________________
देवभसरिविरइओ
SAGAR
कहारयणकोसो । सामनगुणाहिगारो ॥१३॥
उन्धवियकूवखंभारोवियवित्थरियसियवडाडोवं । पदहियवाउवेगं पहसंतं विययपक्खिं व सुमहल्लाऽवल्लयवहणवेगवोलंतगस्यकल्लोलं । परतीरगमुकरिसा कक्कमकमशुप्पयन्तं व
॥ २ ॥ संसायालयछसंबरडिसद्दरिफोररवं । निम्महषासंकियसलिलदेवयावड्डियायंक।
॥ ३ ॥ इय अणुक्कलखरामिलधुपंतमहंतसिथबहुम्यायं । पक्यााबरेनषेमं संपर्व तीरभामम्मि
॥ ४ ॥ सती मुका नंगरा, पाडिओ सियवडो, समुत्तिनो नावाजयो । विवर्णिमग्ममोयारियाणि मंडावि, समागमा सबैतिषणो, जाओ ववहारो, पिणिपट्टियाई अंडाई, गहियाई पडिभंडाई, समासाइओ पबदलाभो । ततो 'कयसबलकिचो' चि आणणसं पगुणीकाऊण पडिओ संगमओ सदेसाभिमुहं । समुद्दयज्झमणुप्पत्तस्स य तस्स विस्म्पदीया कम्भवस्मिाई । संयणयलमोगाहिउं पचतं च पवहणपुरओ गरूयगिरिसिहराणुगारं सलिलपडलं । एत्थंतरे वसंभोपरिभागगरण विसिटुंजणनिम्मललोयणाचलोइयजलगयमयराइदुदृसत्तवग्गेण समय-चमकारं वाहरियं निजामएण-अरे रे ! वीएह पलयपक्खुहिय
१ कवतिकूपस्तम्भारोपितविस्तृतसितपटाटोपम् । प्रत्यथितवायुवेगं प्रहसमा क्लितपक्षिणमिव ॥ २ सुमहाऽबालकवहननेगव्युत्कामहरुकलोलम् । परतीरगमनोत्कर्षात् कृतममनमणोत्पतदिव ॥ ३ साकयकयकमकमणुप्पयत्तयत्तं व प्रतौ ॥ ४ वाद्यमानातोबसमुच्छलत्पतिशब्दभूरिधोररवम् । निर्मथनाशक्तिसलिलदेवतावर्धितातकम् ॥ ५ इति अनुकूलखरानिलधुनन्महासितपटोद्धातम् । पवनातिरेकवेगं सम्प्राप्तं तीरभागे ।। ६ "णिवग्ग प्रतौ ॥ ७ तदर्धिनः ॥ ८ विपराक्मुग्लीभूता ॥ ९ गमनतलमक्यादितुम् ॥ १० कुपस्तम्भोपरिभागगतेन विशिष्टासननिर्मललोचनावलोकितजलगतमकरादिदुष्टसत्वबर्गेण सभयचमत्कारंब्याइत नियमिण ॥ ११ ज भभयवचम प्रती ॥ १२ सादयत प्रलयप्रक्षुब्धपुष्करावर्तगजिंगम्भीराणि ॥
यत्युपष्टम्मदानाधिकारे सुजयराजर्षिकथानकम् १८॥ प्रवहणम्
॥१३४॥
26+%8FEREKARWARAX
किनापरेण ?
वयमपघृणचिताः सवसहातपाताशुममपि गृहवासं बुध्यमानाः सुबुब्बा । विपदमनुपदं च प्रेक्षमाणा अपीता, तदपि न विसृजामो ही ! महामोहराजः ॥१॥ परमिह सनयस्ते वन्द्यपादारविन्दाः, वचन-तनु-मनोभिर्येऽभयं प्राणवथः।। वदति न च मनागप्यर्दिताः क्रूरसवैर्विदधति रुषमन्तर्जीवितव्यध्ययेऽपि ॥२॥ अयि हतक! किमेतखीव ! जीवोपघातोपहितसुखलवं स्वं शाश्वतं मन्यसे त्वम् । स्मरसि किम न पूर्व निन्दनीयेन्द्रियार्थाचस्पजनितदुःखं ? यत् त्वयाऽनन्तमाप्तम् ।।३।। इति समदितवकध्यानवहिप्रबन्धज्वलितनिखिलसम्यग्घातिकमन्धनौषः।
स धृतसुयतिवेषश्रारुचारित्रिमूख्यो, भरत इव विजहे केवलश्रीसनाथः ॥४॥ ॥ इति श्रीकधारत्वकोशे अभयप्रदानप्रस्तावे जयराजर्षिकथानकं समाप्तम् ॥ १७॥ पुर्वि पि पिमुंणियमिमं दाणवम्गहकर ति कित्तेमि । धम्मिट्ठाणं तं पुण इसबढुंभकरणेण
धम्मिट्ठा पुण एत्थं समत्थसावजजोमपडिविरया। परमस्थेण मुणि चिय मोक्रवत्थं विडियवावारा ॥२॥ १ "सम्पयाति प्रती ॥ २ 'पियनितं' सूचित्तम् ॥ ३ समस्तसामवयोगप्रतिविरसा: ।
ANASANASTASSA SAXARSA ALKUKKUS
NXXAX
उमटम्भवानस बरूपम्