________________
देवमदसूरिविरइओ
कहारयणकोसो ॥ सामन्नगुबाहिगारो । ॥१३५॥
पेच्छह एला- लवंग- नालियर- कयली- पणसपमुहफल मेरोणमंत साहं साहिनिवहं । ततो जायजीवियद्यपच्चासो पचासन्न सरोयरे करचरण-मुहविसुद्धिं काऊण तरुवरफलाई आहरिउं पवतो । उवाहरियसमीहियफलो य कयदेव - गुरुपायसुमरणो य भोयण - मुवडिओ चिंते
जइ वि हरि-हरिण - सद्दल- पीलु - मैक मिलदु विगमं । रन्नमिमं माणुसचारविरहियं तह वि मा कोह अहमिव विकूलहयविहिविहियाणिट्ठो कहं पि इह एजा । ता तद्दाणं काउं मह संपइ कप्पई भोक्तुं तं शुत्तं जं अतिहीण दिनसेसं स एव विभवो य । जो सामन्नो मन्ने सबस्स वि निययलोयस्स संसारम्मि अनंते किं नो पत्तं १ न किं व परिभुत्तं १ । मोत्तुं परोवयारं किं वा न कयं च १ संके हं ता हियय ! छुहकिँलंतं पि दीणयं मा खणं पवजिहसि । एवंविहपत्थावे अतिहिपयाणं सुहनिहाणं इय जाव सो महत्पा तकालुच्छलियवीरिउल्लासो । दिसिवलयं पेहंतो अच्छइ अच्छिन्नदाणिच्छो ताव कुरंगो एको तं पगुणियभोयणं पलोहत्ता । मण-पवण विजइवेगेण पडिगतो पुवदिसिद्दत्तं अविभीसणो वि य अहं [...] अणाउस्सविय किं पलाणोऽयं ? | अहवा भयाउर च्चिय सभावओ च्चिय तिरियजाई इयर्तितस् य तस्स तक्खणं धरियविमलसियछत्तो । एगो महातवस्सी खंदकुमारो व पच्चक्खो
॥ १ ॥
॥२॥ ॥ ३ ॥ ॥ ४ ॥
अंग्गट्ठियविज्जाहरबंदिसमुग्घु विजयवरचरिओ । हरिणुवदंसियमग्गो बलदेवसिरि व संपत्तो तो मुणियसुमुणिमाहप्पबुद्ध सारंगगमणपरमत्थो । अप्यत्तपुष्वपहरिस विर्णितरोमंच चिंचइओ सागयमिह जंपतो सत्त ऽपयाई सम्मुहं गंतुं । कयपायपउमनमणो कयलीफलमाइणा तेण पडिलाइ अत्तई कडेण तह निडिएण अत्तङ्कं । तो वंदिर्येमणुगच्छिय सत्त ऽकृपयाई परितुट्ठो नीरनिहिनिहणपावियपवहणदुच्छं पि परममब्भुदयं । मनतो मुणिवरविर्यंरणेण अह जिमिउमारो
॥ ५ ॥ ॥ ६ ॥ || 9 || ॥ ८ ॥
11 8 11
१ - भरावनमच्छाखम् ॥ २ आधारि° प्रतौ ॥ ३ पीलु-हस्ती ॥ भलंग मितौ ॥ ५ विकूलद्दतनिधिविहितानिष्टः । विकूल:- प्रतिकूलः ॥ ६ कहिं च प्रतौ ॥ ७° किलंतंमि दी प्रतौ । धाकान्तमपि दीनतां मा क्षणं प्रपत्स्यसे ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥ ॥ १३ ॥ १४ ॥
॥
कयभोयणो य पुनायतरुतले वीसमंतो परिभावे – अहो ! कई एस महाम्रणी अचंतनीरागो ? कहं वा रिसधरिजंतसियायवत्तो ?, कहं परिभाविअंतनिजियमयाइवियारो ? कहं वा पुरतो मागहगीयमाणमाणवाइरित्तकित्तिवृत्तो ?, कह अच्चंत किसियकाओ ? कहं वा सूराभिभवकारिकंतिपन्भारो ? त्ति, अहो ! महापुरिसाणं निस्सीमाओ विभूईओ अम्हारिसाण तुच्छमईणं न वियारगोयरे वि वियरंति ।
एत्यंतरे सो मागहो पत्तो तमुद्देसं, भणिउं पवत्तो य-भो भो महायस ! सुकयकम्माणं पढमकित्तणिजनामो समुवल
१ अप्रस्थितविद्याधर बन्दि समुद्धृष्ट विजय वरचरितः । हरिणोपदर्शितमार्गः बलदेवधीरिव सम्प्राप्तः ॥ २ ततः ज्ञातमुनिमाहात्म्य युद्धसार गमनपरमार्थः । अप्राप्तपूर्व प्रहर्षविनिर्यद्रोमाचमण्डितः ॥ ३ मिई जं प्रतौ ॥ ४ वन्दित्वा अनुगत्य ॥ ५ नीरनिधिनिधनप्राप्त प्रवहणदौः स्थ्यमपि ॥ ६-वितरणेन दानेन ॥ ७ पुरुषप्रियमाणसितातपत्रः ? कथं परिभाव्यमाननिर्जितमदादिविकारः ? कथं वा पुरतो मागधगीयमानमानवातिरिक्तकीर्तिवृत्तान्तः १ ॥ ८ईए अ प्रतौ ॥
यत्युपष्टम्भदाना
धिकारे सुजयराजर्षि
कथान
कम् १८ ।
॥१३५॥