________________
देवमद्दसूरिविरइओ कहारयणकोसो॥ सामनगुणाहिगारो। ॥१४॥
यत्युपष्टम्भदानाधिकारे सुजयराजर्षि
कथानकम् १८।
जह सुकुमारमहीए तणुं पि बीय जलेण संसित्तं । जेणइ महंत विडेविं गुरुविडवाडोवरमणिजं
॥१ ॥ तह थेवं पिसुपत्ते सैद्धाजलसित्तमोप्पियं दाणं । जणइ जणाणमवस्सं महल्लकल्लाणवल्लिधणं
॥ २ ॥ वत्थ-ऽण्ण-पाण-भेसह-कंबल-सेजा-ऽऽसणाणमेकेकं । उवउत्तं साहूसुं किं व सुहं तं न जं कुणइ ?
॥३ ॥ इयरम्मि वि उवयरियं पचक्खं दिट्टमिट्टफलजणगं । किं पुण महग्यगुणरयणरोहणेसु सुसमणेसु
॥ ४ ॥ मुणिवसहो नित्थामो दुबहसंजमभरं न वोटुमलं । ता तबहणुवगरणं इ8 अन्नाइदाणमिणं
___ आहे कहं संजमवजियस्स लिंगावसेसमेसस्स । एवं सइ दाणविही विसिट्ठफलया हवइ गिहिणो ? ॥ ६ ॥ तहाणोवग्ग हिओ अणिट्ठचेट्ठासु वदृइ विसंकं । तकारवणेण गिही अचंतं दोसवं नेओ सञ्चमिणं जइ दाया करेञ्ज एवंविह नणु विकप्पं । देमि अहं जेण इमो वह अविसिट्टचेट्ठासु
॥ ८ ॥ अह दरिसणाणुरागण धम्मखिसानिवारणट्ठाए । लिंगि त्ति उचियदाणे कह गिहिणो वुचई दोसो? ॥९॥ देहरा [स]णियराया सुरमुणिमीणग्गहं निवारिंतो । सामुल्लावपुरस्सरमसारसम्मत्तवं हवउ
॥ १० ॥ १ जान म" प्रती ॥२ 'विटपिन' वृक्ष गुरुविळपाठोपरमणीयम् । विटप:-शाखा पलवविस्तारथ ॥३धवाजलसिक्तमर्पितम् ॥ ४महाकल्याणवनिधनम् ॥ ५६ अहं प्रती ॥ ६ नि:शकम् ॥ ७दोषवान ज्ञेयः ॥ ८ दर्शनानुरागण धर्मबिन्दानिवारणार्थाय ॥ ९ इतरथा श्रेणिकराजा सुरमुनिमीन पई निवारयन् । सामोळापपरस्परम् असारसम्यक्त्ववान, भवतु ॥ अत्रार्थ इदं शाखोपनिषद्विदां पारम्पर्यम्-एकदा किल मगधराजश्रीश्रेणिकस्म पर्मदाकर्वपरीक्षार्थ कश्चित् सुरः सदमनमार्गान्त: साधरूपेण जलमथ्या मत्स्यान् गृह्णाति । नजता च सेन पर्मना मगधरान मौनग्रहणप्रत्तः स कृतकमुनिः साम्ना निषिद्धः सन् प्रोवाच,
उपष्टम्भदानस्थ माहात्म्यम्
GREHABHA
॥१४॥
ASARASWARASHARAXAMACACANA
न य धम्मखिंसवअणमुवइ8 एयमवि न वत्तई । परमं अबोहिबीयं एयं तिवाइभणणाओ
॥११॥ इमिणा अवनवाओ वि बजणीयत्तणेणमवसेओ । जइ दोज गुणलवी वि हु ता तग्गहणं चिय बिहेयं ॥ १२ ॥ परपरिवाए परदोसदसणे परविहंडणे य रया । हारिति ही! सकलं मूढ ति कयं पसंगण नियभूमिगाणुरूवं जहोचियं दाणधम्ममकुणतो । उद्धरिही अप्पाणं भवकूवाओ कहं व गिही ? ॥१४॥किश्च
शास्त्रार्थचिन्तन-परप्रतिबोधना-ऽर्थव्याख्या-तपो-विनय-संयम-सच्चरक्षाः। क्षुत्पीडितो यतिरलं न विधातुमस्माद् , धीरैरगद्यते उपग्रहदानधर्मः
॥ १ ॥ यूता-उनल-क्षितिप-तस्कर-वारि-वेश्या-दायाद-तकुक-सुहृत्सुतभोगभङ्गिः । वित्तं विमूढहृदयो हि विदन्नपीद, साधूपयोगि न करोति तदाऽन्तरायः
॥ २॥ तत्पाणिपङ्कजपुटीमटतीव लक्ष्मीः , स्वप्नेऽपि वाञ्छति न तं विपदुद्धताऽपि ।
यस्यानिशं सुमुनिदानविधौ रमन्ते, वाकाय-चित्तकरणानि शरीरभाजः यत्-राजन् ! त्वं न जानासि परमार्थम्, किच सर्वेऽपि साधको मारशा एव । तथाऽप्यनुपशममप्राप्नुवता मगशेन पुनरप्पसौ मीनग्रहणप्रवृत्तः सुरमुनिः साम्नव प्रतिबोधितः सन् स्वं रूपं प्रकटीचकार । स्तुत्वा च मगधापुरेशधर्माचलत्वं स नाकी नाकलोकमलचके ॥
१ अत्र सन्धिर्न विहित इत्यसन्धित्वदोषः ।।
CHI+EXCE%A4%AACARA