________________
देवमद्दसरि विरइओ कहारयणकोसो॥ सामन्नगुणाहिगारो। ॥१४३॥
ॐग्रहत्यागे विमलोपाख्यानकम् १९ ।
समकालजम्मणाणुभावेण य बढमाणपीइणो समगं कीलंति, समगं भमंति, समगं झुंजंति, न परोप्परविरहिया मणागं पि चिर्द्वति । अदुवारिसिया य खेता लेहसालाए । पढियसमुचियकलाकलावा य कीलंता ते अमचभवणं गया, दिट्टा भत्त-पाणनिमित्तमागएण मुणिसंघाडएणं । तम्मज्झाओ जेद्वेण अइसइनाणिणा 'विजणं' ति सिमियरस्स, जहा-एयाणं कुमाराणं एगो कुडिलबुद्धी कुगइगामी य, इयरो य पयइपसन्नमइविभवो पयइभद्दो सुगइगामी य । इमं च केडगंतरिएणं निसामियममञ्चेण । जायविम्हयभरेण य चिंतियमणेण-अहो ! किंनिमित्तं [एवं] जंपियमणेण साहुणा ? न ताव राग-दोसाइवियारो संभाविजइ एयरस पतोयणविरहातो, न य वितभासणे निमित्तं किं पि संभाविञ्जइ धम्मकिच्चेसु सञ्जमाणातो, ता निच्छियं अवितहमेयं वयणं, केवलं 'को पुण एयाण कुमाराण मज्झातो एवंविहसरूवो?' ति न मुणिजइ निच्छ[य]ओ, ता तजाणणत्थं करेमि किं पि उवायं-ति विभाविऊण भूमीए आलिहिया देवयापडिमा । भणिया य कुमारा-पुत्ता ! एयं उल्लंघिऊण आगच्छह जेण तुम्ह आरोग्गया कल्लाणपरंपरा य संभवइ त्ति । ततो रायसुतो चिंतिउं पवत्तो-'न जुत्तमेयं, समग्गकुसलर्पचूहो क्खु एसो पूयणिजपूयाविइक्कमो' त्ति विभाविय तेण भणियं-नाहमिमं लंघयिस्सामि । बीओ भणितो । तेण पुण वयणाणंतरमेव अइकंता एसा । ततो ज्झत्ति चमकिओ अमच्चो अंतोपसरंतगरुयसंतानो वि आकारसंबरं काऊण रायसुर्य पुच्छह-वच्छ ! कीस तुमए पंडिमा न लंघिय ? ति । रायसुएण भणियं
१ कथितम् ॥ २ कटकः-यवनिका ॥ ३ प्रयोजनविरहात् ॥ ४ "सु सुज प्रतौ ॥ ५ 'सजमानात्' तत्परात् ॥ ६ "पञ्चहो प्रतौ ॥ का ७ विचार्येत्यर्थः ॥ ८ परित्ता न लंघयति । राय प्रती ।।
★ा॥१४॥
SACREASOASARARIACAKACACANARASINECHAKRACANCE
मूर्ति
विषयक चार्चिकम्
जो भूमीयलविलुलंतसीसकेसुच्चएहिं निचं पि । पणमिज्जइ पूइज्जद बंदिजइ संथुणिजइय
॥ १ ॥ सो कह भूमीयलविलिहिओ बि कैयठावणो वि अक्खादो । अइलंघिउं हि जुत्तो अभत्तिभावा अजुत्तमिणं ॥२॥ जप्पयपसायणाओ वंछिञ्जद कामियत्थसंपत्ती । सो मणसा वि न जुत्तो अइलंघेउं किमुय वैयसा? ॥३॥ जो पूइओ पसीयह रूसह आसाइओ स नियमेण । ता पूणिजपूयावइकमो सवहाऽणुचिओ
॥४॥ तओ पुच्छिओ मंतिणा नियपुत्तो-वच्छ ! जइ एवं ता कीस तुमए देवयारूवमइलंघियं ? ति । तेण भणियं-ताय ! जहतहरेहाविलिहणमेत्तसंपत्तदेवयारूवे वि को अइलंघणदोसो ?-त्ति लंधिया मए एसा, परमत्थो य एसो, अनहा रेहामेत्तसंभविभुयंगसंगमाओ वि दंससंभवी, चित्तविलिहियकरवालाइनिसियसत्थफरिसणाओ वि सरीरछेयाइदोसप्पसंगो, ता न जहतहदेवयागाराइलंघणाइणा अकल्लाणसंका काउमुचिय ति । ततो मंतिणा पलोइयं रायसुयवयणं । ततो भणिओ सो रायसुएण-भद्द ! अणुचियमुल्लवसि, सोयाराऽणायारा नामस्स वि ठावणा वि पुजाणं । तब्बुद्धिभावजणगत्तणेण पूयारिहा चेव
॥ १ ॥ तप्पूयणा-ऽवमाणणजणिया दीसंति अत्थ-ऽणत्था य । ता कह निविसया होज आगिई देवयाईण? ॥२॥ जं च तए भणियमिणं न हु रेहासंभवो डसइ भुयगो । न हु चित्तविलिहियं पि हु पहरणमंगम्मि पकमइ ॥ ३ ॥
१ कृतस्थापनोऽपि अक्षादौ । 'अक्षादी' इति सिद्धसंस्कृतरूपात् 'अक्लादो' इति प्रयोगसिद्धिः ॥ २ यसदप्रसादनात् ॥ ३ बएसा प्रती। वचसा, उपलक्षणात कायेनापीति भावः ॥ ४ इउं रा प्रती ॥ ५ साकारानाकारा ॥