________________
देवमद्दसरिविरहओ कहारयणकोसो।। सामन्नगुजाहिगारो। ॥१३॥
अभयदान
प्रस्तावे जयराजर्षिकथानकम् १७॥
इयरो वि पविट्ठो नियघरं । आणं दिया जणणि-जणगाइणो । पुच्छितो पुत्ववुत्तं । कहितो तेण मूलातो आरम्भ । निसामिओ एस वइयरो रायाईहिं पि । जातो य तेसिमचंतसंतावो । एवं ते सोयणिञ्जदसं पत्ता । इयरो पुण गेहसामी जाओ, तिवग्गसारं जीवियफलं सुचिरमुव जिऊणं मओ समाणो भवणवईणं मज्झे पलियाऊ देवो उववन्नो । तत्थ जाई सरिया। 'अभयप्पयाणकप्पपायवफलमेय' ति अवगयं चित्तेण । पजतसमए पुच्छिओ केवली-भय ! कहिं अहं एत्तो उववनिस्सामि?। भगवया भणियं-विजयपुरे नयरे विजयसिंहस्स रनो विजयवईए देवीए कुञ्छिसि पुत्तत्तणेणं ति ।।
एवं सोचा सो महप्पा अप्पणो पुणो पडिबोहनिमित्तं विजयसिंहस्स रन्नो सुमिणे साहइ, जहा-सभाभवणभित्तीसु इमं बुत्तं निउणचित्तगरेहिं आलिहावेसु, जहा-रायसुयाइणो तिन्नि वि जणा विज्झगिरिकडयकुडंगदुग्गजक्खाययणट्टियविवरदवारपूयाकवडेण काबालिएणं छगलोवहारच्छलेण विणिहया, एगो य तविणासविहाणमणिच्छतो न विणट्टो इच्चाइ ताब जाव सगिहं महेण सो पत्तो ति । इमं च सुमिणभुयं सो दहण विउद्धो विभाविउं पवत्तो-किमेयं अदिट्ट-सुयं अणणुभूयमपयइवियारं मए सुमिणं दिढे ति मजे? अञ्चतदीहरत्तणेण आलप्पालमिमं ? ति । बीयरयणीए पुणो वि इममेव से दरिसियं । 'कारणेण होयवं' ति रञा लिहावियं तं सर्व सहोवद्रभवणभित्तीस ।
अवरवासरे सो देवो चविऊण तस्सेव राइणो महिलाए गब्मे पुत्तत्तणेण उववन्नो, पसूओ य समुचियसमए, कयं १ शोचनीयदशाम् ॥ २ 'अवगतं' ज्ञातम् ॥ ३ विन्ध्यगिरिकटक कुडदुर्गयक्षायतनस्थितविवरद्वारपूजाकपटेन ॥ ४ 'मिणुग्भु प्रती ॥ ५ 'वियुवाः' जागृतः ॥ ६ सभोपदिष्ट- ॥
%ARAN
॥१३॥
KHARMACAKACARANAXARAKATARAKA
वद्धावणयं, पइडियं च जओ ति नामधेयं, मंदरगिरिकंदरगओ व पायवो वडिउमारद्धो, अहिगयकलाकलावो य पत्तो तरुणतणं । अन्नया य पिउणा कुसुमिणाणुमाणेण मुंणियपञ्चासत्रमरणसमएण सो ठविओ नियपए, सयं च गतो वणवासं । इयरो य रायसिरिमुवभुजिउं पवत्तो ।
एगम्मि य समए अस्थाणनिसनस्स तस्स जाओ सहसा कोलाहलो । तओ वाउँलीभूयं इओ तओ धावमाणं जणमवलोइऊण पुच्छिय रना-किमेयं ? ति | जणेण भणियं-देव! एते तुम्हपायपउमोवजीविणो सहपंसुकीलिया तिनि वि धणवाल-वेलंधर-धरणिधरनामाणो चित्तभित्तिमवलोयमाणा केणइ कारणेण मुच्छानिमीलियच्छा 'धस' त्ति धरणीयले निवडिया। ततो जायबिम्हओ गतो राया तयंतियं । कोऊहलेण पारद्धा सा चित्तभित्ती मूलाओ पलोइउं । दि8 च रायसुयाइपडिवनं विज्झगिरिपल्लिपज्जवसाणं निर्ययवित्तगालिहणं । तं च दकूण ईहा-ऽपोहाइ कुणमाणस्स जायं जाईसरणं । मुर्छौसमुच्छाइयचेयनो निवडिओ महीबढे । अचंताउलिएण य सेवगजणेण कतो सिसिरोवयारो । खणद्वेण य राया इयरे वि उम्मिलियलोयणा सुत्तपबुद्ध [व] उट्टिया । 'देव ! किमेयं ? ति पुच्छिओ राया पहाणलोगेण । सिट्ठो य सबो वि अभयप्पयाणपयडणपहाणो पुत्वभववइयरो । इयरे [वि] यं पुट्ठा मुच्छागमकारण । तेहि वि इणमेव सिहूँ। ततो राइणा पुत्वभवसिणेहसमुभवंताणंदमुप्पवाहपक्खालियाणणेण सायरमवगूहिया तिनि वि जणा । जोडियपाणि
१ शातप्रयासनमरणसमयेन ॥२ व्याकुलीभूतम् ॥ ३ निजकवृत्तकालेखनम् ॥ ४ "च्छासिमु प्रती । मूवमुच्छादित चैतन्यः ॥ ५ अभयप्रदानप्रकटनप्रधानः ॥ ६य बुद्धा मु प्रती ॥ ७ पूर्वभवस्नेहसमुद्भवदानन्दाथुप्रवाहप्रक्षालिताननेन सादरमवगूढा ॥
KACHAARAAREYANARAR