________________
देवभद्दसूरि-ट विरइओ कहारयणकोसो॥ सामनगुबाहिगारो ॥१३३॥
यत्युपष्टम्भदानाधिकारे सुजयराजर्षिकथान कम् १८।
ताणमुवटुंभो पुण उवग्गहो सो य वत्थ-पत्ताणं । ओसह-सेना-सयण-उन-पाणमाईण दाणेण
॥ ३ ॥ ज तेहि उवग्गहिया मयं हि पागाइपावविरयमणा । साहिति सुहेणं चिय सज्झाय-ज्झाण-तव-विणए ॥ ४ ॥ देहो साहणरहिओ न खमइ मोक्खाणुकूलमायरिउं । तस्माहणाई मनंति तेण वत्थाइदाणाई धम्मरयाण मुणीणं उग्गहकिचेसु संपयतो । तद्धम्मदीवणेणं गिही वि तन्निजराभागी चोरोवग्गहकारी जह चोरो गिण्डई अचोरो वि | साहबग्गहकारी गिही वि तह होइ साहु व ता सच्चहा गिहीणं सया वि सावजजोगनिरयाणं । दाणं चिय भवभयजलहितरणबोहित्थमचत्थं
॥८ ॥ तव-सील-भावणाओ बल बिरई चित्तरोह सज्झाओ। दाणं च सुदेयमओ तम्मि र्पयत्तो सया जुत्तो तं पुण दायगसुद्धं गाहगसुद्धं च कालसुद्धं च । भावविसुद्धं च तहा दिअंतं बहुफलं हो।
।। १०॥ रोमैंचियदेहो मयरहिओ कम्मनिजराहेउं । जो देह कप्पणिजं दायगसुद्धं तु तं नेय जो साहू नियकिरियापवण्णचित्तो य उज्झियममत्तो । अकसाओ अतिही जत्थ तं भवे गाहगविसुद्धं ॥१२ ।। जं जम्मि उ उर्वउजह काले वत्थानमाइ साहूण । तं तत्थ दाणमाहीँ निच्छियं कालसुद्धं तु
॥१३॥ देयं पत्तं च वरं संपत्तं जेण तस्स मे सफलो । गिहवासो चि मई जत्थ भावसुद्धं तय बिति
॥१४॥ १ पाकाविपापविरतमनसः ॥ २ उपग्रहकृत्येषु सम्प्रवर्तमानः ॥ ३ अत्यर्थम् ॥ ४ प्रयत्नः ॥ ५ रोमाश्चाचितदेहो मदरहितः कर्मनिर्जराहेतोः । यः ववाति 'कल्पनीय' योग्यम् ॥ ६ ववज्ज प्रतौ । उपयुज्यते ॥ ७ माहुः ॥
उपप्रहदानस्य चातुर्विभ्यम्
॥१३॥
AKACIRCLGAONKAKASHABANARASWASAKASAKARAM
उग्गम-उप्पायणदोसवजियं संजमेकवुढिकरं । दोण्हं पि य पियजणय देयं देयं च कुसलेहिं ॥१५॥ किंबहुणाकय-निट्ठियमत्तटुं सम्ममणुढाणिणो मुणिजणस्स । सुजउ व पावइ सुहं दितो असणाइ भत्तीए ॥१६॥
तथाहि-अस्थि कोसलदेसावयंसतुल्ला महल्लपासायसहस्सोवसोहिया इक्खागुवंससंभूयभूवहविजयरायभुयपरिहपयत्तपडिदयपडिवक्खभया धण-धन-सुवनपडिपुन्नपयइलोयाणुगया अउज्मा नाम नयरी। किं वनिइ तीए जीए जइबंधवो जुगाइजिणो । रजं पवजं तह जियवजं पवञ्जित्था ?
॥१॥ तस्थेव निचवासी सभावउ थिय विवेयसंगओ संगमओ नाम नावावणिओ सकुलकमाविरुद्धाए वित्तीए कालं गमेह । अन्नया य हीयमाणे चिरोवञ्जियदश्वसंचए परिभावियमणेण-दव्वं हि जीवियं जणस्स, एयविउत्तो हि जणो जीवंतो वि मओ ब्व अवगणिज्जह सब्वत्थ, न मन्त्रिजइ पिउणा वि, नावेक्खेजह कलत्तेण वि, न संभासिज्जइ सुहिणा वि, न बहुमन्निजइ पुत्तेण वि, ता पुबपुरिसकमागयं पारंमेमि जाणवत्तववसायं, अजिणामि दबसंचयं ति । ततो पगुणावियं बोहित्थं, भरियं च विविहभंडाणं, सजीहूओ निजामगजणो । सुमुहुत्ते य कयमाणो विहियदेव-गुरुपायपूओ संपाडियतकालोचियकायचवित्थरो संगमओ समारूढो घोहित्थं ।
१'देय दातम्य वस्तु ॥ २ कृतनिष्ठितमात्मार्थ सम्यगनुष्ठानिनः ॥ ३ तस्या यस्यां जगद्वान्धवः यतिबान्धवो पा ॥४ वनिवर्य वर्जितपय वा राज्यं वर्जितवों प्रजम्यां च प्रापद्यत ॥ ५ 'वृत्त्या व्यापारेण ॥ ६ एतद्वियुकः ॥ ७ "यमूले संपा" प्रती ॥