SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ देवभद्दसरिविरहओ कहारयणकोसो॥ कुग्रहत्यागे विमलोपाख्यानकम् १९। SANASALAKARSAN सामनगुणाहिगारो ॥१४७॥ तुमए सिटुं "जं सुत्ने निदिट्ठ" इचाइ एय हि सुयकेवलिणो चेव जुञ्जए बुत्त, न तुम्हारिसस्स सुयलवमेतधारिणो । जं च "लोयपवाहेणं" इचाइ उच्चरियं तं पि विचारणिजं, लोगो वि दुविहो-सामइओ असामइओ य, तस्थ सामइयलोगस्स गीयत्थस्स पवाहो अणुसरणिो चेव, असामइयलोगस्स वि विरुद्धवत्थुचागेण कई पि पवाहो अभिमओ ति । चिहवंदणविसए वि 'धुइतिगेणेवे चिईवंदणं' ति अवधारणमजुत्तं, जइ मुत्ते देवावग्गहमहिगिच मलमलिणसरीरस्स मुणिणो "तिमि वा कड्डई। जाव, थुईओ तिसिलोइया ।" इचाइ बुत्तं, किमेत्तिएणं कयसरीरसिंगाराणं नवधोय-धवलवसणाणं सुइभूयाणं जिणजम्मणाईसु वि महई वेलं बढुंताणं धुइतिगमेत्तमेव चिइवंदणं पि वोत्तुं जुञ्जइ ? पंचसक्कथयचिहवंदणस्स कत्थाइ दसणाओ। किंच निचं भावत्थयसेवणेण चिइवंदणं तिथुइयं पि । जुञ्जइ मुणीण गिहिणो य सबसावजनिरयस्स अंन्भहियदेववंदणविहिणा भावत्थएण अप्पाणं । निप्पा खणमेकं कुणमाणस्स वि य कह दोसो ? ॥२ ॥ वेयावचगरथुई वि भद्द ! एगंतसो न पडिसिद्धा । आवस्सयनिज्जुत्तीए जेण जइणो विऽणुमाया ॥ ३॥ चाउम्मासियवरिसे उस्सग्गो खेतदेवयाए उ । पक्खिय सेअसुराए करेंति चउमासिए वेगे ॥ ४॥ तकालियसाहूण वि जइ बुत्तमिमं तदेयराणं पि । संपइपमायमुणिणो तकरण ता कहमजुत्तं ? ॥ ५ ॥ एत्तो चिय चिहवंदणपज्जवसाणे वि तत्थुईदाणं । संजमविग्धविधायणहेउं निदोसमाईसु १ "गेण व प्रती ॥ २ अभ्यर्हितदेववन्दनविधिना ॥ ३ ‘शय्यासुर्याः' भवनदेवतायाः || ४ अप्येके ॥ ५ वर्तमानकालीनप्रमादिमुनेरिल्यर्थः ॥ ६ यात्रयकरथेवतायाः स्तुतिकरणमित्यर्थः ॥ SHA-RAKAKACA+SAKASHARA ॥१४७॥ SAROKARINAKERASACSRHAR जइ जइणो विहु एवं ता किं गिहिणो न दिति ताण थुई ? । नहु होइ कह वि एवं तिक्खो खग्माउ पडियारो ॥ ७॥ अच्चंतबहुस्सुयपरंपरापसिद्धत्तणेण चेव सिद्धत्थयस्स तिसिलोगब्भहियस्स वि सत्रणाओ तिसिलोगमेचमणणं पि अजुत्तं, जीयकप्पपहाणतणेण तदन्भहियभणणेण वि दोसाभावाओ ति । जं पि 'मुत्तत्थसुद्धं चिइवंदणं चेव काउं जुतं "अविहिकया वरमकय" ति वयणाओ' तं पि अविहिकया वरमकर्य अवयवयणं भणंति समयन्नू । जम्हा अकए अन्नं कए य अनं तु पच्छित्तं ॥१॥ ता मग्गपवित्तिकारणलेण मुंत-ऽट्ठाविसुद्धं पि चिइवंदणमपुणबंधगाणं ईयरेसिं पि बीयरूवगतुल्लत्तणेण अदुट्ठमेव । जो वि अविहिकयबिंबे चंदणाइपडिसेहो तदणुमोयणादोसभावाओ सो वि अजुत्तो, "निस्सकडमनिस्सकडे, वा वि चेइए सबर्हि थुई तिनि ।" इति सुसा[हण वि बंदणाकारवणाउ ति । जं पि 'इहलोयत्येण तित्थयरवंदणाइयं असम्भूयभावारोवणाओ मिच्छत्तं' ति तं पि अजुत्र्त, को हिन याणइ जहा जिणा निव्वुई गया न कस्स वि किं पि दिति अवणिति वा ? केवलं तब्बहुमाण-भत्तिवसओ साभिस्संगतणेण य “आरोग-बोहिलाभ, समाहिवरमुत्तमं दितु ।" इइवयणं व तहाविहवत्थुपत्थणं पि न दुई, विसिट्टगुणढाणपगरिसहेउत्तणेण वागुरसेढिपमुहाणं व एयस्स विसयम्भासाओ । चंडिगाईणं पुण पत्थणे दूर १ तीक्ष्णः समात् प्रत्याकारः॥ २ परिया प्रती ॥ ३ सूत्राऽर्थाविशुद्धमपि ॥ ४ ये जीवा ज्ञानावरणादीनां सप्तानां कर्मणा अन्तःसागरोषमकोटाकोव्यभ्यधिको स्थिति न कदाचनाऽपि बनन्ति भन्स्यन्ति च ते अपुनर्बन्धकाः प्रोच्यन्ते ॥ ५ इतरे-मार्गानिमुख-मार्गपतितादयः ॥ ६ गायेयं बृहत्कल्पभाष्ये १८०४ तमी, तत्र च निस्सकडमनिस्से या इति पाठो वर्तते ॥ ७ गायोत्तरार्धमिदं चतुर्विंशतिस्तवे गाथा ६ सत्कम् ॥ +NABARRAHARASWARA
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy