________________
देवभद्दसूरिविरहओ
कहारयणकोसो ॥ सामन्नगुजाहिगारो । ॥१३७॥
11 2 11
संतावं, पडिवञ्जसु धीरतणं, अणुचिंतेसु दुट्ठचेडियाणं कडुयविवागं ति । इमं च सोचा चिंतियं विज्जाहरनरिंदेणअवि पलयलुलंतो लोलकल्लोलमालाउलजलहिजेलोहो रुम्भए वित्थरंतो । कह वि हुमखोमक्खंडमुत्तोलिमज्झे, पडुपवणपवाहो कीरए निश्चलो य अवि य सुचिरकालं लिंस्सई य प्पयंडं-जलिरजलणजालाजालमैतोऽनलस्स । सुरगिरिपणगेणं पाणिपंचंगुलीसुं, घडियनिहठिएणं नूण कीलिञ्जई य न उण विंगुणजी जोगसंजोग जम्माऽसुहटिइ रसकम्मुप्पीडपीडं असोढुं । अवि असुर-सुरेहिं सेरेंसंचारसारं, समयमवि य ठाउं निच्छियं लब्भईह
॥ २ ॥
॥ ३ ॥
ता सङ्घहा सॅकडमिममावडियं, न संकेमि कुसलमिमस्स-त्ति गओ पुत्तसमीवं । साहिओ देवयानिवेइयपुर्वजन्मवृत्तो । जायजाईसरणेण सम्मं पडिवनो य कुमारेण । ततो जायगरुयवेरग्गेण अचंतविलीणकिमि कुलाउलकलेवरावलोयणविणिच्छि यद्दुयासणपवेसेण भालयलघडियपाणिसंपुढं विन्नत्तमणेण - ताय ! विसमो दसाविवागो, पडिकूला कम्मपरिणई, न य पे
१ 'लुलंत लो प्रती ॥ २- जलौघो रुध्यते ॥ ३ सूक्ष्मक्षीमखण्डमुक्तावलीमध्ये ॥ ४ प्यते च प्रचण्डज्वलनशीलज्वलनज्वालाजालमताऽनलेन ॥ ५ "तो जल" प्रती ॥ ६ सुरगिरिपचकेन पाणिपञ्चाङ्गुलीषु घटिकानिभस्थितेन नूनं कीव्यते च 11 ७ "यविह' प्रतौ ॥ ८ विगुणजीवोद्योगसंयोगजन्माशुभस्थितिर कर्मोत्पीडपीडामसोदुम् । अपि अनुरसुरैः स्वेरससारसारं समयमपि य स्थातुं निश्वितं लभ्यते इह ॥ ९ "विय सु प्रतौ ॥ १० रसधार" प्रतौ ॥ ११ "छिडेल" प्रतौ ॥
च्छामि किं पि आरोगत्तणे उवायं, ता मग्गेमि किं पि जइ तुम्मे देह त्ति । विजाहरचकवट्टिणा भणियं-वच्छ सिंहनाय ! किमेवं जंपसि ? तुज्झ वि किं पि अदेयं १ निस्संको भणसु जेण तं पयच्छामिति । सिंहनाएण भणियं --- ता [य !] जह एवं ता तुमेहिं न कायवो थेवो वि हुयासण पवेसेण अंष्पविधायं कुणंतस्स मह विग्धो त्ति । ततो अविभावियवयणच्छल समुच्छलतातुच्छपच्छायाचो खयरचकवड्डीसरी महंतं चित्तसंतावमुवगतो । इयरो वि वारिअंतो वि नियगलोगेण पयंगो व पडिओ हुयासणे । जाओ य नयरे महंतो हाहारवो तम्मग्गमणुसरंतो कट्टेण पडिसिद्धो तदंतेउरीजणो ।
'हा ! कीस मए देवयासिपुवजम्मवइयरो एयस्स कहिओ ? कीस वा एडन्मत्थणा [अ] ब्वाय ' ति बाढं संतपंतो, कत्थइ रई अलभंतो य, अच्चतं निवारिजमाणो य रायलोएण, मेहनायं रजे ठविऊण महाबाहुपडुसमीवे इममेव वेगकारणमुहंतो विजाहरीसरो समणो जातो, पढमपद्यजादिणाओ वि पक्खक्खमणाइतवं करेइ । अणवरयं अवरावरविजाहराहिवकीरमाणीं वंदण-पूयापडिवर्त्ति पि 'धम्मज्झाणविग्धं' ति मन्त्रमाणो 'मुणियधम्मसारो' ति गुरुजणाणुभातो इमं सुवेलाचलविजणवणविहारमल्लीणो । अणिच्छंतस्स वि य एयस्स महामुणिणो एस छत्तधारगो अहं च मागहो मेहनायनरिंदेण पिउणो परमभत्तीए सबहुमाणं धारिया समीवे। जद्दिवसं एयसरीरवत्तं नो लहइ तद्दिवसं भोयणं पि परिहरइ नरिंदो । एत्तो य उबरोबरं एयपउत्तिजाणणत्थं इंति जंति य विजाहरा संपयं च इमिणा मुणीसरेण कथं चाउम्मासखमणं । पतमु गए तम्मि 'अञ्जदिणे कहमेसो पारिहि ?" ति बाउलीहूया अम्हे । एसो य महप्पा पहरदुगसमए पगुणीक पडिगो १ तणं प्रतौ ॥ २ आत्मविधातम् ॥ ३ अविभावितवचनच्छलसमुच्छलद तुच्छपञ्चात्तापः ॥ ४ 'यतुम्भ प्रतौ ॥
यत्युपष्टम्भदाना|धिकारे सुजयराजर्षि
कथान
कम् १८ ।
॥१३७॥