SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ देवभद्दसरिविरहओ कहारयण कोसो॥ सामन्त्रगुणाहिगारो। ॥१६॥ पुत्वसुसंभियविसमिस्सपक्खिमंसं पणामियं तइया । दो वि विणासं पत्ता ही ही! अत्थो महाणत्थो ॥२॥ | सामर्थ्य ता भो देवल ! संकिलिङगरुयकम्मपन्भारनिहयसुकयकम्मो तुम मरिऊण उववनो नरए । चिरकालं च केलणाइकंतं |3|गुणे अमरदुक्खं सहिऊण संपर्य एवंविहदुहाभागी जाओ सि । सो हि पहिओ तहा वहिओ उववन्नो भत्रणवासिदेवेसु, सैरियचिरभव- दत्तकथावइयरो य एवंविहजायणाहिं तुम बाहइ । जो वि उल्लंबणपासो तुट्टो सो वि 'चिरकालं किलिस्सउ एसो' ति तकओ चेव । [ नकम् २१। ता भद! एयं तुह पुखदुकयं ति । अन्माण मोहवामोहिया मुहा अजिऊण पावरयं । किचमकिञ्चमनाउं अंधपडंति भवकूवे शुश्रूषाया इविओगा-ऽणिट्टप्पओगसंतावतत्तसवंगा । चिट्ठति चिरं च तहिं तण्हा-छुहवेयणाइहया माहात्म्यम् उम्माहिऑति चिरोवभोतसोक्खाण गुत्तिखित्त च । बहुसो वि य विलवंता लहंति थेवं पि न विमुत्ति ॥ ३ ॥ ता भो देवाणुपिया ! पच्चक्खं पेक्खिउं दुहविवागं । नियंदुकयाणमभिरमह सबहा कुसलकम्मेसु ॥ ४ ॥ अवि हालाहलगिलणं पि गलतले जुजणं पि खग्गस्स । सुहसुत्तसिंहकंडूयणं पि पत्नं कह वि होजा ॥५॥ न उण निरंकुसमयसत्तमत्तकरिदुट्टचेट्ठियं कह वि । खेमाय होञ्ज कस्स वि अवि सुरवातुल्लसिरिणो वि ॥६॥ १ पुर्व सु प्रती। पूर्वमुसम्मृतविधमिधपक्षिमासं अर्पितं तदा ॥ २ 'कलनातिकान्त' कल्पनातिकान्तम् ॥ ३ स्मृतचिरभवम्यतिकरथ एवंविवयातनाभिः ॥ ४ तत्कृतः ॥ ५ अर्जयित्वा पापरजः । कृत्यमकृत्यम् अज्ञात्वा ॥ ६ उन्माध्यन्ते चिरोपभुक्तमुखेभ्यः ॥ ७ निजदुष्कृतानाम् ॥ ८ निरामदसक्तमत्तकरिदुष्टचेष्टितम् ॥ ४८॥१६॥ CANCE LAKSCRICKX AL RESEARCenXSIROHI ता कुणसु सिंगारं, पिच्छसु वसंतूसवं ति । ततो जायवसंतावलोयणकोहलो अमरदत्तो पियरं विनविउं पवत्तो–ताय! जइ तुम्मे आइसह ता वसंतसिरि अदिट्टपुर्व अवलोएमि ति । सेट्टिणा भणियं-वच्छ ! किमजुत्तं ? केवलं तचिलोयणगयाण अणेगविभिन्नधम्माणो कुबुद्धिदायारो य संभवंति, ता जह न तेहिं तरलिजइ मणो [न] हवइ धम्मविणासो दबक्खओ य तहा अमिरमसु, कहं तुह कीलाभिलासपडिकूलं बट्टामि ? ति । एवं च पिउणाऽणुनाओ कहवयवयस्सपरिखुडो सुंदरनेवच्छो गओ पुष्फावतंसयम्मि उजाणे, पविट्ठो तयभंतरे, जहिच्छमारद्धो य कीलिउं । कह चिय - कत्थई नियह रणझणिरमणि-कंचणं, हिट्ठवयणं पणचंतमबलाजणं । फुल्लनलिणं रणतालिमालागणं, खरसमीराहयं नाइ नलिणीवर्ण ॥१॥ कत्थई पंचमुग्गारवनिम्भरं, गेयमायन्नई वेणु-वीणारवं ।। पहियपमयाण कयगाढमुभागम, थोभणं मंतपढणं व भूरिन्भर्म ॥ २ ॥ पेच्छई कहिं वि फुलंतवेहल्लयं, कोरइजंतकंकेल्लि साहोल्लयं । पेहई भेत्तुणा चाइसयचड्डियं, अणुणइअंतियं पणइणि खंडियं १ कुत्रचित् पश्यति रणझणनशीलमणिकाचन हटवदनं प्रनत्यदवला जनम् । पुष्पित्तनलिने रणदलिमालागणं खरसमीराहतमिव नलिनीवनम् ॥ २ यरइ रणज्झणि प्रती ॥ ३ कुत्रचित् पश्चमोद्गाररवनिर्भरं गेयमाकर्णयति वेणुवीणारवम् । पथिकप्रमदानां कृतगादविधादागमं स्तम्भन मन्त्रपठनमिव भूरिश्रमम् ॥ ४ प्रेक्षते कुत्रापि पुष्यद्विकिल कोरकरकनिशाखम् । प्रेक्षते भी चाटुशतमूदितां अनुनीयमानी प्रणयिनी खण्डिताम् ॥ ५ भणुणा प्रती॥ WARNIOSCARRAC%A4%AKATARAKICRY वसन्तक्रीडा
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy