SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरइओ 648SASEASES KALAKAKAAS कुग्रहत्यागे विमलोपाख्यानकम् कहारयणकोसो ॥ सामन्नगुणाहिगारो अणुचियमिमं पि हु जओ तबिहझाणुब्भवंतमाहप्पा । एवंविहभावो सिं' दीसई सीसइ य कुसलेहिं ॥४॥ विमलेण ततो भणियं कंटगवेहे वि भुयगसंकाए । जइ होइ विसविगारो अन्नत्थ बि सो तहा नेओ ॥५॥ ता संक चिय दोसाण नूणमेवंविहाण जणिगेयं । तच्चागे चत्तो चिय दूरे एवंविहो दोसो रायसुएणं भणियं जइ एवं ता सि णेह न उ देह (?) । खाउ विसं निस्संको होऊणं कीस सो भाइ ? ॥७॥ तो ते निविसए चिय संका दोसाण साहिगा जत्तो । नत्थियवाओ इय मो' सलाहणिजो न कुसलाण ॥८॥ एवंविहो य भावो न भाविभद्दस्स संभवइ पायं । न य तज्जम्मे वि न दुक्खकारओ नूण हरिणो व ॥९ ॥ अमचेण भणियं-रायसुय! को एस हरी । कुमारेण जंपियं-निसामेसु, कुल्लागपुरे नयरे एगो उच्छन्नवंसकुलपुत्तओ [हरी नाम] दोगच्चदंतो तण-कट्ठोवाहरणेण जीवइ । अनया य जायमवरिसणं, निट्ठियमासबतण-कट्ठाइयं । ततो पेच्छयणसमेओ सो दूरयरदेसाउ उवाहरियतण-कट्ठाइणा जीविउं पवत्तो । एगम्मि य दिणे तण कच्चयं कृणतेण रय-कयवरपच्छाइयसरीरा पायडसीसमेचा दिवा अणेण जक्खपडिमा । पहिट्ठो एसो, 'जइ पुण एत्तो वि दारिदावगमो हवई' ति आढचो पुप्फाईहिं पूइउं । गयाणि केधिराणि वि दिणाणि, न मणागं पि पसंतो जक्खो । 'मुक्खो लो[ओ] देवयापूयणाइणा अप्पणो कल्लाणं मग्गई' त्ति विपडिवो एसो पारद्धो सिला-गल-लिंड-डहणाहणा १ सिं, न दी प्रतौ ॥ २ ता तो नि" प्रती ।। ३ जुत्ता प्रती ॥ ४ नास्तिकवादः ॥ ५ 'मो' इति पादपूरणार्थकमव्ययम् ॥ ६ कला प्रती ॥ ७ तृणकाटोपाहरणेन ॥ ८ 'अवर्षणम्' अवृष्टिः ॥ ९ पथ्यदन-शम्बलम् ॥ ॥१४४॥ हरेः कथानकम् ॥१४४॥ KENARAYACHIKARANAYAKASAX इहलोइयं पिकजं कुणंति जे कुग्गहं अणिग्गहिउं । ते पाउणति निंदं न य कजं किं पि साहिति ॥८॥ [किं पुण सम्बन्नुपयासियम्मि अत्थम्मि कुग्गहो जोउ। हो]जन सोऽनत्थकरो? विमलस्स व मंतिपुत्तस्स ।।९॥ तहा हि-अस्थि वच्छावच्छत्थलीभूयं, भुयणत्तयपडिविंचं व असुर-सुर-नरसुंदरमंदिरपरिगयत्तणेण, तिणीकयतिणयणावासमहिमं हेमपुरं नयरं । तहिं च उवज्झाओ नयसत्थत्थपत्थावणेण, [कुलगुरू सप्पुरिसमग्गगामित्तणेण,] ........... ...............................[कप्प] रुक्खो चिंतियफलपयाणेण, गणणा[]कंतगुणरयणमयरहरो हरितेओ नाम राया । नयरक्खियगोमंडललद्धं दुद्धं व जस्स जसमसमं । बंभंडभंडयाओ पयावकढियं व लुठइ बहिं ॥१॥ तस्स य रनो रत्ता विव रविणो रोहिणि व्व ससिणो विजया नाम देवी । [विसुद्धबुद्धिपगरिसागरो सागरो से अमच्चो।]........ .................[एवं च रजसुहाणि अणुभुजमाणा सवे दिणाई गर्मिति । अवरवासरे रनो अमच्चस्स य समकालं जाया पुत्ता, कयं वद्धावणयं, पइट्टियं रायसुयस्स सूरतेउ त्ति नाम मंतिसुयस्स य विमलो ति । दो वि १ अनिगृह्य ते प्रगुणयन्ति ॥ २ साधयन्ति ॥ ३ अत्र हस्तलिखिततालपत्रीयप्रतिसत्कं पत्रम् एकपार्वतः प्रान्तभागे पृष्ट फुसिताक्षरं वर्तते, अतोऽत्र यान्यवराणि सर्वथा न दृश्यन्ते तत्स्थाने सूक्ष्मबिन्दवः स्थापिताः, यानि च अक्षराणि कथचन वाध्यन्ते शङ्कितानि च तानि चतुरखकोष्ठकान्तः स्थापितानि सन्तीति ॥ ४ तृणीकृतत्रिनयनावासमहिमम् । त्रिनयनावास:-कैलासः-हिमालयः ॥ ५ अन अष्टादशाक्षराणि न चाच्यन्ते ॥ ६नयेन-विधिना न्यायेन च रक्षितात्-पालिताद् गोमण्डलात्-गवां समूहा महीमण्डलात् च लब्धं यस्य असर्म यशः दुग्धमिव ब्रह्माण्डभाण्डात् 'प्रतापक्कथितमिव' प्रतापेन-अग्न्युष्मणा राजतेजसा च कथितमिव लठति बहिः ॥ ७ दुई च जस्स जसमजसं प्रती ॥ ८ अत्र द्वादशाक्षराणि न दृश्यन्ते ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy