________________
457
देवभद्दसरिविरइओ कहारयणकोसो ।। सामगुणाहिगारो। ॥१३२॥
अभयदान
प्रस्तावे जयराजर्षिकथानकम् १७॥
संपुडेहिं विनर्स तेहिं-देव! तुले वि पुषभवभमणाइवइयरे कई एरिसी रायसिरी तुन्भेहिं आवजिया । नरवडणा वि 'अभयदाणकामधेणुविलसियमिममसेसं' ति निवेइयं तेसिमियरेसिं च । वित्थरियं च इमं सवत्थ जणवए । जाओ य जहासत्तीए अभयप्पयाणपडिबद्धचित्तो जणो ।
अणुसुमरियपंचनमोकारेण य रमा पडिवमो सुगुरुपायमूले जिणधम्मो, कारावियाई जिणभवणाई, पयट्टाविया सुचिरं ॐा दीणाईण दाणसाला, पभावियं जिणसासणं । घोसावियं नियभुत्तीए, जहा-जो उवेचाए जीवघायं काही तस्स सव्वस्सदंडो
कायबो ति । एवं बुंहसलहणिजं सरयससहरधवलकित्तिपावणिजं रजं उवमुंजिऊण एगम्मि पत्थावे अत्थाणगओ वेरंग्गवग्गुवग्गुरानिरुद्धचित्तचित्तो राया सभावत्तिलोयं भणिउं पवत्तो-अहो ! पेच्छह तुच्छमाउयं, विरसावसाणो विसँयवासंगो, विविवाहिविहुरं सरीरं, खैणदिट्ट-नटुं विभववियंभियं, अच्चंतपञ्चासत्रो मचू , पचूहवूहो अभिलसियकजसमारोहो, सकजाणुवित्तिसारो सयणवग्गो, अवस्समणुभवियई सकम्मदुविलसियं, तहावि पमायमयपत्तो जणो थोयंमुहलवनिमित्तमणवेक्खियासंखदुक्खसंपाओ दिखेट्ठविरुद्धं पि जीवधायमायरइ, एयं पि न परिभावइ-जमप्पणो बि अणभिप्पेयं तं कह परस्स कीरइ ?
अणंतभवकारणं रणमिवंगिर्दुक्खावणं, वणं व कयविप्पियं पियविओगसंपायणं ।
न जीववहणं करे सुहसमुचए सी बुहो, विसं असइ को बि किं मुचिरजीवियस्थी जणो ? ॥१॥ १ 'उपेत्य' हठात् ॥ २ बुधलाघनीयं शरच्छशभरभवलकोसिप्रापणीयम् ॥ ३ वैराग्यवल्गुवागुरानिरुद्धचित्तचित्रीयमाणः ॥ ४ विषयल्यासाः ॥५-व्याधि-॥ ६क्षणष्टनष्टं विभवविजृम्भितम् ॥ ७स्तोकमुखलवनिमित्तम् अनपेक्षितासंख्यदुःखसम्पात: टेरविरम् ॥अभियु:खापणम् वणमिव ॥ ९असि ॥१० अनाति।।
॥१३२॥
KESAKAKIRCRACROSADRISORRENAKARIRANISA
वइणा संचलगदाणपुत्वगं विसजिया सवे वि । बंधु व सहोयरो व महईए पडिवत्तीए धरिऊण कइवयदिणाई हिरनदाणाइणा पूइऊण य भणितो संखो-आइससु किमियाणि कीरइ ? ति । संखेण जंपियं-पल्लिनाह! किं तुममहं भणामि ?
बहुकट्ठकप्पणाहिं पाणी पाउणइ देहपारोहं । हम्मद य थेवकले वि सो य ही ही! महापावं ॥१॥ कंटेगवेहे वि दुई उप्पजह अप्पणो सुदुविसहं । निसियासिहणिजंतस्स जं च तं को मुणइ वोत्तुं ? ॥२॥ जं दिजह तं लभइ जंवा पइना न सालिणो हुँति । जीववहेणं मृदा कह दीहरमाउमीहंति ? ॥३॥
जइ सुहमणहं दीहं च आउयं अइथिरं च पियजोगं । बंछह तुम्मे ता मुयह निच्छियं जीवधायमई ॥४॥ एवं भणिए 'तह' चि पडिवनमभयप्पयाणं पल्लिनाहेण । कड़वयदिणाणतरं च संखो नियजणगसमुकंठिओ पट्टिओ नियनयरामिमुहं । ततो पल्लिवई वत्थाइणा सकारिऊण एवं दूरं अणुगच्छिऊण य नियत्तो सगिहामिमुहं । इयरो वि गंतुमारो।
अह कइवयपंथियसहातो एगम्मि पचंतसभिवेसे भोयणकरणथमुवडिओ पडिरुद्धो विबिहुग्गीरियपहरणेहिं 'हण हण' चि भणिरेहिं [तकरहिं]। असंभंतेण य भणियं संखेण-अरे! घायमकुणंता जमस्थि तं घेतूण मुंचह ति । एवं बुत्ते पारद्धो सो इयरे य चोरेहिं लुटिउं । एत्थंतरे जायपञ्चभिन्नाणेहिं तकरमज्झाओ कइवयनरेहिं वारिया अवरे-सोएस महप्पा अम्ह जीवियदाया बंदग्गाहमोयगो ति, ता अम्हे पेच्छिउँण [ण] एयस्स अणुचियमायरियत्वं ति । ओसका तकरा । तेहिं नीओ संखो नियघरे, काराविओ पहाण-भोयणाइकिचं, पूइतो जहोचियपडिवत्तीए, सुह सुहेण पराणिओ विजयवद्धणपुरं । खामिऊण पडिनियचा।
१ कण्टकयेथे ॥ २ यवाः प्रकीर्णाः ॥३ विविधोद्रीर्णप्रहरणः ॥ ४ जातप्रत्यभिज्ञानै ॥ ५ प्रेक्ष्य न एतस्य ॥ ६ 'अवध्वष्किताः' पवादलिताः ।।
RRRRRRExt
CHAKAA%CRORE