________________
देवभद्दसरिविरइओ
ग्रहत्यागे विमलोपादख्यानकम्
कहारयणकोसो ॥ सामनगुजाहिगारो।
**&+%%%*&%%*&+KAN
हओ चेव उत्तरो गुणलाभो त्ति, ता कह इच्छा-परिग्गहारोवणसणं जिणेसरे संमवइ ? । जं च 'सुस्समणा चेव वंदणिज' ति भणियं तं च अम्हाणमणुमयमेव, केवलं पासस्थाईण वि धम्मखिंसाइकजकारणभावेण वायानमोकाराइवंदणं सुसाहूण वि अणुमय, सत्थयारवयणपमाणभावातो व तप्पमायाणुमोयमदूसणं पि दूरपरिचत्तमेव । एवं च जइ सुजईण वि लोयववहारावेक्खा ता का वत्ता मायंगेसु वि सिरोनमणाइपयट्टाणं गिहत्थाणं ? ति । किं च
न समणगुणठाणाओ अम्भहियं चिंति गिहिगुणट्ठाणं । जणचित्तग्गहणत्थं ता कह ते तभ कुवंति? ॥१॥
तम्हा अमचवर ! परं मोणं, न पुण अवियाणियागमरहस्सस्स धम्मविसेसकहणं, ता पडिवजसु पच्छित्तं, मुयसु भुञ्जो कुग्गहपरिग्गहं ति ।
इमं च सोचा अमचो 'अंतोवियंभंतकोवो 'अहो! सिद्धंतसवस्सचोरो पासत्थाईसुं संपत्तो एसो साहू, ता अवंदणिजो' त्ति कोलाहलं काऊण गतो जहागयं । वाहराविओ सपक्खमग्गलग्गो कुग्गहियलोगो, पनविओ य जहा-एस साहू पूया-गारवाइपडिबद्धो पासत्थसंगइपरो य, अओ मिच्छद्दिडिनिविसेसस्स एयस्स मिक्खादाणं बंदणं च तित्थंतरीयस्स व मा करेजह, इहरा तदणुमोयणोवढुंभभावेण तुम्मे वि मिच्छद्दिहिणो भविस्सह त्ति । 'रायपुजो' ति 'तह' त्ति पडिवो जणो । जाणिओ य एस सबो वि वइयरो सूरतेयनरवइणा । कुविओ एसो, वोत्तुमारद्धो य
रेऽमच्च ! मलीमसचेडिओ वि नामेण वहसि विमल । कालाणुसारिसुंदरकिरियानिरय पि जं साई ॥१॥ १ अविज्ञाताममरहस्यस्य ॥ २ भन्तर्विजम्भमाणकोपः ।।
॥१४८॥
RAMMERCISHRA
॥१४८॥
+8*%*&+5+%%%*%KARAN
न हु दिति जिणा कस्सह न हरति य नेव किं पि कुर्वति । कह तबिहा न चिंता निविसया जणइ मिच्छत्तं ॥७॥ इच्छा-परिग्गहाई लोड्यदेवाण चेव सिंगारो । कम्मक्खयसिद्धाणं घडेज कह तं जिर्णिदाण ? समणा वि वंदणिजा विदियाहाणिणो परं चेव । लोगाणुवित्तिओ वि हुइयरे पुण सबदा नेव तेसिं पि वंदणाओ पमायदुबिलसियं बहुवियप । अणुमनियमबाण वि कुमग्गघडणा बहू दोसा ॥१०॥ इय एंगपक्खनिक्खेवसारमविमंसिऊण सोयारं । बालाइरूवमणुदिणमारद्धो जंपिउं पयओ
॥ ११ ॥ तो सबसत्तसुहओ वि समयसारो असारपत्तम्मि । पत्तो पैयं व भुयगे विसविरसो ही ! लहुं जाओ ॥ १२ ॥
कयं पसंगेण । सो विमलामचो गाढपरिग्गहिय[स]सामिप्पाओ एवंविहपरूवणाहिं मग्गाणुलग्गं पि भवजणं असुयतहाविहसुयनिहसं अपज्जुवासियहेउ-नयकुसलमुणिजणं अदिद्वगीयत्थसामायारिविसेसं अविमंसियाणेगंतवायवियारं वामोहितो भणिओ तकालागयगीयस्थदिवापरमणिवरेण
भो अमच ! मुद्धबुद्धी पाएण लोगो, थोवा पारमत्थियवत्थुवियारवेइणो, न तहाविहा पारिणामिया मई, सुंदरमग्गपडिबत्तिपडिकूलो कालो, दुप्परिणमं पाएण जिणवयणं, ता जहा तुमं किंचविसेसपरूवणं कुणसि तहा बाढमजुत्तं । तदाहि-ज
१ अनुमतम् अन्येषाम् ॥ २ 'एकपक्षनिक्षेपसारम्' एकपक्षस्थापनप्रधानम् अविमृश्य श्रोतारम् ॥३पयंग भुप्रती। 'पय इव' दुग्धवत् 'भुजगे' सर्प ॥ ४ अवततथाविधधुतनिकषम् अपर्युपासितहेतुनबालमुनिजनम् अष्टगीतार्थसामाचारीविशेषम् अविमुष्ठानेकान्तवादविचारं व्यामोहयन् ॥ ५ स्तोकाः ॥ पारमार्थिकवस्तुविचारनेदिनः ॥ ६ "रिणाम प्रती ॥ ७ कृत्यविशेषप्ररूपणाम् ॥
MARACKERRECT