________________
देवभद्दसरिविरइओ कहारयण-४ कोसो॥ सामन्नगुणाहिगारो। ॥१३६॥
यत्युपष्टम्भदानाधिकारे सुजयराजर्षिकथानकम् १८।
द्धजम्म-जीवियफलो असेसमणुयमत्थयचूडामणी तुम निच्छियं होसि, कहमन्त्रहा बिजोहरनरिंदसंदोहमणिमउडटिविडिकियर्कमस्स तणं व परिचत्तविलाहररायलच्छिणो तिहुयणसरसीसमुग्गयकित्तिकुमुपवणस्स एयस्स खयररायरिसिणो संपइ संपत्तचउमासतवपारणयपत्थावस्स नीसेसदोसविरहियऽन्न-पाणणामणेण करयलकमलोवणीयतिलोयलच्छिविच्छड्डो होसि ? नहि अभाविभद्दा दोहोमियकामघेणु-चिंतामणि-कप्पपायवं एवंविहं मुणिं दहूं पि लभते किमंग पाराविउं ? किं वा न सुओ तुमए एस सबजयपयडो वि महाणुभावो ? । संगमएण भणियं-जइ उलुएण अंसुमाली न पलोइओ किमित्तिएण वि न सो सयलतिहुयणपच्चक्खो ? ता सबहा सँवणपीऊसवरिसकप्पं साहेसु एयसरूवं । मागहेण भणिय-एवं करेमि ।
एसो हि पभूयरयणडवेयपचयपइट्ठियदाहिणसेढिपरिविडो निप्पुन्नयनरदुल्छहगयणवल्लहपुरपह अणंतविरिओ नाम विजाहरचकवट्टी बिसेट्टकंदोट्टदलदीहरच्छीहिं रूयाइसयविजियामररामाहिं अंतेउरीहिं परिगओ सको व देवलोए विलसंतो कालं वोलेइ । तस्स दुवे पुत्ता सयलकलाकलावकुसला सिद्धसबवेजा महाबला-एगो मेहनाओ अवरो सिंहनाओ त्ति । पढमो ठविओ जुवरायपए, इयरो य कुमारभुत्तीए । सरंतेसु य वासरेसु कणिट्टपुत्तस्स पुचकयकम्मदोसेण कुट्टवाहिणा विणटुं सरीरं, पउचा विविहदबोसहप्पओगा, न जातो थेवमित्तो वि उपयारो । विसनो एसो, परिचत्ता जीवियासा। दुहट्टिएण
१ विद्याधरनरेन्द्रसन्दोहमणिमुकुटमण्डितकमस्य ॥ २ कम्मस्स प्रती॥ ३ णसिर प्रती ॥ ४-अर्पणेन ॥ ५ विच्छदः-विस्तारः ६ ओहामियअभिभूत ॥ ७ श्रवणपीयूषवकल्पं कथय ॥ ८ प्रभूतरस्नायवैताज्यपर्वतप्रतिष्टितदक्षिणश्रेणिपरिवतः निष्पुष्पकनर- । परिवृद्धः-स्वामी ॥ ९ विकसितनीलकमलबलदीक्षिभिः रूपातिप्शयविजितामररामाभिः ॥ १० दुश्खासैन ।
अनन्तवीर्यमुनेः सिंहनादस्य च सम्बन्धः
॥१३६॥
RAWANNA%AA-MAHARASURGAONKARAC+%AKAARAKA
पोक्खलाक्तगजिगमीराई [तूराई, पक्खिवह हुयवहजालाकलावाउलाई अग्गितेल्लाई, 'एस दूरमुल्लासियनीरनिउरंवो ससूर-तारमंबरं भरिउं पिव उड्डे उच्छलइ तिमिगिलो नाम दुट्ठजलयरो मन्ने न खेमंकरो' त्ति कुणह कायवाई, सरह सरियवाई-ति जाष भणिउं न विरमद ताव पवणपिढओ एवं चिय उद्विओ बीयदृसत्तो। तओ भूरिभयपब्भारभरिखंतहियओ परिचत्तजीवियासो भणिउं शुओ पवत्तो हो नावाजणा! मुयह जीवियसंक, सुमरह इट्टदेवयं, दोण्हं कयंताणमंतरे निवडिया[f] नस्थि मे मोक्खो-चि वाहरन्तरसेव तस्स एगेण तिमिगिलेण डंगविगमतिजयकवलणमणकीणासमुहकुहररउद्दाणणेण तं जाणवतं गहियं पुवओ, इयरेण पिढदेसउ ति । एवं च आयड-वियढि कुणमाणाण ताण निमेससहेण वि बिलवंतवाणिउत्चं विसंठुलविचेढुंतवंठलोयं भयभरवेचंतकायरं सपखंडयं पत्तं जाणवतं । सत्तुयमुट्टि व पणट्ठो सपतो नावाजणो । संगमतो वि कह चिय भवियच्यावसेण पत्तफलगखंडो महल्लकल्लोलपरंपरावुब्भमाणो कइवयदिणेहिं पत्तो पारावारपारभागम्मि सुवेलाचलपरिसरं । अचंतपरिस्समकिलामियकाओ वि धरियधीरिमावढुंभो छुहापिवासोवसम[ण]स्थमिओ ततो गिरिनिगुंजेसु परिभमंतो
१ 'पोग्गला' प्रती ॥ २ दरम् सासितनिरनीकुरुम्बः ससूरतारम् अम्बरं भरितुभिव ।। ३ स्मरत स्मर्सम्यानि ॥ ४ो सूरि प्रती । भूरिभवप्राग्भारश्रियमाणहृदयः परियफजीवितासः ॥ ५-सस्थान, स्मरत ॥ ६ कृतान्तयोः अन्तरे ॥ ७ रत्तस्स वि त प्रती ॥ ८ युगविगमत्रिजगत्कवलनमनःकीमाशमुखकुहररोजाननेन ॥ ९ पयं च प्रती । एवं च आकृष्टविकृष्टिम् ॥ १० विलपदणिवपुत्रं विसंस्थुळविचेष्टमानवण्ठलोकं भयभरवेपमानकारारं शतखण्डता प्राप्तं यानपानम् ॥ ११ महाकालपरम्परोह्यमानः ॥ १२ मकाउकिलामियकाउ बिचरिव' प्रती । अत्यन्तपरिश्रमकाम्सकायोऽपि धृतधीरिमावष्टम्भः शुधापिपासोपचामनार्थम् इतस्ततः ।।
AKAKIRWAINA