________________
देवभद्दसरिविरइओ कहारयणकोसो।। सामन्नगुणाहिगारो।
कुग्रहत्यागे विमलोपाख्यानकम् १९।
कुरहस्य स्वरूपम्
इति नियतमनिष्टाद्रीन्द्रवजोपमानं, शुभनिवहनिधानं यत्युपष्टम्भदानम् । खचरनृपमहर्षिः कीर्तयित्वा सभायाः, कृतविहरणबुद्धिः शिश्रिये स्थानमन्यत्
।। ४ ।। ॥ इति श्रीकथारत्नकोशे यत्युपष्टम्भदानाधिकारे सुजयराजर्षिकथानकं समाप्तम् ॥ १८॥
--000OOcerसम्मत्ताइगुणेसु पुवुत्तसुं पयट्टमाणो वि । कुग्गाहवं विसीयइ ता तच्चागे जएज दर्द
॥ १ ॥ तुच्छी बुद्धी थोवं पयस्थविसयं च नूण विनाणं । भावा अइंदिया केवलीण विसया परं इंति ॥२॥ जो तेसु वि समईगारवेण सुंदर-असुंदरविवेओ । विहि-पडिसेहपहाणं परूवणं वा तयं मोहो ॥३॥ कुरंगहिणो वि सरूवं जत्थ मई तत्थ नेइ जुत्तीओ । इयरो य अन्नहा तेण निंदियं कुग्गहग्गहणं ॥४॥ नियमइपमाणयाए पयट्टमाणे समत्थकिच्चेसु । अइसइनाणीण गिरं गरुयं पि असारय निति ॥५॥ तह भावम्मि अतीए अइदुकरकारिणो वि सीयंति । विजयविवजियाए किरियाए रोगविहुर व ॥६॥
जैह मंत-[तंत-]जोइस-चिगिच्छसस्थाइ अइसइपणीयं । कञ्जकर तह समईवियप्पियं न उण थेवं पि ॥ ७॥ १ यतेत ॥ २ कछा ही थो' प्रती ॥ ३ कुचाहिणोऽपि स्वरूप बत्र मतिः तत्र नयति थुप्फीः । 'इतरथ' सहाही च 'अन्यथा' यत्र युक्तिः । तत्र मतिं नयति तेन निन्दित कुग्रहग्रहणम् ॥४ निजमतिप्रमाणतया प्रवर्त्तमानाः समस्तकत्येषु । 'अतिशयिज्ञानिना' तीर्थक्रत नयन्ति ॥ ५ वैद्यकविवर्जितायां कियायाम् ॥ ६ जद मं प्रतौ ।।
॥१४२॥
| ॥१४२॥
KAM%%***%***%AR+KI+SKARNAK+%A4%***%%*
CAKACIRCLOACHAOCCAREERACASCAAAAAACHARY
पत्थावे य समुप्पचवेरग्गेण विनत्तो मुणी-भयवं! सबहा कुणसु कोसलपुरीए बिहार, जेणाहं पुत्तारोवियरजभरो तुम्ह समीवे पबजे अणुचरामि । मुणिणा भणिय-महाराय ! जुत्तमेयं तुम्हारिसाणं, वयमवि बट्टमाणजोगेण एवं काहामो त्ति ।
ततो बंदिऊण विजाहररायरिसिं गओ राया सनयरिं। निवेइतो निययाभिप्पाओ मंति-सामंताईणं । अणुमभियं तेहिं । निरूवाविय अभिसेयजोग्गं लग्गं पइडिओ पुत्तो रजे, काराविओ बंदिमोक्खो, उग्घोसाविया अमारी, पारंभिया जिणभवणेसु महूसवा, दवावियं तिय-चउक-चच्चरेसु दीणा-णाहाईणं दाणं ।
संपत्तो य समुचियसमए भयवं विजाहररायरिसी । मया रिद्भिवित्थरेणं रायसुयसयसमेएण य पवना रना तदंतिए दिक्खा, संवेगसारं च पवत्तो संजममणुट्ठिउं । विहरतो य गुरुणा समं गतो य पोयणपुरं नयरं । तर्हि च सो पालियजहुत्तसामनो मरिडं अच्चुए कप्पे देवत्तणेण उववो ति । 'सम्ममाराहियं' ति अहासनिहियदेवेहिं [कया] से निसीहियामहिमा।
गाढकोऊहलाउलिजमाणेण य पुच्छिओ गुरू लोगेणं-भयवं! को एस महप्पा महप्पभावो समणसीहो जस्स सुरेहिं पि एवं पट्टिइ। ततो विजाहररायरिसिणा सिट्ठी सबो मूलातो आरम्भ तब्वृत्तन्तो । तं च जहट्ठियमवगम्म विम्हियमणेण भणियं जणेण-भय ! थोवंतहाविहदाणाओ वि कहमेवंविहपरमफलवित्थरुत्थंभियमुकयकप्पपायवुप्पाओ संभवइ । गुरुणा भणियं-सुणसु,
१ "नियन्तेहिं प्रती ॥ २ स्तोकतथाविषदानादपि कथमेवंविधपरमफलविस्तरोत्तम्भित सुकृतकल्पपादपोत्पादः ॥