SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ देवमदरिबिरइओ कहारयणकोसी ॥ सामन्नगुणाहिगारो ॥१३९॥ **%%%%% दक्षेभ्यो दक्षिणात्यीयगाथ केभ्यश्चतुर्दश । हाटकस्य स्फुटं कोटीरदिशद् गीततोषितः संवराय कृतोदामचित्रमायेन्द्रजालिने । अत्यन्तविस्मयस्मेरो हेमकोटीरदा नव तथा कोटीर्हिरण्यस्य पश्च पञ्चमगानतः । तुष्टः प्रदत्तवान् देवः पथिकाय प्रवासिने विचित्र नाट्यविज्ञानतुष्टः कोटयेककाश्चितम् । सर्वाङ्गीणमलङ्कारं केरलीसादचीकरत् उदीर्णाजीर्णसम्भूतज्वरातङ्कविघातिनम् । देवोऽष्टहेमकोटीभिः सद्यो वैद्यमपू पुजत् प्रकीर्णदानतो जग्मुः स्वर्णकोटथोऽष्टविंशतिः । पञ्चाशीतिश्च कोटीनां तदेवं सर्वसङ्ख्चया इत्थं निवेद्य निःशेषं व्ययस्थूलसमुच्चयम् । भूपतेर्वर्षसम्बद्धं विश्राम स बुद्धिमान् ॥ ८ ॥ 118 11 11 20 11 इमं च सोच्चा जायचित्तसंतावो राया भणिउं पवत्तो के वयं दायारो ? केतियं वा दिनं ? जमेत्तिएण वि निट्टिया कोस कोड्डागारा, अज वि सुबह — केहिं वि सप्पुरिसेहिं नीसेसा वि सागरावसाणा मेइणी 'निरिणीकयत्ति, अहं पु[ण] कैश्वयजण तुच्छयरवियरणे वि कहं सुस्समणो व निग्गंथो जाओ म्हि ? अहो ! निष्पुनया, अहो ! अदिन्नदाणया, अहो ! विलालीयसंभावण ति । इच्चाइ अप्पाणं ज्झरंतो विसजियसेवागयजणो उवसंहरियपेक्खणयाइवावारो कयपाओसियदेवयापूयाकायचो ठिओ सुहसेजाए । कट्ठेण समागया निद्दा । विउद्धो य पहायसमए य मंगलतूररवेणं । ततो संपाडियपभायकिच्चो निसन्नो अत्थाणमंडवे । एत्यंतरे विन्मत्तं कोसागाराइनिउत्तेहिं, जहा—देव ! बद्धाविज्जह तुम्भे, केणह हेउणा न याणामो १ निरणी प्रतौ । अनुणीकृतेत्यर्थः ॥ २ कतिपयजनतुच्छतरबितरणेऽपि । वितरणं दानम् ॥ ३ 'निर्मन्थ' निष्परिग्रहः ॥ ॥ ४ ॥ ॥ ५॥ ॥ ६॥ ॥ ७ ॥ कणगाइणा भंडारा सबै पडिपुना गयणग्गसिहा जायति । ततो राया 'ईसिविहडियओट्टउडाणुमेयपमोयाइसओ पुणो वि जहिच्छाए अच्छिन्नपसरो दाउमारद्धो । नवरं पणडको साइनिसामणेण विउँधिया पचंतपत्थिवा, पारद्वा य देसोवदवं काउं । सुयं च एवं सुजयराइणा, पयट्टो महया संरंभेण तदुवरि विक्खेवेणं, कइवयपयाणएहिं पत्तो सदेससीमं । जातो य पचंतराईणं महासंखोभाइरे [गे]ण अभयाभक्खणेण व अचंतमइसारो । आलोचियं विजेहिं व मंतीहिं रोगुडाणं निच्छियं च तदणुष्पवेसलक्खणं से ओसहं । ततो ते पचंतराइणो लंबंतमुक केसकलावा कंठारोवियकुठारा सेवं पवन्ना सुजयरन्नो, दिनाभयप्पयाणा य गया जहागयं । शिया वि कोउगेण इओ तओ काणणंतरेसु वियरंतो पविट्टो बद्दलतलतमालसामलमेगं वणनिगुंजं । पेच्छद्द य तत्थआयावणभूमिगयं उवरिधरिअंतसेय [ध]य-छत्तं । पुरतो पढतमागहमइस य सुंदरागारमेगमणगारं ॥ १ ॥ ततो दूराउ चिय पम्मुकरारिहेचिंधो पडिओ साहुणो चलणेसु । 'कहिं मए एवं विहं रूवं दिडं ?" ति ईहा-पोहाइयद्वेण य सरिओ पुवभवो, जाणितो परमत्थो । विन्नत्तो य मुणी-भयवं ! परियाणह तुम्भे ममं १ ति । साहुणा भणिय - भो देवाणुप्पिया ! न सम्मं परियाणामो । राइणा भणियं - सुबेलसेलपरिसंठिएहिं कुरंगदंसिजमाणमग्गेहिं तुम्भेहिं चाउम्मासियपारणगे तहाविहकंदफलाइग्गहणेण जोऽणुग्गहिओ सो हं तद्दिणरयणीए अणुचियाहारवसुंप्पन्नपोट्टसूलो १ ईषद्विपटितौष्ठपुटानुमेयप्रमोदातिशयः ॥ २ गर्विता इत्यर्थः ॥ ३ 'विक्षेपेण' सैन्येन ॥ ४ 'अभया भक्षणेन' हरीतकीभक्षणेन इव अत्यन्तम् 'अतिचारः " विरेचनम् । आलोचितं च वैयैरिव ॥ ५ "रिसिचि प्रतौ । प्रमुक्तराजाईचिह्नः ॥ ६-वशोत्पन्नोदरशूलः ॥ यत्युपष्टम्भदानाधिकारे सुजयराजर्षि कथा नकम् १८ । ॥१३९॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy