य निम्मला जायए बुद्धी तीए सैमिक्ख थेवं पि धम्मकिचं परं पकुवाणो । नारायणो व निवाणभावणं जायइ कमेण तहाहि-अस्थि नियचंगिमावगन्नियावरपुरसोहासमुदयपत्तपहाणनरनियनिवारिय कलिजहिच्छाविहार, हारभूयं व मेइणीरमणीए, मणीहियत्थसंपाडणपसिद्धं सिद्धस्थपुरं नाम नगरं । तर्हि च बुद्धो व करुणापरो लोगो, अच्छरीयणो व अक्खंडियरूष लायनो सुंदरीजणो, पिंणायपाणि व निग्गहियवम्महो लिंगिवग्गो । तहिं च पर्यडभुयदंडारोवियपुहहभारस्स सिरिविस्ससेणरत्रो छकम्मनिश्यचित्तो चउद्दसविआठाणपारगो जन्नदत्तो नाम पुरोहिओ, हिओ नरवइस्स, वइस्ससुद्द खत्तियापयरिसपत्तो नियकम्मनिरओ कालमहकमह । पुत्तो य तस्स सहविआवियक्खणो नारायणो नाम पयईइ थिय लोभाइदोसविरहिओ परलोयभीरू य अहेसि । सो य पुरोहिओ पारद्विपमुहपउरपावपब्भारसुद्धिनिमित्तं राइणा वाहराविऊण निउत्तो जन्नकजे । उवाहरिया जागनि१ 'तेषां' रागादीनाम् अनुदीर्णतायाम् ॥ २ 'तया' निर्मलबुद्धयः ॥ ३ समीक्ष्य ॥ ४ निजचनिमावगणितापर पुरशोभासमुदयप्राप्त प्रधानन रनिकर निवारितकलियथेच्छाविहारं द्वारभूतमिव मेदिनीरमण्याः मनईदितार्थसम्पादनप्रसिद्धम् ॥ ५ 'पुरिसो' सं० ॥ ६ राइणो सं० । अप्सरोजन इव अप्सरोगण इव वा ॥ ७ 'पिनाकपाणिः महादेव इव 'निगृहीतमन्मथः वशीकृतकामः ॥ ८-पूजाप्रकर्षप्राप्तः ॥ ९ पापः मृगया ॥ ॥ ४ ॥ ॥५॥ ॥ ६॥ ॥७॥ ॥ २ ॥ अवमनसि मनसि अप्पयं पि विनायसवनायवं । थोवे वि उत्तुणत्तं न सबहा सचरियचिषं नाणपईवा सिवपंथसत्थवाहा य चत्तपरवाहा । हीलिअंती जइणो न भिल्लपल्लीसु वि य एवं को वा तुह इह दोसो १ दोसो मम चैव एस नीसेसो । जो एवंविहदुबिलसियं पि न तुमं निगिण्हामि एवंवितुदुच्चेट्टिएण नीहार-हारधवलं पि । मज्झ जसो चिरकालज्जियं पि मालिनमुवणीयं जेहिंतो जिणवयणं किथा ऽकिचं पि जाणियमसेसं । ते वि हु गुरुणो हीलंत ! पाव ! पत्तो न पायाल कह तेसु वि तुह वाणी अगुणुग्गिरंणम्मि एत्थमुत्थरिया १ । जाण न गुणलेसं पि हु सकइ वोत्तुं सुरगुरू वि ॥ ७ ॥ इय गरुयको व भरभिउडिभीमभालेण तेण भूवइणा । निवासिओ सदेसाओ साडुदुडो लहुं विमलो ॥ ३ ॥ 118 11 ॥ ५ ॥ ॥ ६॥ ॥ ८ ॥ पुरे वि उग्घोसावियं - जो एवंविहकुग्गहवग्गवग्गुरापडिओ सो अनो वि लहुं नीहरउ, इहरा सङ्घस्सावहारेणं दंडिस्सामि ति । पत्थावे य राया गओ दिवायरसाडुबंदणत्थं । संव्वायरकयपायवडणो य आसीणो समीवे, भणिउं पवत्तो यभयचं ! एवंविहकुग्गह निग्गद्दियमयिणो असमंजसपलाविणो मणुयस्स केरिसो गद्दविसेसो १ । साहुणा भणियं - किमिह भन्नइ १ विगह विवायरुइणो कुल-गण-संघेण बाहिरकयस्स । नत्थि किर देवलोए वि देवसमिसु ओगासो अपि च — कुप्पहपरूवगाणं समइपवित्तीए गुरुविभासीण । केत्तियमेत्तं एयं १ दंडो दीहं भवन्ममणं १ सगर्वत्वमित्यर्थः ॥ २ "रणं पि ए प्रतौ । अगुणोद्वीरणे इत्थं निःसृता ? येषाम् || ३ 'णसेसं प्रतौ ॥ कुमहवर्गवागुरापतितः ॥ ६ सर्वादरकृतपादपतनः । पतनम् नमनम् ॥ ७ विग्रहविवादरुचेः ॥ ८ 'अवकाश' स्थानम् ॥ ॥ १ ॥ ॥ २ ॥ ४ साधुद्विष्टः ॥ ५ एवंविध माध्यस्थ गुणे नारा यणकथा नकम् २०१ ॥ १५०॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy