________________
10
देवभद्दसूरिविरहओ
ॐ अभयदान
प्रस्तावे जयराजर्षि
कथान| कम् १७॥
कहारयणकोसो । सामभगुणाहिगारो।
निष्पंदतारलोयणनासग्गोलग्गथिमियपम्हउडं | उदरविचरतनिब्भरकुंभयपवमाणवावारं नियनियविसयऽच्चासंगविरयसमरसियइंदियग्गामं । पंचपरमेट्ठिसुमरणसमकालुच्छलियगुरुनायं ॥ २ ॥ एकेकऽक्खरससहरझरतपीऊसपवहपन्भारं । निश्वविउमुट्ठियं पिव तिहुयणदुहनिवहहबवई
॥३ ॥ पेसरंतसरलक्खाइरेगपप्फुरियफारपहचकं । दूरोसारियजणपक्षणीयंभूयाइदुहगर्ण
॥ ४ ॥ इय जाव जवह जोगि व निचलो निभओ निरासंको । पंचपरमेट्ठिमंतं स महप्पाऽणप्पमाहप्पं ॥५॥
ताव अयंडबिहंडियभंडऽप्फुडणरवसमहरेगं । रसियं काउं भूओ दूरीहूओ मुयाहिंतो ॥६॥ जातो पगुणो पल्लिवइसुओ । सम्माणिओ पल्लिवइणा संखो । जोडिय पाणिसंपुडं च भणियं-अहो महासत्त! तुमए मम सुयपरमोवयारकरणेण बाढमागैरिसियं मह हिययं, ता साहेसु किं पिजं पैणामिजउ ति । संखण भणियं-पल्लिनाह ! जइ एवं ता अभयं दाऊण विसजेसुमऽहागयं एए वरागा दस वि चईदेसिय ति | 'जं तुमं आणवेसि' ति जंपिरेण पल्लि१ निष्पन्दतारलोचननासाधावनमस्तिमितपक्षमपुटम् । सवरविचरनिर्भरकुम्भकपवमानण्यापारम् ॥ पवमान:-वायुः ॥ २ निजनिजविषयात्यासा
गुरुनादम् ॥ ३ एकाक्षरशशधरक्षरत्पीयूषप्रवाहप्रारभारम् । निर्वापयितुमुत्थितमिव त्रिभुवनदु:खनिवष्यवाहम् ॥ ४ रज्हार' प्रती ।। ५ प्रसरत्सूरलक्षातिरेकप्रस्फुरितस्फारप्रभाचकम् । रापसारितजनप्रख्यनीकभूतादिदुष्टगणम् ॥ ६"सारीय"
प्रती ॥ ८ यावद् जपति ॥ ९ अकाण्डविखण्डितब्रह्माण्डास्फुटनरवसमतिरेकम् । रसितं कृत्वा भूतः दूरीभूत: मुतात् ॥ १०"डफुड" प्रतौ ॥ ११ 'सिर्ड का प्रती ॥ १२ आकृष्टम् ॥ १३ अर्ग्यताम् ॥ १४ विसर्णय यथागतम् ॥ १५ वैदेशिकाः ॥
॥१३०॥
॥१३०॥
%AC%ARANASIKASSASSISER
वि किमवरं सीसह? किंच-जीवियचे संते सत्वं सुहं पडिहाइन इहरहा । तहाहि
दिवविलेवण-भूसण-सयणा-ऽऽसण-वसण-भोयणपयारा । तंबोल-पुष्फ-सुहफाससेज-वरभवण-गेयरवा ॥१॥ अचंतकंतरेहतरूयरामाकडक्खविक्खेवा । पञ्जतपत्तजीयस्स तोसमीसिं पि नो दिति
॥ २ ॥ एत्तो चिय चोराहरणमेत्थ वचंति मुणियसम[य]त्था । सेट्ठिसुएणं भणियं किं पुण साहेसु तं मज्झ ॥३॥ सुमेहेण जंपियं-निसामेसु,
वसंतपुरे जियसत्तू राया अग्गमाहिसीए समं ओलोयणगतो चिट्ठा । तम्मि य समए खेतदुवारे चिय उवलद्धी नवजुवाणो एगो तकरो तलवरेण, दंसिओ रनो, वज्झो समाणत्तो। ततो अचंतं विदाणवयणं वज्झभूमि निजमाणं तमवलोइऊण संजायदयाभावाए 'अदिद्दजियलोयसुहो मा विर्वजउ' त्ति एगदिणं जाव मोयाविऊण देवीए नीओ नियभवणे, कारावितो परमविभूईए ण्हाण-विलेवणा-ऽलंकाराइपरिग्गई, जातो सन्बग्गेण पंचसयदम्मवओ। बीयदिणे बीयरायमहिलाए वि, नवरं साहस्सिओ बओ। एवं उत्तरोत्तरवठ्ठमाणदविणवएण लालिओ सो एकेकदिणं सेसाहिं वि रायमहिलाहिं । नवरं पज्जंतदिणे थेराए रायगिहिणीए रायाणं गाढोवरोहेण विविऊण दवावियं अभयं तस्स तकरस्स, वासियभत्ताइणा जेमाविऊण जहाभिमयं विसञ्जितो य एसो।
१ अत्यन्तकान्तराजमानरूपरामाकटाक्षविक्षपाः । पर्यन्तप्राप्तजीवितस्य तोषमीषदपि न ददति ॥२शातसममार्थाः । समयः-सिद्धान्त ॥ ३ अबलोकनंगवाक्षः ॥४ 'विद्राणवदन' म्लानमुखम् ॥ ५ 'विपद्यताम्' ब्रियताम् ।। ६-द्रम्मध्ययः ॥ ७-प्रवर्धमानविणव्ययेन ॥ ८ विज्ञप्य दापितम् ॥
जीवितव्यप्रियत्वविषये चौराहरणम्