________________
देवमद्दरि विरइओ
कुग्रहत्या विमलोपा ख्यानकर | १९॥
कहारयणकोसो॥ सामनगुणाहिगारो। ॥१४५॥
गण, ता अवस्सं जहट्ठियं साहेसु । 'अहो ! देवस्स आगारिंगियाइकुसलत्तणं' ति विभाबितेण मंतिणा सिट्ठो एगंतट्ठियस्स राइणो सबो पुवयुत्तो। वियाणियदोमणस्सनिमित्तेण य भणियं रमा-भो अमच्चवर ! मुंच संतावं, कुणसु सुयवि[ण]यणे पयत्तं । अमचेण भणियं-देव ! जा जस्स पयई सा तस्स विणयणसएण वि न अन्नहा काउं पारियह । रचा जंपियंअस्थि एवं, केवलं साइसयपुरिसपरिग्गहेण असुहसहायो वि सुहसहावत्तणं पवजह, तहा हि-अप्पडिमर्मतमाहप्पपुरिसपरिजवियं विसं पि रसायणभावं पवञ्जइ, अइदुस्सहो वि हुयवहो हिमसिसिरसिरिमवलंबेद, वियडफडाडोबदुप्पेच्छो वि भुयंगो रज्जुकरणिमणुसरइ, ता केत्तियाई तुह कहिजंति एवंविहसंविहाणगाई ? सबहा मुककुरियप्पो जेण मुणिणा तुह सुयसरूवं वियाणियं तं चेव कहिं पि उवलंभिऊण एयस्स विणयणत्थं निर्जुजाहि, जेण नॉइमग्गे इमो लग्गइ ति । 'जं देवो आणवेई' [ति] नीहरिओ रायभवणाओ मंती । पुरिसपेयालपेसणेण सव्वत्थ पलोयाविओ सो तवस्सी, दिट्ठो य कुसुमसेहराभिहाणे उजाणे । ततो मद्दया रिद्धिवित्थरेणं दोहिं वि कुमारेहिं समं समणसमीवे गतो, परमायरपुरस्सरं च तचरणसरोरुहं पणमिऊण निविद्रो अमचो, सिरोवरि रइयपाणिसंपूडो य विनवित्रं पवत्तोभयवं! कुणसु पसाय दुमयमयरायरे निवडिराणं । अम्हारिसाणमुवएसजाणवत्तप्पयाणेण
॥ १ ॥ सविसेसं पुण एयाण अम्ह कुमराण बालपयईण । इस्सरियाइमहामयपच्छाइयसुद्धबुद्धीण
॥२ ॥ १ विज्ञातवीर्मनस्यनिमित्तेन ॥ २ 'रज्जुकरणि' रज्जुसारश्यम् ॥ ३ संविधानकानि-कथानकानि ॥४ज्ञप्तिमार्गे ॥ ५ प्रधानपुरुषप्रेषणेन ॥ ६ दुर्नयमकराकरे निपतनशीलानाम् अस्मारशाम् उपदेशयानपात्रप्रदानेन ॥ ७ ऐश्वर्यादिमहामदप्रच्छादित बयोः ॥
॥१४५॥
PRAKAARAKHA%ASKKHI+K%ER+RASKA%A%A99
सामान्यधर्मः
तो मुणिणा करुणाभरमंथरपंम्हउडनयणनलिणेण । साहारणधम्मुवएससारमिय भणिउमाढत्तं ॥३ ॥ अचंतं गुरुपणाई देवेसु य पूयणापराऽभिरुई । सत्थत्थसवणचिंता जहसत्तीए य तकरण मंनाण माणणं चिय उचियपवित्तीए चट्टणं सम्मं । परपरिवायचाओ असदग्गहवजणे जत्तो ॥५॥ सपणयपुब्बुल्लावो अजुत्तकरणम्मि दढयरं लज्जा । नयभंगभीरुभावो भवविगुणविभावणा वुड्डी लोगविरुद्धविवअणमणुदिणदीणप्पयाणपरिणामो । वय-नाणवुड-सुवियसेवणं गुणिसु उवयरणं ॥७॥ दुत्थियजणाणुकंपा अपक्खवाएण नायवागरणं । परपीडापरिहारो सुदीहदरिसित्तनिउणतं ॥८॥ एमाइ तह कहं पिछ जइणा कायबवित्थरो सिट्ठो। जह तेसि भद्दगाण वि जाया जिणसासणेऽभिरुई ॥९॥
नवरं वेलुयकवलो बनीरसं तं न रोयह कहं पि । विमलस्स सुंदर पि हु खीरं पिच पित्तविहुरस्स ॥१०॥ एवं च खीरासबलद्धित्तणेण मुणिणो पइदिणजिणसासणपणीयपयत्थपरूवर्ण निसामिता मंतिपमुहा जीवा-ऽजीवाइवियारकुसला जहड्डियावधारियपुन-पावा-ऽऽसव-संवर-बंध-निजरा-मोक्खसरूवा जाय त्ति । नवरं मुग्गसेलो व कुग्गहपरिचार्य पडच अणवरयमुणिवरोवएसवारिधारासिचमाणो विन मणाग पि भिन्मो मंतिपुत्तो । अहह ! मंदपुन्नया, जं तहाविहस्स बि गुरुणो अणुसासितस्स ते चिय धम्मोवएसा एगेसि कुग्गहनिग्गहे ण परिणय त्ति । कइवयदिणावसाणे य अन्नत्थ विहरिओ मुणिवरो । रायसुय-मंतिपमुहा य परमसम्मदिट्टिणो, अखोभणिञ्जा देव-दाणवाणं पि, 'जिणसास
१-पक्ष्मपुट-॥ २ माम्यानाम् ॥ ३ वर्तनम् ।। ४ नयभाभीरुभावः । नयः-नीतिः ॥ ५ अभक्ख प्रती । अपक्षपातेन न्यायप्रकटीकरणम् ।।
RSAROSARSHASIRESORAKAKAAX