________________
ग्रहत्यागे विमलोपाख्यानकम्
देवभद्दसरि-3 विरइओ कहारयणकोसो ॥ सामनगुणाहिगारो ॥१४९॥
ततो राया जोडियकरसंपुडो साहुं भणइ-भय ! तुन्मेहि तस्स दुरायारस्स कूडमहणो थेवं [पि] न वयणं मणसि धरणीय, अकल्लाणभागी खलु सो वरागो, नीरागेसु वि तुम्हारिसेसु जो एवं पओसमु[व] हइ ति । मुणिणा भणिय-महाराय ! केत्तियमिमं? अकोस-हणण-तजण-धम्मभंसाण बालसुलभाण । लाभं मन्नइ धीरो जहुत्तराणं अभावम्मि
॥१ ॥ धन्नाणं खु कसाया सुरंगधूलि ब उक्खया वि खरं । अंतो चिय जति लयं जलचुन्चुयग व वा सलिले ॥२॥
एवं सोचा राया भत्तिसारं साहुं बंदित्ता गओ सठाणं । विमलो वि रायपुरिसावहरियसबस्सो रोरोज एगागी देसंतराई परिभमिउमारद्धो, जाओ य पहपरिस्सम-छुह-पिवासापमुहदुहनिवहस्स भायणं । परिभमंतो य गओ गयपुरं। तहिं च पैयडतवविसेसवससमुप्पनासीविसाइलद्धिदुद्धरिसो धम्मरुई नाम तवस्सी संविग्गसावगवग्गस्स धम्ममाइक्खमाणो दिट्ठो अणेण । ततो जायमच्छरो पुवडिईए दुषिणयपुरस्सरं विभावितो मुणिणा कुविएण कयवायावहारो मूओ व अञ्चतं बुडबुडितो निच्छूढो लोगेणं । विविहदुब्भावणाहिं अप्पाणं परं च बुग्गाहिंतो र्दुहट्टो मरिऊण कुजोणीजणियदुक्खाण भागी अणंतकालं जाओ ति । इय कुंग्गहनिग्गहविरहिएण गुरुणा वि धम्मकिच्चेण । कीरइ न परित्ताणं भवकूवगयस्स थेवं पि
॥ १ ॥ ता तश्चागो चिय चिंतियत्थसंपाडणेककप्पतरू । मग्गाणुसारिसुहभाववारिणा सिंचिउं जुत्तो
॥ २ ॥ १ बुद्बुदा इव ॥ २ पथपरिश्रमक्षुभापिपासाप्रमुखदुःखनिवहस्य ॥ ३ प्रचण्डतपोविशेषवशसमुत्पन्नाशीविषादिलब्धिदुर्धर्षः ॥ ४ दुःखातः ॥ ५ प्रहनिमहविरहितेन ॥ ६ परित्राणम् ॥ ७ चिन्तितार्यसम्पादनककल्पतरुः । मार्गानुसारिशुभभाववारिणा ॥
॥१४९॥
HESARICANAMAS+964%ASKARENASANCHERSANSACRORSC
MARRIAGERARRANASIKA%AXARAMAYANAMAHARASNA
कुपहत्यागोपदेशः
अपि च-गुरुमपि तृणराशिं जातवेदाकणोऽपि, प्रचुरसुकृतमेकं हन्ति दुष्कर्म यत् ।
उपचितमपि पुण्यं कुग्रहस्तदेकोऽप्युपनयति नितान्तं स्फीतमप्यन्तमाशु यदि जिनवचःप्रामाण्येनाऽऽश्रिता श्रमणक्रिया, गृहिसमुचितो यद्वाऽऽरब्धः स्फुटो विरतिग्रहः । तदयमधमः कस्मादन्तर्भवन् ननु कुग्रहः, स्व-परमनसां क्लेशाधायी न जातु निवार्यते ?
॥ २ ॥ यद्यप्यङ्गमनङ्गभङ्गजनकज्यायस्तपःकल्पनास्वल्पीभूतपला-ऽसृगुल्वणनसान्यासास्थिवन्धक्रमम् । व्यावृत्तेन्द्रियवर्त्मनोऽपि हि मुनेः कस्यापि पापोदयाद्धा! धिक् कष्टमयं तथाप्युदयते दुनिग्रहः कुग्रहः ॥३॥
गोठा-श्वमित्रीयक-तिष्यगुप्त-यमालिमालिन्यमितो निशम्य । सम्यक प्रवर्तेत चिरन्तनर्षिदृष्टेन मार्गेण सुधीर्विशङ्क:
॥ ४ ॥ ॥ इति श्रीकधारत्नकोशे कुग्रहत्यागे विमलोपाख्यानकं समाप्तम् ॥ १९॥ निग्गहियकुग्गहो वि हु मज्झत्थो चेव उचियमियरं च । नाउं काउं च खमो त्ति तं निदंसेमि लेसेण ॥१॥ तत्थ य मज्झत्थो राग-दोस-मोहेहिं कुगइहेऊहिं । बुद्धिविवञ्जयजणगेहिं जो न पुट्टो स विनेयो
॥ २॥ विगुणं पि कुणइ रागी सुगुणं दुट्ठो गुणड्डमवि विगुणं । मूढो न कजमझं बुज्झइ बहुहा वि पन्नविओ ॥३॥ १ जातवेदाः-अग्निः ॥ २ कोष्ठा-ऽस्वमि" खं० ॥ ३ गुणरहितमित्यर्थः ॥
माध्यस्थम् मध्यस्थः मूढः