________________
देवमद्दसरिविरहओ
कहारयणकोसो ॥ सामनगुणाहिगारो।
तइया मरिऊण तुम्ह पसाएण कोसलदेसाहिवत्तणं पत्तो, धनो य अहं जेण विजियकप्पपायवं संसारारण्णवत्तीण जंतूणं परमदुल्लहं तुह दंसणं लद्धं ति ।
एत्थंतरे 'भोयणपत्थावो' त्ति विनतो सूबगारेणं राया । ततो हेरिसुल्लसंतरोमंचकंचु[इ]यकाएण वंदिऊण रन्ना 'कुणसु भय ! पसायं जहासिद्धअसणाइगहणेणं' ति निमंतितो साहू । 'पक्खदिणपारणगं' ति जुगमेत्तखेतदिद्विपसरो रायाणुमग्गेण गतो रायावासं । लूहिया केसपा[सेण] से चलणा रन्ना, निजीवपएसे दिनमासणं, निसनो साहू । 'तमिममुत्तमं पत्नं, सा य एसा विसिड्ढदेयसामग्गी, सो य एसो एगंतविसिट्ठो दाणपरिणामो, सव्वहा सहलीहूओ अज घरवासो' त्ति हरिसंपगरिसमुबहतेण नरिंदेण असण-पाण-खाइम-साइम-वत्थ-कंबल-मेसहाईणि पणामियाणि तस्स । साहुणा नि उग्गमुप्पायणेसणाविसुद्धिं परिभाविऊण जहोवयारं अरत्त-दुद्वेण गोणीवच्छर्गचत्तगहणनाएण गहियं किं पि । वंदितो य सपरियरेणं रना । गतो सो जहागयं ।
परिचत्तसयलवावारंतरेण य पुहईवणा पज्जुवासिओ कइवयदिवसाणि । जाणिओ मणिमहातो जिणिदधम्मपरमत्थो।
१ हर्षोल्लसदोमाञ्चकन्चुकितकायेन ॥ २ सलहीह प्रती। सफलीभूतः ॥ ३ हर्षप्रकर्षमुबहमानेन ॥ ४ "कंवणभे" प्रती ॥ ५ 'गौवत्सकत्यक्तप्रहणन्यायेन' यथा गोः वत्सः मनुष्यैः त्यक्त-शेषतया रक्षितं स्वमातुः दुग्धं गृहाति-पिवति तद्द मुनिरपि लोकः शेषतया रक्षितं यस्किमपि आहारादि भिक्षायां गृह्णाति इत्यसौ गोवत्सकत्यक्तग्रहणन्याय उच्यते यदा यथा गोवत्सा-वत्सतरः चारी चरन् शेषरक्षणेन चारी गृहाति-चरति, न तु । समूलोखातं चरति, एवं मुनिरपि शेषरक्षणेन भिक्षाचर्या चरति इत्ययमपि गोवत्सकत्यक्तग्रहणन्याय उच्यत इति; एवमुभावप्यर्थाचत्र मुनिगोचरचर्यायो साताविति ।। ६ गवत प्रतौ ।।
यत्युपष्टम्भदाना|धिकारे सुजयराजर्षि
कथानकम् १८॥
25% MCQAQAK
॥१४०॥
*
॥१४॥
SARASWATAKA4%94%EACHERARMACACACA%ACACARRC
ताव कहा इयराण चांगे जाणे नए य विणए य । दक्खत्ते दक्खिने य जाव नो थुवई एस
॥४॥ एवंगुणो य सो पिउणा पइडिओ नियपए । सयं च पडिवमा समणदिक्खा । गुरुणा समं गामा-ऽऽगर-[नगर]सुंदरं वसुंधरं विहरिउमारद्धो। सुजयमहानरिंदो वि मिउंकरकयकुवलयाणंदो चंदो छ पइदिणपवड्डमाणंगो रायसिरिमुवझुंजतो [वि]लसइ । अन्नया य अचंतचागेण तुच्छकरग्गहणेण [य] निडिया कोस-कोट्ठागौरा । निवेहयमिणं रन्नो तभिउत्ताहिगारेहिं । विसनो य एसो-अहो ! किमेयं जूयपमुहवसणविरहियस्स वि, गरुयदाणजोग्गे वि तुच्छ चिय पयच्छंतस्स वि, लोएहितो सवं चिय करं गिण्हतस्स वि एगपए च्चिय कोस-कोट्ठागाराणं रित्तत्तणं? ति, मन्ने ममाणुचियदाणाइणा एवं भविस्सइ-त्ति वाहराविओ भाणुदत्ताभिहाणो सिरिहरपारिग्गहिओ। पुच्छिओ य एसो-अरे! अच्छउ ताव सेसं, एत्थ संवच्छरे किं मए कस्स दवावियं ? ति । तेण भणियं-देव ! निसामेसुकोटीर्दश सुवर्णस्य चेदीशदयिने ददौ । लक्षवीराय वीराय देवः सौडीर्यरञ्जितः
॥ १ ॥ दुर्लक्षलक्षवेधेन राधावेधविधायिने । नेपालसूनवे तुष्टो निष्ककोट्यावदापयत्
॥ २॥ म्लेच्छराजजयावाप्तौ वन्दिवृन्दारकैः स्तुतः । देवस्तेभ्यः प्रहृष्टोऽष्टौ स्वर्णकोटीरकल्पयत्
॥३ ॥ १'त्यागे' दाने ज्ञाने नये ॥ २ चन्द्रपक्षे-मृदुभिः करै:-किरणः कृतः कुवलयाना-रात्रिविकासिकमलानामानन्दो येन, राजपक्षे-मृदुभिः-अत्यल्पः करैःराजग्राह्यभागैः कृतः कुवलयस्य-महीवलयस्य आनन्दो येन सः । पुनश्चन्द्रः प्रतिदिनं वर्धमानानि अझानि-कलारूपाणि यस्य, राजपक्षे तु अनिदेहावयवानि । 'राजश्रियं चन्द्रलक्ष्मी राजलक्ष्मी च ॥ ३ गार नि प्रती ।। ४ 'श्रीगृहपरिषदिकः' भाण्डागारिकः ॥
२४